SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ २।१४ ] धम्मिक-सुत्तं [ ३९ ये केचिऽमे ब्राह्मणा वादसीला, वुद्धा चापि ब्राह्मणा सन्ति केचि । सब्बे तयि अत्थबद्धा भवन्ति, ये वाऽपि चऽओं वादिनो मञ्जमाना ॥७॥ अयं हि धम्मो निपुणो सुखो च' , योऽयं तया भगवा सुप्पवुत्तो। तमेव सब्बे सुस्सूसमाना, त्वं नो वद पुच्छितो बुद्धसेट्ठ ।।८।। सब्बेऽपिऽमे भिक्खवो संनिसिन्ना, उपासका चापि तथेव' सोतुं । सुणन्तु धम्म विमलेनानुबुद्धं, सुभासितं वासवरसेव देवा ।।९।। सुणाथ मे भिक्खवो सावयामि वो, धम्मं धुतं तं च धराथ' सब्बे । इरियापथं पब्बजितानुलोमिक, सेवेथ नं अत्थदसी मुतीमा ॥१०॥ न वे विकाले विचरेय्य भिक्खु, गामं च पिण्डाय चरेय्य काले । अकलाचारि हि सजन्ति संगा, तस्मा विकाले न चरन्ति बुद्धा ॥११॥ रूपा च सद्दा च रसा च गंधा , फस्सा च ये संमदयन्ति सत्ते। एतेसु धम्मेसु विनेय्य छन्द, कालेन सो पविसे पातरासं ।।१२।। पिण्डं च भिक्खु समयेन लद्धा , एको पटिक्कम्म रहो निसीदे । अज्झत्तचिन्ती न मनो बहिद्धा, निच्छारये संगहितत्तभावो० ॥१३॥ सचेऽपि सो सल्लपे सावकेन , अज्ञेन वा केनचि भिक्खुना वा । धम्मं पणीतं तमुदाहरेय्य , न पेसुणं११ नोपि परूपवादं ॥१४॥ वादं हि एके पटिसेनियन्ति , न ते पसंसाम परित्तप । ततो ततो ने पसजन्ति संगा, चित्तं हि ते तत्थ गमेन्ति दूरे ॥१५।। पिण्डं विहारं सयनासनं च, आपं च संघाटिरजुपवाहनं । सुत्वान धम्मं सुगतेन देसितं, संखाय सेवे वरपञसावको ॥१६॥ तस्मा हि पिण्डे सयनासने च , आपे च संघाटिरजूपवाहने । एतेसु धम्मेसु अनुपलित्तो, भिक्खु यथा पोक्खरे वारिबिन्दु ॥१७॥ गहट्ठवत्तं पन वो वदामि , यथा करो सावको साधु होति । न हेसो लब्भा सपरिग्गहेन , फस्सेतुं यो केवलो भिक्खुधम्मो ॥१८॥ पाणं न हाने न च घातयेय्य , न चानुजज्ञा हननं परेसं । सब्बेसु भूतेसू निधाय दण्डं, ये थावरा ये च तसन्ति लोके ॥१९॥ १C., M. सुखोऽव. • R. सब्बे चिमे. ३M. तत्थेव. M. सावयिस्सामि. ५M. चरथ. M. अत्थदस्सो मतिमा. B. अत्थदस्सो मुतीमा. M नो चे. B. नो वे. M. संदमयन्ति (?). "M. पाविसे. ..R., B. संगहीत०. १.C. पेसुनं. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy