SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ ५६ ] सुत्तनिपातो छत्वा आसवानि आलयानि, विद्वा सो न उपेति गन्भसेय्यं । सब्बं तिविधं पनुज्ज पंक, कप्पं नेति तमाहु अरियोऽति ||२६|| यो इध चरणेमु पत्तिपत्ती, कुसली सब्बदा आजानाति धम्मं । " सब्वत्थ न सज्जति विमुत्तो पटिया यस्स न सन्ति चरणवा सो ॥२७॥ दुक्खवेपक्कं यदत्थि कम्मं उद्धं अधो च तिरियं चापि मज्झे । परिवज्जयित्वा परिवारी मायं मानमथोऽपि लोभकोषं । परियन्तमकासि नामरूपं तं परिब्बाजकमाहू पत्तिपत्तंऽति ||२८|| ४ अथ वो सभियो परिब्याजको भगवतो भासितं अभिनन्दित्वा अनुमोदित्वा अत्तमनो पमोदितो उदग्गो पीतिसोमनस्सजातो उडायसाना एकंस उत्तरासंगं करित्वा येन भगवा तेनज्जलि पणामेत्वा भगवन्तं सम्मुखा सारुप्पाहि गाथाहि अभित्यवि- यानि च तीणि वानि च सद्धि, समणप्पवादसितानि भूरिपण । सञ्ञक्खर सञ्ञनिस्सितानि, ओसरणानि विनेय्य ओघतं अगा ||२९|| अन्तसि पारसि दुक्खस्स, अरहाऽसि सम्मा संबुद्धो खीणासवं तं मञ्ञे । जुतिमा मुतिमा पहूतपणा, दुक्खस्सन्तकर अता रथ में || ३० ॥ यं मे कंखितमयासि विचिकिछु मं अतारेसि नमो ते। मुनि मोनपधेस पतिपत्त अखिल आदिच्चबन्धु सोरतोऽसि ॥ ३१॥ या मे कंखा पुरे आसि तं मे व्याकासि चक्खुमा । अद्धा मुनींसि संबुद्धो नत्थि नीवरणा तव ॥ ३२ ॥ उपायासा च ते सब्बे विद्धस्ता विनलीकता । सीतिभूतो दमप्णत्तो थितिमा सच्चनिक्कमो ॥ ३३॥ तस्स ते नागनागस्स महावीरस्स भासतो | सब्बे देवाऽनुमोदन्ति उभो नारदपब्बता ||३४|| नमो से पुरिसाजा नमो ते पुरिमुत्तम । सदेवकस्मि लोकस्मि नत्थि ते परिपुग्गलो ॥ ३५ ॥ R., C. अजानि. • B., M. परिब्बाजयित्वा. निस्सितानि. ६ M. C. विचिकिच्छा. पतिपतं. 1 Shree Sudharmaswami Gyanbhandar-Umara, Surat [ ३।६ * M. विमुत्तचितो. M. मानपथं विलोभकोधं. • M. पञ्चक्खर ०. • M. नास्ति C. दुक्खं. • M. G C. दुक्खरसन्तकर अतारेसि. M. www.umaragyanbhandar.com
SR No.034622
Book TitleSuttanipato
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy