SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १।५ ] चुन्द-सुतं [ ९ यति एवमेव सो पायासो उदके पक्खित्तो चिच्चिटायति चिटिचिटायति सन्धूपायति सम्पधूपायति । अथ खो कसिभारद्वाजो ब्राह्मणो संविग्गो लोमहट्टजातो येन भगवा तेनुपसंकमि, उपसंकमित्वा भगवतो पादेसु सिरसा निपतित्वा भगवन्तं एतदवोच—अभिक्कन्तं भो गोतम, अभिक्कन्तं भो गोतम, सेय्यथापि भो गोतम निक्कुज्जितं वा उक्कुज्जेय्य, पटिच्छन्नं वा विवरेय्य, मूळहस्सवा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्जोतं धारेय्य चक्खुमन्तो रूपानि दक्खिन्तीति एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो । एसाहं भगवन्तं गोतमं सरणं गच्छामि धम्मं च भिक्खुसंघं च । लभेय्याहं भोतो गोतमस्स सन्तिके पब्बज्जं, लभेय्यं उपसंपदंति । अलत्थ खो कसिभारद्वाजो ब्राह्मणो भगवतो सन्तिके पब्बज्जं, अलत्थ उपसंपदं। अचिरूपसम्पन्नो खो पनायस्मा भारद्वाजो एको वूपकट्ठों अप्पमत्त आतापी पहितत्तो विहरन्तो न चिरस्सेव यस्सत्थाय कुलपुत्ता सम्मदेव अगारस्मा अनगारियं पब्बजन्ति तदनुत्तरं ब्रह्मचरियपरियोसानं दिट्ठेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसंपज्ज विहासि, खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति अब्भञ्ञासि । अञ्ञतरो च खो पनायस्मा भारद्वाजो अरहतं अहोसीति । कसिभारद्वाजसुतं निट्ठितं । ( ५ - चुन्द - सुतं १।५ ) पुच्छामि मुनि पहूतप ( इति चुन्दो कम्मारपुत्तो ) बुद्ध धम्मस्सामि वीततहं । दिपदुत्तमं सारथीनं पवरं । कति लोके चतुरो समणा न पञ्चमत्थि ( चुन्दाति सक्खिपुट्ठो । मग्गजिनो मग्गदेसको च मग्गे जीवति यो च मग्ग दूसी ॥२॥ कं मग्गजिनं वदन्ति बुद्धा ( इति चुन्दो कम्मारपुत्तो) मग्गक्खायी‍ कथं अतुल्यो होति । मग्गे जीवति मे ब्रूहि पुट्ठो अथ मे आविकरोहि मग्गदूसिं ॥३॥ १ M. द्विपदुत्तमं . * R. पञ्चमोऽत्थि. Shree Sudharmaswami Gyanbhandar-Umara, Surat समणा तदिघ ब्रूहि ॥ १ ॥ भगवा ते ते आविकरोमि R. मग्गज्झायी. www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy