________________
३६ ]
सभय-सुत्तं
खेत्तानि विचेय्य केवलानि (सभियाति भगवा ),
दिब्बं मानुसकं च ब्रह्मखेत्तं । सब्बखेत्तमूलबंधना पमुत्तो, खेत्तजिनो तादि पवुच्चते तथत्ता ॥ १५॥ कोसानि विचेय्य केवलानि, दिब्बं मानुसकं च ब्रह्मकोसं । (सब्ब) कोसमूलबंधना पमुत्तो, कुसलो तादि पच्चते तथत्ता ॥ १६ ॥ तदुभयानि विचेय्य पण्डरानि, अज्झत्तं बहिद्धा च सुद्धिपञ्च । कण्हं सुक्कं उपातिवत्तो, पण्डितो तादि पवुच्चते तथत्ता ॥ १७॥ असतं च सतं च त्वा धम्मं, अज्झत्तं च बहिद्धा च सब्बलोके । देवमनुस्सेहि पूजितो सो, संगं जालमतिच्च सो मुनीति ॥ १८ ॥ अथ खो सभियो परिब्बाजको... पे०.. भगवन्तं उत्तरं पञ्हं पुच्छि - किं पत्तिनमाहु वेदगुं ( इति सभियो), अनुविदितं केन कथं च विरियवाऽति । आजानियो किंति नाम होति, पुट्ठो मे भगवा ब्याकरोहि ||१९|| वेदानि विचेय्य केवलानि (सभिया ति भगवा ),
समणानं यानिऽपत्थि ब्राह्मणानं । सब्बवेदनासु वीतरागो, सब्बं वेदमतिच्च वेदगू सो ॥२०॥ अनुविच्च पपंचनामरूपं, अज्झत्तं बहिद्धा च रोगमूलं । सब्बरोगमूलबंधना पमुत्तो, अनुविदितो तादि पवुच्चते तथत्ता ॥ २१ ॥ विरतो इध सब्बपापकेहि, निरयदुक्खमतिच्च विरियवा सो । सो विरियवा पधानवा, धीरो तादि पवुच्चते तथत्ता ||२२|| यस्सस्सु लुतानि बंधनानि, अज्झत्तं बहिद्धा च सब्बमूलं ।
(सब्ब) संगमूलबंधना पमुत्तो, आजानियो तादि पवुच्चते तथत्ताऽति ॥२३॥ अथ खो सभियो परिब्बाजको... पे० . भगवन्तं उत्तरं पञ्हं पुच्छि - किं पत्तिनमाहु सोत्थियं ( इति सभियो), अरियं केन कथं च चरणवाऽति । परिब्बाजको किंऽति नाम होति, पुट्ठो मे भगवा ब्याकरोहि ॥ २४॥ सुत्वा सब्बधम्मं अभिनय लोके (सभियाति भगवा ),
सावज्जानवज्जं यदत्थि किंचि । अभिभुं कथंकfथ विमुत्तं, अनीघं सब्बधिमाहु सोत्थि योऽति ॥ २५ ॥
B. 'विजेय्य' तिपि. ४R. कण्हसुक्कं. P. कण्हसुक्कं. • R. अनिघं. = R. सोत्तियं.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
[ ५५
R. दिव्यं.
• M. लुनानि.
R., M. दुभयानि. R. सोत्तियं.
www.umaragyanbhandar.com