________________
१०० ]
शायी न पादलोलस्स
"
अथ आसनेसु सयनेसु निद्द न बहुलीकरेग्य दि मार्य हस्से खि मेथुन विप्पजहे सविभूसं ॥ १२ ॥ आथब्बणं सुपिनं लक्खणं, नो विदहे अथो पि नक्खत्तं । विरुतं च गब्भकरणं, तिकिच्छं मामको न सेवेय्य ॥ १३॥ निन्दाय नप्पवेधेय्य न उष्णमेय्य पसंसितो भिक्लू ।
7
*
C. कुरुकु M. पयुतं. असि.
,
"
,
लोभं सह मच्छरियन कोधं पेसुनियं च पनुदेय्य ॥ १४ ॥ कप विक्कये न तिट्ठेय्य उपवादं भिक्खु न करेग्य कुहि चि ।
गामे च नाभिसजेय्य
लाभकम्या जनं न लापयेय्य ॥ १५ ॥
न च कत्थिता सिया भिक्खु, न च वाचं पयुतं भासेय्य । पागब्भियं न सिक्सेय्य कथं विग्गाहिकं न कथयेय्य ॥ १६॥
"
मोसवज्जे न निय्पेय
संपजानो सठानि न कयिरा ।
"
Shree Sudharmaswami Gyanbhandar-Umara, Surat
सुत निपातो
विरमे कुक्कुच्चा
नप्पमज्जेय्य ।
अप्पसद्देसु भिक्खु विहरेय्य ॥ ११ ॥
जागरिवं भजेय्य आतापी ।
"
अथ जीवितेन पञ्चाय
1
सीलब्वतेन नाञ्ञमतिमञ् ॥१७॥ समणानं पृथुवचनानं ।
सुत्वा रसितो बहुं वाचं,
फरुसेन ते न पतिवज्जा न हि सन्तो पटिसेनिकरोन्ति ॥ १८॥
"
एतं च धम्ममञ्ञाय विचिनं भिक्खु सदा सतो सिवखे । सन्तीति निम्बुतित्वा सासने गोतमस्स नप्पमज्जेय्य ॥ १९ ॥
सविधम्मं अनीतिगदस्सी' ।
अभिभू हि सो अनभिभूतो तस्मा हि तस्स भगवतो सासने अप्पमत्तो सदा नमस्समनु सिक्खेऽति ( भगवा ति) ॥२०॥
1
तुबकसुतं नितिं ।
1
,
1
( ५३ – अत्तदण्ड सुत्तं ४।१५ )
=
अत्तदण्डा भयं जातं जनं पस्सथ मेधक । संवेगं कितथिस्सामि यथा संविजितं मया ॥१॥
1
* M. बहुलं न करेय्य. N. दुसितो बहुवाचं. • N. पटिसेनि ०. N., M. मेघगं. ● C. संविदितं.
[ ४।१५
N. विद • N.°
www.umaragyanbhandar.com