________________
१९ ] हेमवत-सुत्तं
[ १७ किस्मि लोको समुप्पन्नो (इति हेमवतो यक्खो) किस्मि कुब्बति सन्थवं । किस्स लोको उपादाय किस्मि लोको विहति ॥१६॥ छस्सु' लोको समुप्पन्नो (हेमवताति भगवा) छस्सु' कुब्बति सन्थवं । छन्नमेव उपादाय छस्सु लोको विहञ्जति ।।१७।। कतमं तं उपादानं एत्थ लोको विहमति । निय्यानं पुच्छितो ब्रूहि कथं दुक्खा पमुच्चति ॥१८॥ पंच कामगुणा लोके मनोछट्ठा पमोदिता । एत्थ छन्दं विराजत्वा एवं दुक्खा पमुच्चति ॥१९॥ एतं लोकस्स निय्यानं अक्खातं वो यथातथं । एतं वो अहमक्खामि एवं दुक्खा पमुच्चति ॥२०॥ को सूध तरति ओघं कोऽध तरति अण्णवं । अप्पतिढे अनालम्बे को गंभीरे न सीदति ॥ २१॥ ' सब्बदा सीलसंपन्नो पञ्चवा सुसमाहितो।।
अज्झत्तचिन्ती' सतिमा ओघं तरति दुत्तरं ।।२२।। विरतो कामसजाय सब्बसंयोजनातिगो । नन्दीभवपरिक्खीणो सो गंभीरे न सीदति ॥२३॥ गंभीरपनं निपुणत्थदस्सिं, अकिञ्चनं कामभवे असत्तं । तं पस्सथ सब्बधि विप्पमुत्तं , दिब्बे पथे कममानं महेसि ॥२४॥ अनोमनामं निपुणत्थदस्सि, पञ्जाददं कामालये असत्तं । तं पस्सथ सब्बवि, सुमेधं , अरिये पथे कममानं महेसि ॥२५॥ सुदिट्ठ वत नो अज्ज सुप्पभातं सुहुट्ठितं । यं अद्दसाभ संबुद्धं ओघतिण्णमनासवं ॥२६!। इमे दससता यक्खा इद्धिमन्तो यसस्सिनो। सब्बे तं सरणं यन्ति त्वं नो सत्था अनुत्तरो ॥२७॥ ते मयं विचरिस्साम गामा गामं नगा नगं । नमस्समाना, संबुद्ध धम्मस्स च सुधम्मतंऽति ॥२८॥
हेमवतसुत्तं'।
M. छसु. M. अज्झत्तसञ्जी . ३ 'M. विरत्तों इत्यपि. चंकमनं. P. सातागिरिसुत्तं ति एकच्चेहि वुच्चति.
"
M.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com