Book Title: Dharm Pariksha Part 03
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
Catalog link: https://jainqq.org/explore/022212/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ mahopAdhyAya yazovijayaviracitA dharma parIkSA bhAga-3 candrazekharIyAvRtti-gurjarabhASAntarasamanvitA yuvApradhAna AcAryasama pU.paM.zrI caMdraNokharavijayajI ma.sA. Page #2 -------------------------------------------------------------------------- ________________ -- | dharmaparIkSA bhAga-3 Page #3 -------------------------------------------------------------------------- ________________ samarpaNam 8 kobAnA upAzrayanA bhoMyarAmAM mane dharmaparIkSA grantho bharavAnI preraNA karanAra pU. gurudevazrIne... che dIkSAnA sAtamA varSe vApImAM sau prathama saMskRtaTIkA lakhIne muMbaI javA mokalI tyAre e TIkA joine emAM evI koI vizeSatA na hovA chatAM ziSyanA sukRtanI prazaMsA mATe ati uccakoTinA zabdothI prazaMsApatra lakhanAra pU. gurudevazrIne !... che mArA lakhANamAM bhUlo joIne "tame chApavAnuM baMdha karo' ema koIka AcAryanI sUcanA AvI, tyAre je kAma kare, enI bhUla thAya ja. ciMtA na kara, bhUlo sudhAravAnI, lakhavAnuM ane chApavAnuM ema kahIne mAro badho bhaya dUra karIne jabaradasta protsAhana ApanAra pU. gurudevazrIne.... guNahaMsaviSe. Page #4 -------------------------------------------------------------------------- ________________ // namo'stu tasmai jinazAsanAya // mahAmahopAdhyAya yazovijayajI viracitA dhamapathInA laga-3 (candrazekharIyA TIkA + vivecana sahita) divyAziSa ja siddhAjAmahodadhi, saccAritracUDAmaNi, sva. pUjyapAda A. bhagavaMta zrImaviThya premasUrIzvarajI mahArAjAnA vineya pUjyapAda yugapradhAnAcAryasama paM. pravara zrI caMdrazekharavijayajI ma. sAheba ja zubhAziSa ja pUjya gacchAdhipati zrI jayaghoSasUrIzvarajI ma. sAheba ja nizrAdAtA ja yugapradhAnAcAryasama pU. paM. zrI candrazekharavijayajI ma. sA. nA paDyulaMkAra pU. A. zrI haMsIrtisUrijI ma. ja ca. vRttikAra + bhASAMtarakAra che mu.guNahaMsavi. prakAzaka ja imala prakAzana TrasTa: 102-e, caMdanabALA koplekSa, AnaMda nagara posTa oNphisa sAme, bhaTTA, pAlaDI, amadAvAda-7, TelI. (079) 2660 pa355 Page #5 -------------------------------------------------------------------------- ________________ dharmaparIkSA GIDI-3 yugapradhAnAcAryasama pU. paM. zrI candrazekharavijyajI ma. sA. prAgaTya dina vi. saM. 2072, kArataka suda caudaza sthaLa : bAraDolI, virati maMdIra saujanya zrI saradArabAga zvetAmbara mUrtipUjaka jaina saMgha, bAraDolI mUlya bhaNavuM-bhaNAvavuM-pacAvavuM AvRtti : prathama saMskaraNa, nakala H 700 mudraka pArzva ophaseTa - krieTIva prakAzana "vikrama", ema.jI. roDa, verAvaLa - 362265, phona - 02876-222617 TAITala DIjhAIna H nema grAphIksa, mo. 9428608279 prakAzaka * kamala prakAzana TrasTa Page #6 -------------------------------------------------------------------------- ________________ namo'stu tasmai jinazAsanAya prastAvanA Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying dharmaparIkSA bhAga-3 $ cArisaMjIvanIcAra nyAya ) samyagdarzana eTale arihaMtane sudeva tarIke mAnavA, paMcamahAvrata pAlakone ja A suguru tarIke mAnavA, ane jainadharmane ja sudharma tarIke mAnavo. sudeva-suguru ane sudharma che e traNa tattvo che ane e tattvo upara zraddhA e ja samyakta che. sAco samyatvI arihaMta sivAya koI devane na name, na pUje. paMcamahAvratadhArI jaina aNagAra sivAya koI saMnyAsI, bAvA vigerene suguru na mAne, na name, na vaMde. je - jainadharma sivAya bIjA koI ja dharmane sudharma, AdaraNIya, kartavya na mAne. A badhA pAchaLa mukhya vAta e che ke samyaktI AtmA sudeva kone kahevAya? - suguru kone kahevAya? sudharma kone kahevAya? e badhuM jANe che. eTale ja e arihaMtAdine ; ke choDIne bIjA koIne ya suvAdi tarIke mAnavA taiyAra nathI. jema eka rogI ghaNA vaidyo pAse potAnA rogano nAza karAvavA mATe pharI Ave che ke ane pachI je vaidyanuM nidAna ane sacoTa lAge, je vaidyanI davA ene asarakAraka lAge che ke e ja vaidyane pote AjIvana mATe potAno phemilI vaidya banAvI de. bIjAo ene anyavaidyAdinI davA karavAnI vAta kare to paNa A anubhavI rogI kahI ja de ke "A je vaidhe ja atyAra sudhI badhA rogo maTADyA che...mATe ene ja batAvIza." ahIM eka vAta spaSTa che ke A rIte bIjA vaidyone choDavAmAM ane eka ja vaidyane pakaDI rAkhavAmAM eno vaidya pratyeno vyaktirAga koI na ja mAne. rogIne vaidya para rAga nathI. paNa potAno roga nAza pAme enI sAthe nisbata che. e roganAza je vaidya dvArA te jaNAyo thayo e ja vaidyane e pakaDI rAkhe. emAM kadAgraha, aMdharAga, vyaktirAga na ja kahevAya. urdu samyapha samajaNa kahevAya. ema samyagdaSTi AtmAe ziva, kRSNa, kapila, buddha, mahAvIrAdi tamAma devonI re parIkSA karI. e badhAnI parIkSA karyA bAda ene jaNAyuM ke vItarAgadevamAM ja sAcuM devatva che Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI silita dharmaparIkSA - carobarIyA TIkA + vivecana sAhita che5 Page #7 -------------------------------------------------------------------------- ________________ A ja sa majI jAkALao o oo000000000000000000nA dharmaparIkSaka re che, bAkI badhAmAM sAcuM saMpUrNa devatva nathI. ane eTale pachI e nirNaya kare ke "have re ke huM vItarAga sivAya koIne paNa deva tarIke nahi ja mAnuM." to emAM eno kadAgraha, aMdharAga, vyaktirAga nathI. paNa sAcI samaja che. S emAM ene to potAnA mokSa sAthe nisbata che. e mokSa ene vItarAgadeva; ka pAsethI jhaDapI prApta thato dekhAyo eTale eNe vItarAgane deva tarIke svIkArI lIdhA. jema keTalAka vaidyo evA hoya ke mukhyavaidya karatA thoDA lAMbA kALe paNa roga mu maTADanArA hoya. to keTalAko to mAtra nAmanA ja vaidya hoya. roga maTADavAnA nAme ; 2 hajAra navA rogo utpanna karavAnA dhaMdhA karanArA paNa hoya. samaju rogI A be ya { prakAranA vaidyane bAju para mUkI potAnA anubhava pramANe sarvotkRSTa vaidyane svIkAre che ema keTalAka devo evA hoya ke vItarAga karatA thoDA lAMbA kALe paNa mokSa tarapha che e laI janArA hoya. to keTalAka devo to mokSa tarapha laI javAne badale saMsAra vadhAranArA re hoya. samaju samyaktI A beya prakAranA devone tyAgI de e enI samajaNanuM ja e phaLa che. che eTale "arihaMtAdi sivAya bAkInAne devAdi na mAnavA" evI samyakvInI ke pratijJAmAM arihaMtAdi pratye vyaktirAga paNa nathI ke Itara devAdi pratye dveSa paNa nathI. ja mAtra zuddha mokSecchAthI pragaTa thayela A bhAvanA che. jo vepArIo nukazAna karAvanArA ke ocho napho karAvanArAonI sAthe vepAra re ja choDIne vadhu napho karAvanArAnI sAthe ja vepAra karavA taiyAra thAya che, ane te vepArIo ke = catura, samaju gaNAya che, to samyaktI paNa nukazAna karAvanArA ke ocho lAbha karAvanArA ja je kudeva, kugurnAdine choDI de ane suvAdine svIkAre to e pravRtti anucita na ja * kahevAya. je je vaidyanA nidAno khoTA ke ochA sAcA sAbita thatA hoya, je vaidyanI davA che ja niSphaLa ke viparIta phaLa ApanArI banatI hoya, evuM e rogIe svayaM anubhavyuM hoya ? $ athavA to enA cokhkhA daSTAnto joyA hoya, ziSTapuruSoe DhagalAbaMdha daSTAntAdi dvArA ke rogIne samajAvyuM hoya ke "A vaidya pAse nidAna ke davA karAvavA jevI nathI." Ama ja = chatAM koI rogI mUrkhatA, gerasamaja vigere kAraNasara e ja vaidyanI davA kare rAkhe, bIjA vaidyone gALa deto phare...to e rogI bhayaMkara bhUla karI rahyo che. e spaSTa samajI zakAya mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + vivecana sahita 4 6 Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Page #8 -------------------------------------------------------------------------- ________________ gharmaparIkSA che. ema nukazAna karAvanAra vicitra vyakti sAthe navo vepAra karavA taiyAra thayelAne sajjano samajAve ke, "A mANasa sAthe vepAra karavA jevo nathI. ghaNAone nukazAnamAM utAryA che, lucco che." ane tema chatAM jo paisA vadhu kamAvavAnA lobhAdine lIdhe e vepArI e vicitramANasanI sAthe vepAra kare to sajjano kahevAnA ja ke A bhaMyakara bhUla kare che. keTalAka ajaina devo, ajaina guruo svayaM rAgadveSathI bharelA che, teo pAse AtmAnA sukha mATenA kaI samyak upAyo nathI. pazuhiMsA vigere DhagalAbaMdha nakAmA anuSThAno teo zaraNe AvelAo pAse karAvIne durgatimAM dhakelI de che. teo svayaM srIbhogI che, bhojana laMpaTa che... jo gaNatarI mAMDIe to vItarAga deva ane jainasuzramaNanI tulanAmAM e kudeva-kuguruomAM DhagalAbaMdha doSo che. na AvA kudeva-kugurune je jIvo pakaDI rAkhe, svayaM nukazAno anubhavavA chatAM emane na choDe jaina sAdhuo vigere e jIvone sacoTa dRSTAnto, sacoTa yuktio dvArA badhuM samajAve, chatAM mAtra potAnA dharma pratyenA khoTA rAgane lIdhe, kudeva-kuguru pratyenA vyaktirAgane lIdhe je kudeva-kuguru vigerene na choDe teo bhayaMkara bhUla karI rahyA che e spaSTa che. emane kupAtra gaNavA paDe. A jIvo Abhigrahika mithyAtvI gaNAya. paraMtu jeo jIvanamAM sau prathamavAra rogI banIne e roganA nAza mATe vaidyo pAse jaI rahyA che. koI vaidyono emane anubhava nathI. kayA vaidya sArA ke kayA vaidya kharAba ? AvI jene bilakula gatAgama nathI. IcchA che eka ja ke roganAza karavo. e mATe eTalI samajaNa che ke vaidyanA zaraNe javuM. paNa "vaidyo nakAmA ke roga vadhAranArA ya hoI zake che. sArA vaidyo to ghaNA ochA hoya" AvI jene bilakula samaja nathI, evo rogI to roganAza mATe je vaidya maLe enI pAse javAno, roganAza na thAya tyAM sudhI roganAza mATe badhe pharyA karavAno. A jIva sArA-khoTA badhA vaidyo pAse jAya che, badhAne roganAzaka mAne che. enI hAlata kadAca evI che ke tAtkAlika koIka sAco vaidya ene kahI de ke "tuM je bIjA vaidya pAse javAno che, e taddana khoTo vaidya che." to e sAcA vaidyanI sAcI vAtane paNa niMdA samajI besI e sAcA vaidyane gALo devA mAMDe. mahAmahopAdhyAya thazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - vivecana sahita * to Page #9 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Bin Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang 0000 kALajI rAjArAma rAma rAma rAma rAma rAma dharmaparIkSAmAM A jIvamAM mAtra aNasamaja che, ajJAna che. hA ! enI bhUmikA evI to che je ka ja ke A rIte badhA vaidyomAM pharatA pharatA je vaidyanI davA ene lAgu paDaze...anubhavathI je che ene samajAze ke A vaidya sAco che, bAkInA khoTA che, to e vakhate e khoTA vaidyane 4 ke choDIne sAcA vaidyano ja svIkAra karyA vinA rahevAno nathI. Ama A jIvanI bhaviSyamAM sAcA ja vaidyane pakaDavAnI, khoTA vaidyone choDI ne = devAnI pAtratA hovA chatAM ya vartamAnamAM to e badhA ja vaidyone sArA-roganAzaka mAnI ke = rahyo che. chatAM A jIva sAro gaNAya che, karuNApAtra gaNAya che. svAnubhava ke koInI 3 samyapha samajaNa dvArA sudharI javAnI enI jabarajasta pAtratA che. ema saMsAranAzanI IcchAvALo banelo ane te mATe deva-guru-dharmanuM zaraNa jarUrI che ke samajanAro chatAM aNasamajuM AtmA saMsAranAza mATe, mokSa mATe badhA devone saMsAranAzaka samajI pUje, badhA guruone saMsAranAzaka samajI vAMde, badhA dharmone saMsAranAzaka mAnI ja AdaravA tatpara rahe. ene bicArAne e khabara nathI ke saMsAranAzaka devAdi to koMka ja hoya, moTA re A bhAganA devAdi to saMsAravardhaka ke nakAmA ja hoya che. paNa AnI atyAranI bhUmikA che ja evI che ke jo koI ene ema kahe ke vItarAgadevAdi sivAya bAkInA badhA devAdi khoTA ke che. to kadAca A jIva e kahenArAne ja niMdaka mAnI, vItarAgadevAdine ja nakAmA je ke mAnI le to navAI nahi. A jIvamAM kadAgraha nathI IcchA mAtra eka ja che ke potAno mokSa meLavavo. che eTale ja A jIvo madhyastha mithyAtvI kahevAya che. A lokone sIdho ja vItarAgamAtranI pUjAdi karavAno upadeza Apavo na joIe. je te kemake e emane udho ja paDe. paNa jema koIka rogI potAnA roganA nAza mATe be vaidyonI davA karato hoya. ke emAM eka vaidyanI davA ochI asarakAraka ane bIjAnI davA to vaLI uMdhI paDanArI ? hoya, to sajjano A jANavA chatAM jo evo anubhava kare ke "atyAre A rogI A ja be vaidyo upara zraddhAvALo che. ApaNA kahevA mAtrathI enI e zraddhA tuTavAnI nathI ja. 3 ApaNe nA pADazuM to ya e pAcho nahi vaLe." Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijyajI viracita dharmaparIkSA - candrazekharIyA TIkA + vivecana sahita 8 Page #10 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang chatAM sajjanone lAge ke A rogI kadAgrahI nathI. sAcI samajaNa Avaze pachI ja = sudharI jaze. to sajjano pelA be vaidyonI davA levAnI nA pADavAne badale trIjA sAcA vaidyanI davA levAnI bhArabharI salAha Apaze ke "jo pelA be vaidyonI davA cAlu ja rAkha che temAM kaMI nukazAna nathI. paNa A trIjA vaidyanI davA paNa le, jaldI sAruM thaze.." ane A roganAzanI tIvra IcchAvALo te rogI trIjA vaidyanI paNa davA zaru karaze. have sajjanone je jhAjhI mahenata karavAnI jarura nahi rahe. sAcA vaidyanI davA potAnI joradAra asara huM batAvaze, rogIno roga pUrve karatA atyaMta jhapATAbaMdha nAza pAmaze. madhyastharogI samajI re jaze ke "pahelA be vaidya ane A vaidyamAM Abha-gAbhanuM aMtara che." pachI to rogI svayaM ke be vaidyone choDI sAcA vaidyane jIMdagIbhara mATe pakaDI leze. athavA to AvA enA ja anubhava bAda sajjanoe mAtra Takora ja karavAnI raheze ke "choDI de, pelA vaidyone." che ane sutaranA tAMtaNAnI mAphaka e be vaidya sAtheno saMbaMdha rogI toDI nAMkhaze. trIjA vaidyanI zaru thayelI davAe ja A badhuM kAma karI ApyuM, paNa e davA cAlu che karAvavA mATe zarUAtamAM to be vaidyonI davA paNa maMjura rAkhavI paDI. basa, A ja rIte madhyasthamithyAtvIone sadguruo eTaluM ja kahe ke "bhAI ! ; ja jagatanA badhA devo pUjanIya che. zaMkara, kRSNa, vItarAgAdi badhA ja pUjya che. darekamAM te te guNo che. ema jaina sAdhu, bauddhasAdhu...badhA vaMdanIya che...tuM tArA ISTadeva, guru, je dharmane to mAna ja. paNa e sAthe A badhAyane mAna. badhA sarakhA che..." ane anAbhigrahika mithyAtvI A vAtamAM lapeTAya (!) ISTadevAdi uparAMta # vItarAgAdinI bhakti paNa karavA mAMDe. basa, have saguruonI mahenata ghaTI jAya che. A je vItarAgadeva, jainasuzramaNa ane jainakriyAono noMdhapAtra jabaradasta moTo lAbha tene je ja dekhAya. Apo Apa ene bhAna thaI jAya ke "A vItarAgadevAdi kaMcana che, to anya devAdi kathira che. vItarAgadevAdi dUdha che, to A anya devAdi pANI che." ane e ja kudevAdino potAnI meLe ke chevaTe saguruonI sacoTa Takore ja tyAga karI de. Ama ahIM te jIvane sanmArge vALavA mATe vitarAgapUjAdi upayogI banyA, mu paNa e sAthe enI junI kudevAdinI pUjAdine tatkALa pUratI maMjurI ApavI paDI che. = (1) ajainonI Ama "mArA ISTadeva ja vaMdanIya" ItyAdi mAnyatA abhigrahika nuM mithyAtva, kadAgraha. Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Qi mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + vivecana sahita cha 9 Page #11 -------------------------------------------------------------------------- ________________ zALAnALajALamALakhAgALAnA jAmInALAmAghamaparIkSA (2) jainonI Ama "vItarAgadeva vaMdanIya" ityAdi mAnyatA e nirmaLa samyakTarzana. 3 ke (3) anAbhigrahikane prAraMbhika dazAmAM "badhA ja devo vaMdanIya, badhA guruo vaMdanIya." (4) anAbhigrahika mithyAtva paNa apekSAe sAruM. AvA aneka padArtho uparanA lakhANa upara ciMtana-manana karavAthI spaSTa thaze. AmAMthI eka tAra pakaDavAno che ke A vAta mAtra ajaino mATe na samajavI. ke vartamAnamAM je jaino sau prathaNavAra dharma tarapha vaLatA hoya che, teo paNa zaruAtamAM para AvI ja vicAradhArA dharAvatA hoya che ke "mahAvIra ke ziva ke kRSNa...chevaTe to badhA ne 6 sarakhA ja che ne? saMnyAsIo ke jaina sAdhuo...badhA saMsAratyAgI ja che ne ? jainadharmanuM re ke anyadharma...badhA AtmahitanI ja vAta kare che ne ?" A navA prakAranA jaino anAbhigrahika mithyAtvanI bhUmikAmAM hoya evuM spaSTa * lAge. A lokone sIdhuM ema kahevuM ke "jainonA bhagavAna vItarAga sivAya bAkI badhA ja ja devo nakAmA che, tuccha che... jaina sAdhuo sivAya bAkI badhA saMnyAsI vigere nAma mAtranA sAdhu che. are ! jaina sAdhuomAM paNa amuka ja gacchanA sAdhuo sArA-sAcA, ke je bAkI badhA unmArgagAmI che...jainadharma sivAya bAkInA badhA dharmo aMdhakAramAM che..." ke e to emane ulluM vItarAga, jainasAdhu, jainadharma pratye aNagamo utpanna karAvI denAruM bane. eTale AvA navA jaino kadAca zIraDInA sAMIbAbA, zaMkara, kRSNAdine mAnanArA e ya hoya, chellI kakSAnA zithilAcArIonI sevA-bhakti karanArA ya hoya, anya dharmonA 3 A anuSThAno karanArA paNa hoya, chatAM zaruAtathI ja badhAnuM khaMDana karavA mAMDavuM e zaraNe ja { AvelAonA mAthA kApI nAMkhavA jevuM che. e khaMDana so TakA sAcuM hovA chatAM A ja * avasthAmAM to pelA jIvone jainamArgathI dUra dhakelanAra banI jAya che. mATe e vakhate to bIjA devonI sAthe arihaMtadevane pUjato-vaMdato, bIjA guruonI sAthe jaina sAdhuone e pUjato-vaMdato...karavo. suguru-sudeva-sudharmanI prazaMsAdi cokkasa karI zakAya, paNa ItaranI # niMdA na karAya. vItarAgadevanA guNo hajI varNavAya, paNa zaMkarAdinA chatAM doSo ya tyAre = na varNavAya. susAdhunA AcAro hajI varNavAya paNa zithilAcArIonA zithilAcAranI A vakhoDaNI na karAya. jainadharmanA adbhuta citano, padArtho hajI mUkAya paNa ItaradharmonA * hiMsakapAtrAdinI vakhoDaNI na karAya. Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + vivecana sahita che10 Page #12 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying * dharmaparIkSAnI rAjakIya kAraki00000 je hA ! e jIvo thoDAka ja kALamAM vivekI banavAnA ja che. e pachI A badhA ja je khaMDano ekadama upayogI bane. TuMkamAM ApaNA pratye ene vizvAsa utpanna thAya, vItarAgadeva, jaina sAdhu, jainadharmanI alpa paNa viziSTatA ene anubhavAya ke pachI tarata ja A badhA khaMDano avasara pramANe je karavAmAM zAstrabAdha nathI e rIte ja e mahAsabhyaQI banaze. A viveka, A dezanA paddhati dareka vyAkhyAnakAroe samajavI joIe. jethI te T koInA paNa ahitamAM ApaNe nimitta na banIe. paNa A badhuM ya kharA arthamAM paropakAranI bhAvanA haze, potAnA gacchAdino je aMdharAga nahi hoya, AkAza jeTalI virATa daSTi haze, to zakya banaze. hajI sarvajJa eka che ) jainadarzanamAM RSabha, ajita vigere covIza tIrthakaro ane emanA sivAya zuM asaMkhya kevalIo A covIzImAM sarvajJa tarIke mAnelA che. jo siddhone bhegA gaNIe che ka to jainadarzana anaMta AtmAone sarvajJa tarIke mAne che. have e badhA ja AtmAonuM jJAna eka sarakhuM ja che. RSabhajI jeTaluM jANe che, je che eTaluM ja ajitAdi tamAma siddha bhagavaMto jANe che. eka tasubhAra jeTalo paNa e anaMta che AtmAonA jJAnamAM bheda nathI. eTale kharekhara to sarvajJo anaMtA che, paNa badhAnA jJAnamAM koI ja bheda nathI. je che eTale e jJAnanI samAnatAnI dRSTie "sarvajJa eka ja che." ema kahevAya che. moTI beMkamAM paisAnI levaDa-devaDa mATe 8-10 kAunTaro rAkhavAmAM Ave che. je 6 5000rU.no ceka vaTAvavA gayelo vyakti puche che ke "A 10 kAunTaramAMthI huM kaI jagyAe ceka vaTAvuM? mAre 5000 joIe che." jANakAra kaheze ke "bhAI ! koIpaNa ke kAunTara pAse ceka vaTAvo. tamane 5000 ja maLavAnA che ochA ya nahi ane vadhAre che paNa nahi." anaMtA sarvajJone joIne koI pUche ke "mAre mokSa joIe che, huM kayA sarvajJanI ke ArAdhanA karuM to mane mokSa maLe ?" to sadguru kahe ke "bhAgyavAn ! tuM koIpaNa Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + vivecana sahita che Page #13 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yi Yi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang >> 000000000000000000000 kAranA kALA kAma karavAnagaoroscope for adharmaparIkSAnuM je sarvajJanI ArAdhanA kara. tane mokSa maLaze." pAMca hajAra meLavavA mATe koI kAunTara ke kAunTara upara beThelA vyaktinI ja eTalI badhI agatyatA nathI, jeTalI agatyatA ceka vyavasthita hovAnI, sahI vyavasthita hovAnI, ceka vaTAvavAnI vidhi vyavasthita hovAnI che. mokSa prApti mATe koI cokkasa sarvajJanI eTalI badhI agatyatA nathI, jeTalI ke agatyatA jIva dvArA karAtI sarvajJanI ArAdhanAnI che. jo ceka vigere barAbara haze to koIpaNa kAunTara pAsethI 5000 meLavI zakAze. 6 ema jo sarvazanI ArAdhanA barAbara haze to koIpaNa sarvajJa pAsethI mokSa meLavI zakAze. hA! 5000 meLavavA mATe kAunTara to joIze ja. bhalene e kAunTara naM. 1 hoya ke kAunTara naM.10 hoya. 10mAMthI koIpaNa ekapaNa kAunTara na hoya to to e paOO0 na ja maLe. ema mokSaprApti mATe koMka sarvajJavItarAga devanI ArAdhanA to joIze ja. bhale ? ke e sarvajJa pachI vIra hoya ke RSabhajI hoya. e mukhya bAbata nathI paNa ekAda paNa * sarvazanI ArAdhanA vinA to mokSa na ja maLe. have RSabhanI ArAdhanA karanArAo ya sarvajJanA bhakta kahevAya. to mahAvIranI ArAdhanA karanArAo paNa sarvajJanA bhakta kahevAya. kemake RSabha ke mahAvIra beya ? A sarvajJa che. sarvajJa tarIke samAna-eka che mATe ja to RSabhAdinA bhakto ke mahAvIrAdinA bhakto badhA mokSa pAme che. hA, jeo vadhu sArI ArAdhanA karatA haze, teo sarvajJanA vadhu sArA, najIkanA 4 bhakta gaNAze. pachI e bhakta RSabhasarvajJano ya hoya ke mahAvIrasarvajJano ya hoya. che emAM koI ekAMta nathI. ke sarvajJonI sAkSAt najara samakSa hAjarI to badhAne nathI ja maLatI, hajAro-lAkho re ka jIvo manathI sarvajJane kalpIne athavA pratimAmAM sarvajJane kalpIne, sAcA sarvajJamAM rahelA ja ja guNone yAda karIne, stavIne sarvajJanI ArAdhanA kare che. zAstravacanone RSabhAdisarvajJonA ja vacana mAnIne e pramANe AcAra pALIne sarvajJanI ArAdhanA kare che. Shuang Shuang Shuang Ying Shuang Yi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yi Yi Mai Mai Mai Shuai Shuai Mai Mai Wo Mai Mai Mai Mai Mai Mai Mai Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Yi Yi Jiu Mai Mai Mai Mai Lang Lang Lang Mai Mai Mai Mai Mai Mai Cai Mai Mai Mai Mai Mai Mai YHAH H = + + In A A A mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + vivecana sahita 12 Page #14 -------------------------------------------------------------------------- ________________ Yu Zhao Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying A dhamaparIkSA mAM ja ka ravAmAM 00000000000000000 A badhA padArtho jainadarzane mAnelA sarvajJone AzrayIne to spaSTapaNe saMbhavI ja = zake che. kemake jainadarzana mAnelA sarvajJo kharekhara sarvajJo ja che. prazna e Ubho thAya che ke "hinduo rAmane sarvajJa, guNavAna, bhagavAna mAnIne ke ArAdhe, kRSNane sarvajJAdi mAnIne ArAdhe, zivane-kapilane-buddhane sarvajJAdi mAnIne te ArAdhe...A badhAnI sarvajJanI ArAdhanAnuM phaLa zuM? jainadarzana pramANe to A badhA ja jIvo kharekhara sarvajJa che ja nahi? to pachI A badhA hinduo asarvajJane sarvajJa mAnIne te 5 enI ArAdhanA kare, to e hinduo sarvajJanA sevaka kahevAya kharA? RSabha-mahAvIra to paraspara eka sarakhA matavALA hovAthI koInI paNa ArAdhanA karIe e sarvajJanI ja ArAdhanA gaNAya, paNa rAma, kRSNa, ziva, buddha A badhA sarvajJa che ja kyAM che ? teonuM ane RSabhAdinuM jJAna eka sarakhuM kyAM che ? to pachI rAma, kRSNAdinI ArAdhanA e sarvajJanI ArAdhanA zI rIte kahevAya ?" paNa zrIharibhadrasUrijIe ane emanA abhiprAyone daDha karanArA mahopAdhyAyajIe ke A viSayamAM eka jabaradasta krAMti karI che. teoe eka evo padArtha svIkAryo che ke je ke je jainadarzanane mAnya haze ke kema? evI zaMkA thaI paDe. paNa A be ya mahAtmAo jinazAsananA gagananA sarvotkRSTa camakatA sitArAo je che. zA mATe teoe Avo padArtha kahyo haze? enI vicAraNA karyA vinA emanuM khaMDana je te karavuM ke vagara vicAryuM emaNe kahelo padArtha svIkArI levo e be ya emanI AzAtanA Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Luo haribhadrasUrijI kahe che ke, "kapila, buddha vigere badhA paNa sarvajJa ja che. jevA ke mahAvIra sarvajJa, evA ja A kapila, buddhAdi paNa sarvajJa che." jo A padArtha mAnI laIe to pachI badhuM saMgata thaI jAya. kemake jema RSabhake vIra be ya sarvajJa hovAthI bemAMthI koInI paNa sevA karanAro AtmA sarvajJasevaka ja che - kahevAya. to e ja rIte buddha-kapila-rAma-kRSNa Adi paNa RSabha-vIra jevA ja sarvajJa nuM ja hovAthI teonI sevA karanArA paNa sarvajJanA sevaka kahI zakAya. hA ! sevAnI paddhati to judI judI rahevAnI ja. koI RSabhanI pUjA kare, koI re ke RSabhanA vacana pramANe anukaMpA kare, koI dezavirati pALe, koI sarvavirati pALe. e mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + vivecana sahita che. 13 Page #15 -------------------------------------------------------------------------- ________________ ja dhamaMparIkSA badhI RSabhanI sevA ja che. ema koI buddhanI pUjA kare, buddhanA vacana pramANe jIvadayA pALe, buddhanA vacana pramANe saMsAra tyAge...A badhI paNa buddhanI jAtajAtanI sevA ja che. 1000 phuTa doDanI hiraphAImAM 10 lAMbA 1000 phuTanA paTTA dorelA hoya. eka bAju 10 doDavIro doDavA mATe UbhA hoya. bIjI bAju e 10 vibhAgomAM 1000 phuTa pAse ribIno bAMdhelI hoya. je sauthI pahelo potAnA vibhAganI ribIna toDe te vijayI bane. prathama vibhAgamAM rahelAe prathama vibhAganI ribInane AMbavAnI hoya. ema te te vibhAgamAM rahelAe te te vibhAganI ribInane AMbavAnI hoya. pahelA vibhAgavALAe ADA doDIne bIjA...dazamA vibhAganI ribInane AMbavAnI hotI nathI. Ama ahIM joIe to dazeya doDavIronuM pota potAnuM lakSya judI judI ribIna che. chatAM e badhI ribIna eka sarakhI ja gaNAya che. RSabha, vIra, kRSNa, ziva, buddha, kapilAdi 10 judA judA sarvajJo 10 judI judI ribIna jevA che. teono dharma-zAsana e temano vibhAga kahevAya. te te vibhAgamAM rahelAo pota potAnA devane AMbavA, pAmavA prayatna kare. have jema doDavIro doDa zaru kare tyArabAda koIka AgaLa hoya, koIka pAchaLa hoya...A badhuM bane. ema te te sarvajJonI sevA karI rahelAo paNa potAnI sevA pramANe sarvajJanA najIkanA sevaka, dUranA sevaka...gaNAya. eTale have hinduo, buddho je koIpaNa mArgAnusArI kriyAo "atithisatkAra, supAtra dAna, jIvadayA, anukaMpA, tapa' vigere kare. e badhI potAnA bhagavAnanI sevA che. arthAt temanA bhagavAnathI abhinna evA tamAma sarvajJonI sevA che. jema jinapUjAdi karanArA jaino sarvajJasevaka kahevAya, kemake jina sarvajJa che, tema zivapUjAdi karanArA ajaino paNa sarvajJa sevaka kahevAya, kemake ziva sarvajJa che. hA ! jinapUjA, dezavirati, sarvavirati vigere sarvajJanI uMcI kakSAnI bhakti che. eTale e bhakti karanArAo sarvajJanA uMcA sevaka kahevAya. jyAre ajainonI mArgAnusA2I kriyAo temanI nIcI kakSAnI sarvajJanI bhakti che. mATe teo sarvajJanA nIcA sevaka kahevAya. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + vivecana sahita 14 ************************ Page #16 -------------------------------------------------------------------------- ________________ ******** ** dharmaparIkSA prazna e thAya ke "ajainonA zAstromAM to pazuhiMsA vigerene paNa kartavya mAnyA che. jo emanA bhagavAna sarvajJa hoya to AvA badhA upadeza Ape kharA ?' enuM samAdhAna paNa spaSTa che ke "jainomAM paNa bhagavAna ane zAstranA nAme keTalIka anucita pravRttio cAle ja che ne ? (dA.ta. bharacomAsAmAM puSkaLa virAdhanAo karIne basa-Trena dvArA vIDiyo jotA jotA pAlitANAdinI yAtrA e dharma ja manAya che ne ?) e kaMI bhagavAne nathI kahI. bhagavAnanA nAme koI uMdhI cattI pravRtti kare to emAM kaMI bhagavAnane doSa na devAya. ema buddha, kapilAdi e kadi pazuhiMsA, mAMsabhakSaNa vigere anucittapravRttiono upadeza Apyo ja nathI. e to keTalAka vicitra jIvoe potAnI buddhithI zAstrAdinA nAme zaru karela che. jarAka to vicAro, buddha, pataMjali, kapila vigere kaMI halakA mAnavo na hatA, khAnadAna kuLanA, uccakoTinA saMskAravALA hatA. teonA nirupaNo vAMcIe to spaSTa lAge ke "teono AtmA kevo suMdara haze ?" AvA mahAtmAo game tevA AcAronA upadezo Ape ja zI rIte ? teoe mArgAnusArI AcAronA ja upadeza ApyA hatA ane eTale teonI sarvajJatAmAM zaMkA karavAnI koI jarUra nathI." eTale jevA RSabhAdi tevA ja buddhAdi. jevA RSabhAdinA bhakto, tevA ja buddhAdinA bhakto. ochA-vattApaNuM to bhaktonI bhaktine AbhArI che. te sarvajJomAM koI phera nathI. chello prazna e upasthita thAya ke "jo buddha, kapila ane vIra traNeya sarvajJa hatA, to buddhe AtmAne kSaNika anitya kahyo, kapile nitya kahyo, vIre nityAnitya kahyo, evuM kema ? A to paraspara traNeyano mata virodhI dekhAya che. badhAnuM jJAna samAna che to badhAne jJAnamAM eka sarakhA ja padArtho dekhAya. to badhAno nirupaNa paraspara virodhI na ja hovuM joIe ne ?" = A praznanA traNa samAdhAno che. - (1) pArzvaprabhue potAnA ziSyone kahyuM ke "koIpaNa varNanA vastro vaparAze." prabhu vIre potAnA ziSyone kahyuM ke "zveta ja vaparAya lAlAdi na vaparAya." A be ya mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + vivecana sahita 15 Page #17 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang zako dharmaparIkSA je tIrthakaro eka sarakhA jJAnavALA hovA chatAM eke lAlAdi vastronI rajA ApI, to eke nA ja ja pADI. ahIM teonA jJAnamAM pharaka che evuM to koI nathI mAnatuM, eno uttara e ja apAya che ja che ke pArthaprabhunA ziSyo Rju-prAjJa hovAthI teo koIpaNa vastra pahere, toya temanuM hita che thAya. eTale pArthaprabhue e dezanA ApI. jyAre vIraziSyo vakra-jaDa hovAthI teonuM e lAlAdivastrothI ahita thAya, eTale e na thavA devA mATe vIraprabhue lAlavastrAdino je niSedha karyo. beyanA nirupaNo virodhI dekhAtA hovA chatAM kharekhara virodha nathI. ziSyonA ja - hitane anusAre ja teoe tevA upadezo ApelA che. basa A ja vAta ahIM lAgu paDe che. buddha-kapila ke vIra AtmAne nityAnitya jANatA ja hatA. paNa buddhane potAnA ziSyonA hitane mATe anityatvanI dezanA jarUrI che ke lAgavAthI temaNe AtmAne anitya kahyo. kapile ziSyonA hitane mATe niyatvanI , ja dezanA jarUrI lAgavAthI temaNe AtmAne nitya kahyo. prabhuvIre ziSyonA hitane mATe je je nityAnityatvanI dezanA jarUrI lAgavAthI temaNe e rIte prarupaNA karI. bAkI badhAne che - sAco-saMpUrNa-samAna jJAna ja hatu. hA e pachI teonA ziSyoe ekAMta pakaDIne badhuM kSaNika ja che...AtmA huM ekAMte nitya ja che...evI prApaNA karI, paNa emAM e sarvajJono zuM doSa? ema to ke varanA vacano pakaDIne paNa digaMbarAdimato ubhA nathI thayA? (2) jaino mAne che ke "prabhunI dezanA darekane potapotAnI bhASAmAM pariName che ka che, prabhuno e acitya puNyaprabhAva che." Ano spaSTa artha e che ke prabhunuM eka ja ja vacana dareka jIvone potapotAnI bhUmikA pramANe potAnuM hita thAya e rIte ja samajAya. 4 dA.ta. jIvahiMsA karavI na joIe. A vacanathI mArgAnusArI kasAI gAya-baLadAdi paMcendriyone mAravAnA choDI de. e ja vacana sAMbhaLIne samyagdaSTi pramAda dvArA thatI ja kIDI vigerenI hiMsAne choDI de. e ja vacana sAMbhaLIne vratadhArI zrAvaka ekendriyonI # ja hiMsAne choDe ane e ja vacana sAMbhaLIne sAdhu azubha pariNAma rUpa AtmahiMsAne choDI ? Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qiu Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang vacana eka ja, paNa prabhunA puNyaprabhAvathI badhA teno artha judo judo pakaDe. A ahIM jIvazabdathI koke paMcendriya, koke viklendriya, koke ekendriya, koke potAnA AtmAne ; ja pakaDyo. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + vivecana sahita 16 Page #18 -------------------------------------------------------------------------- ________________ Shuang Su Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Qin Qi Qi Gen Guan Guan Guan Guan Guan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang che basa e ja pramANe buddha, kapila ane vIra traNeyanI dezanA eka sarakhI ja che ja hatI.badhAe AtmAne nityAnitya ja kahyo hato. eTale dezanA judI judI hatI ja nahi. huM paNa teonA puNya prabhAve zrotAone potAnuM hita thAya te rItano ja artha samajAyo. bauddhanA zrotAone ema lAgyuM ke prabhue badhu anitya, nazvara kahyuM che...ema badhAmAM samajavuM. ane eTale vizvamAM evuM prasiddha thayuM ke buddha AtmAne anitya mAne che e che...hakIkatamAM to traNeyano mata eka ja che. (3) trIju samAdhAna e che ke buddha-kapila svayaM sarvajJa na hatA. paNa sarvajJonA e vacanone anusaranArA maharSio hatA. kapilane potAnA kALamAM sarvajJae kahela AtmAnI ke nityatAnI vAta vadhu hitakArI lAgI. eTale emaNe e dravyAstikanayane pakaDIne e che = pramANe dezanA ApI. buddhane potAnA kALamAM AtmAnI anityatAnI vAta vadhu hitakArI che ja lAgI. eTale emaNe paNa sarvajJanA vacanamAMthI paryAyAstikanayane pakaDIne anityatAnI dezanA ApI. - have A beya maharSioe be nayano bodha hovA chatAM te te kALa pramANe eka eka nayanI dezanA ApI. paNa e be ya nayonuM mULa to sarvajJa ja che ne ? sarvajJanI dezanA ja che ne ? enuM khaMDana e chevaTe to sarvajJanuM ja khaMDana thayuM ne ? 9 eka pitA be putrone eka vizALa makAna soMpI jAya. kALakrame be bhAIo aDadhuM re aDadhuM makAna veMcI le. paNa pachI e aDadhA-aDadhA makAnane koI toDe to e toDanAro ; ema to na ja kahI zake huM to A be dIkarAonA makAna toDuM chuM. emanA pitAnuM makAna re nathI toDato. kemake be bhAgamAM vecAyelo makAna paNa kahevAya to pitAno ja. ema ahIM paNa - samajavuM. A rIte buddha, kapila, vIra badhA sarvajJo ja che, ane chatAM upara batAvelA be kAraNo dvArA temanI dezanAmAM bheda paNa ghaTI zake che. zrI haribhadrasUrijIe buddha, kapilAdine paNa sarvajJa tarIke zA mATe svIkAryA ? enA kAraNo tapAsIe. Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Han Han Han Han Han Han Han Han Han Se Qi Qi Qi Qi Qi Qi Qi Qi Qi Qi Qi Qi Qi mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + vivecana sahita ke 10 Page #19 -------------------------------------------------------------------------- ________________ ooooooooooooooooooooooooooooooooooooooooooooooooooooo dharmaparIkSA maja (1) "kharekhara teo sarvajJa ja hatA, mATe sarvajJa tarIke svIkAryA hoya." paNa che ke A kAraNa vAstavika lAgatuM nathI. (2) teozrI bauddho, sAMkhyo vigerene AvuM kahevA je dvArA unmArge jatA aTakAvavA mAMgatA hoya. te A pramANe-"bauddho ! bhagavAna buddha to ja 4 AtmAdi vastuone nityAnitya mAnatA-jANatA hatA. paNa ziSyonA hita mATe temaNe je anityatAnI pradhAnatAe dezanA ApI che. eTale kharekhara to emanI mAnyatA che ke anityatAnI dezanA ApavA chatAM nityAnityatvanI ja hatI..." A rIte samajAvaTathI bauddhAdio sanmArge vaLe. AmAM buddhane sarvajJa kahe, ane pachI A nirupaNa kare to ja bauddho samyagbodha pAme. jo ema kahe ke "buddha to khoTI dezanA ApI che..." to - svAbhAvika che ke bauddho uzkerAya. (3) kharI hakIkta e lAge che buddha, kapila bhale ne T sarvajJa na hatA, paNa teono bodha mArgAnusArI cokkasa hato. kSayopazamabhAvanAjJAnAdi te dvArA teo vAstavika tattvane khUba ja sArI rIte samajyA hatA. ane e hakIkata emanA je nirupaNo uparathI spaSTa jaNAI Ave che. eTale mokSa mATe, AtmA mATe upayogI ghaNuM kharuM jJAna te mahAtmAo pAse hatuM. Avo jabaradasta mArgAnusArI kSayopazama je mahAtmAono hoya, teo nakkI je najIkanA ja kALamAM sarvajJa banyA vinA na rahe. eTale jema yuvarAja bhAvimAM rAjA re ke banavAno hovAthI rAjA kahevAya. ema A buddhAdi paNa bhAvimAM-najIkamAM ja sarvajJa che bananAra hovAthI temane sarvajJa kahevAya. jainadarzanamAM jJAna prazacaM sarvatrama e vigere pATho dvArA kahyuM che ke "samyagdaSTi | sarvajJa che. kemake sarvatra e AgamanA arthone AgaLa karIne samyapha bodha kare che." to ke AvA ja viziSTa bodhanA svAmI buddhAdi paNa sarvajJa tarIke kahI zakAya. chatAM A bAbatamAM gItArtha mahApuruSo je samAdhAna Ape te pramANa. bAkI haribhadrasUrijIe kahyuM che ke-A buddha, kapila vigereno "AtmA anitya" nuM 6 vigere nirupaNa karavA pAchaLa kayo gaMbhIra Azaya hato? e jANyA vinA emanuM, para emanA nirupaNonuM khaMDana karavuM e bilakula barAbara nathI. AMdhaLAone sUrya-caMdra che ke nahi? kevo che? e aMge potAno nirNaya ApavAno che koI ja adhikAra nathI, ema chadmastho evA ApaNe e mahAtmAonA gaMbhIra nirupaNa je aMge abhiprAya ApavA mATe adhikArI nathI. Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Shuang Shuang Shuang Shuang Lai Zhuang Se Se Han Shuang Shuang Shuang Shuang Shuang Shuang Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lai Shuang Shuang Shuang Shuang Shuang Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Se Se Xi Se Se Qi Biao Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Shuang Shuang Shuang Shuang Lai Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Wo mahAmahopAdhyAya yazovijyajI viracita dharmaparIkSA - candrazekharIcA TIkA + vivecana sahita che 18 Page #20 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ja dharmaparIkSA chaOOOOOOOOOOOOOOOX00000000000000000000000000000000 bAkI e mahAtmAonuM khaMDana, niMdA e to jIbha kapAI jAya e karatAMya vadhu e ja kharAba che. jIbha kapAI jAya e sArI, paNa A mahAtmAonI niMdA khoTI. A vacano uparathI spaSTa jaNAya che ke haribhadrasUrijI e mahAtmAo pratye * puSkaLa bahumAna, satkAravALA hatA. e vinA AvuM spaSTa nirupaNa saMbhavI na zake. A 69 mAganusAritAnuM kAraNa vyavahAranaya, kriyAnaya pravRttipradhAna che. A be nayo badhe pravRttine ja vadhu ne mahattva Ape. mokSanI prApti paNa A nayo to pravRttithI mAne. guNasthAnonI vyAkhyA ke paNa mukhyatve pravRttinA AdhAre kare. jyAre nizcayanaya, jJAnanaya pariNatipradhAna che. A be nayo pariNatine vadhu ja mahattva Ape. mokSanI prApti mATe paNa A nayo to pariNatine ja mukhya mAne. guNasthAnonI ke vyAkhyA A navo pariNatinA AdhAre kare. anAdikALathI saMsAramAM bhaTakato jIva kadi jJAnadarzanacAritra rUpa mokSamArgane je anusarato nathI. e saMsAramArge kaSAyAdimAM ja AgaLa vadhyo che, bhaTakyo che. paNa je 2 ema karatA karatA e ja jIva caramAvartamAM praveze. kALa pAke, bhavitavyatA pAke, tyAre ke e mokSamArgane anusarato thAya. jJAnAdinI prAptine abhimukha thAya. Avo jIva je te mArgAnusArI kahevAya. apunabaMdhakAdi jIvo mArgAnusArI kahevAya che. ke A mArgAnusAritA AtmAno eka vizeSa prakArano pariNAma, adhyavasAya che. ja have A adhyavasAyane utpanna koNa kare ? enI vicAraNA zaru thaI eTale nizcayanaya* jJAnanaye potAnuM samyapha mantavya raju karyuM ke "jIvamAM pragaTelA bhavAbhinaMdIdoSone zatrubhUta guNo e mArgAnusAritAnuM kAraNa che." saMsAra ja jene khUba game, viSaya sukho ja jene khUba game te jIva bhavAbhinaMdI ke kahevAya. kSudratA vigere enA doSo che. e doSonA pratipakSabhUta guNo aMzarUpe paNa je ja jIvamAM pragaTe, e jIva mArgAnusArI banavA mAMDe. je jIvamAM A guNo pragaTe te avazya mArgAnusArI bane ja, je jIvamAM A guNo je na pragaTe te mArgAnusArI na ja bane e nizcita hakIkata che. ****Tu Ran Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ***Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying , Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + vivecana sahita che. 19 Page #21 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Mei Gen Han Han Han Han Han Han Han Han Jian Han Han Han Han Han Han Han Han Shuang te kriyAjya ke vyavahArajya mArgonusAritA pratye pravRttine-kriyAne kAraNe mAne che. te ke paNa evI koI kriyA kharI? ke je hoya to mArganusAritA Ave? ane je na hoya ke zuM to mArgAnusArItA na ja Ave? * jo ApaNe ema kahIe ke jinapUjA vigere kriyAo mAnusArItAnuM kAraNa che to e kriyAo bhUtakALamAM anaMtI vAra karI, chatAM mArgonusAritA pragaTI nathI. hA! kadAca koI ema kahe ke "jaina zAstranI kriyAo uparAMta kALaparipAkAdi kAraNo paNa e joIe ne? e na hoya to zI rIte mArgAnusArItA pragaTe ?" to enI sAme bIjo A prazna e ubho thAya ke "pataMjaliRSi, bhadantabhAskara vigere ajaina maharSione A ke mArgAnusAritA mAnI che. teo pAse to jainakriyA nathI, to pachI jainakriyAo vinA A paNa mAganusAritA pragaTI zakatI hovAthI zI rIte e kriyAone mArgAnusAritAnuM ja je kAraNa kahevAya?" AvI muzkelIo dUra karavA mATe eka cokkasa vyavasthA vicAravAmAM AvI che. mArgAnusAritA pAmanArA jIvo jainakuLamAM janmelA jaino paNa hoya ke hindu, ke muslima, khristI, pArasI vigere kuLamAM janmelA ajaino paNa hoya. mArgAnusAritA 3 ke koIpaNa pAmI zake che. emAM jainakuLamAM janmelAo to sAmAnyathI arihaMta devonI pUjA-stavanA, 4 * jaina sAdhuonI sevA-bhakti-vaMdanAdi ane jinapUjA-sAmAyikAdi jainadharmanI kriyAo ja karavAnA. A badhI kriyAo evI che ke je mAtra jainadharmane mAnya che. koI ajainadharmo che 5 arihaMtAdinI pUjAdi karavAnI vAta to karavAnA ja nathI. eTale A jainone ja mAnya evI kriyAo kahevAya. jaino AvI jainone ja mAnya evI kriyAo karatA karatA mArgAnusAritAne pAme. athavA to pachI garIbone dAna, pazuonI rakSA, paMkhIone dANA nAMkhavA...vigere 5 seMkaDo prakAranI kriyAo evI che ke je mAtra jainone mAnya nathI, paraMtu jaina uparAMta ja = hindu vigere anya dharmone paNa mAnya che. jaino AvI ubhayamAnya kriyAo karatA karatA che paNa mArgAnusAritAne pAme. Ama jaino mAtra jainone mAnya evI kriyAo ke ubhaya=jaina-ajaina beyane ja mAnya evI jainakriyAo dvArA mArgAnusAritAne pAmI zake. mahAmahopAdhyAya thavijayajI viracita dharmaparIkSA - candrokharIyA TIma + vivecana sahita ja 20 <Page #22 -------------------------------------------------------------------------- ________________ dhagayAnuM have je ajaino che, e traNa prakAranA hoI zake che. (1) vyutpanna (2) avyutpanna (3) abhinivezI. je svayaM madhyastha hoya uparAMta sArI-khoTI vAta samajI zakavA samartha hoya, te vyutpanna kahevAya. jyAre je taddana jaDakakSAnA hoya, potAnA mata upara kadAgrahI paNa nahi to sAcI-khoTI vAta samajavA ane e pramANe pravRtti karavAnI taiyArI paNa nahi. AvA jIvo avyutpanna kahevAya. jyAre jeo pota-potAnA dharmamAM kadAgrahI hoya, emane game teTalI sAcI vAta samajAvIe to paNa, teo sAme javAba na ApI zake to paNa, potAnI vAta-padArtha khoTo sAbita thAya che evuM anubhavAya to paNa teo potAnA dharma-kriyAdino rAga na choDe te abhinivezI kahevAya. AmAM jeo vyutpanna che, teone vAstavika padArtha sAthe nisbata hoya che. "mAro dharma-tAro dharma" AvA bhedabhAva ke kadAgraha bilakula hotA nathI. A jIvo pota-potAnA dharmamAM rahIne anukaMpA, jIvadayAdi suMdara AcAro pALe toya emane mArgAnusArItA pragaTe. enuM kAraNa e ja che ke A badhI kriyAo karavAthI emane je kaI lAbha thAya, e badhAmAM emane evI buddhi na thAya ke, "mArA dharmanI kriyA karI, mATe mane lAbha thayo. mATe have mArA ja dharmanI vadhumAM vadhu kriyA karuM." jo AvuM thAya to e mithyAdharmamAM ja ene rAga thaI javAthI AbhigrahikamithyAtva AvI jAya. paraMtu ene to ema thAya ke "A jIvonI dayA pALI, mATe mane rAgadveSahAni, prasannatA vigere lAbho thayA. tethI vadhune vadhu jIvadayA pALuM." ane eTale jyAM vadhune vadhu jIvadayAdi dekhAya, tyAM pravRtti karavA lAgI paDe. eTale e rIte e jainamArga tarapha AgaLa vadhe kemake vadhumAM vadhu uMcI kriyAo to jainamArgamAM ja che. jene roganAza sAthe ja nisbata che evo rogI koIka vaidyanI davAthI thoDuMka sAruM thAya ane tenA pachI ene khabara paDe ke AnA karatA paNa vadhu sArI davA bIjA vaidya pAse che. to e thoDuMka sAru karanArI davA ApanArA vaidyane ja pakaDI rAkhavAnI mUrkhatA karavAne badale vadhu sAruM karanArA vaidyanI davA levA jAya ja che. mahAmahopAdhyAya zovijayajI virakSita dharmaparIkSA - candrazekharI TIkA - vivecana sahita * 1 Page #23 -------------------------------------------------------------------------- ________________ ****** dharmaparIkSA jene kamANI sAthe ja nisbata che evA vepArIo koIka sAthe dhaMdho karIne thoDI kamANI kare ane pachI bIjA koI sAthe dhaMdho karavAmAM moTI kamANInI zakyatA dekhAya to pelA sAthe dhaMdho karavAno bAju para mUkIne e navA dhaMdhA paNa karavAno ja. ema vyutpanna AtmAne rAgadveSahAni, prasannatA, mokSAdi padArtho sAthe nisbata che. e viSayamAM ene thoDI ghaNI saphaLatA potAnA ajainadharmanI kriyAthI maLe, eTalA mAtrathI e kaI ajainadharmane sarvasva mAnI levAnI bhula na kare. e to vadhune vadhu lAbha karAvanArI kriyAo tarapha najara doDAve. ene aMdAja Ave ke A sthUlaahiMsA, sthUlasatyathI ATalo lAbha thayo, to A vadhumAM vadhu AcaravAthI vadhune vadhu lAbha thaze. eTale e vadhune vadhu lAbha jemAM hoya temAM pravRtti kare ja. eTale vyutpanno potAnA dharmanI suMdara kriyAo kare toya e kriyAo emane mArgAnusAritA lAvI ApI de. paNa avyutpanna ane abhinivezIonI vAta judI che. teo potAnA dharmanI sArI kriyA kare temAMya A sArA dharmanI kriyA che AvA prakArano svamatarAga kAma karato hoya. avyutpanno bhale pelA kadAgrahI jevA na hoya, toya tattvAbhimukhatA na hovAthI jyAM hoya, je karatA hoya ene sAruM-suMdara mAnIne karyA kare. emAM vAstaviktAno to vicAra ja na kare. (dA.ta. digaMbarakuLamAM janmelAo digaMbaramatanA AcAra-vicAra pramANe pravarte, zvetAMbaramAM janmelAo zvetAMbaramatanA AcAra-vicAra pramANe pravarte. mUrtipUjaka kuLamAM janmelAo pratimAne pUje, ane sthAnakavAsImAM janmelAo pratimAne na pUje. AmA moTA bhAganA jIvo to mAtra te te kuLanA rivAja pramANe ja pravRtti karatA hoya che. jainone pUcho ke "A pattharanI pratimAne pUjavAthI zuM lAbha ?..." to sacoTa javAbo bhAgye ja koIka Apaze. ema sthAnakavAsIne koI puche ke "pratimAnI pUjA kema na karAya?...' to e paNa sacoTa uttara bhAgye ja ApI zake. Ama chatAM A jIvo evA kadAgrahI paNa na lAge. mUrtipUjako sthAnakavAsIone unmArgagAmI na mAne ke sthAnakavAsIo mUrtipUjakone unmArgagAmI na mAne. mAtra eka AcArabheda samajIne vyavahAra kare. A badhA avyutpanna jIvo che...) eTale AvAone emanI sArI kriyAo paNa mArga tarapha lAvanArI na bane. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + vivecana sahita 22 Page #24 -------------------------------------------------------------------------- ________________ *Shi Ying Ying Ying Ying Ying Ying Ying ***Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Han Han Han Han Han Han Han Han Han Han Han Han Han Ying Ying Ying Ying Ying Ying Ying Ying ****Ying Ying Ying Ying Ying Ying Ying Ying Ying Xing Ying Ying Ying Ying Ying Ying Ying Ying Ying A dharmaparIkSa000000000000000000000000000000000000000000 che eTale teone nukazAna na thAya. ema vyutpanna ajainAdi jainakriyA kare ke arjanakriyA kare che ke emane nukazAna nathI. huM paNa agItArtha sAdhuoe to gItArthanI nizrAmAM ja rahevuM paDe. jo e sAdhuo * game tyAM bhaTake to nukazAna pAme. ema avyutpanna-abhinivezIe mArgAnusArI banavA 4 3 jainakriyA ja AdaravI paDe. bIjI koI kriyAo ene mArgAnusArI banAvI na zake. Ama 3 (1) jaina mithyAtvIo jainakriyAthI mArgAnusAritA pAme. (2) ajaina vyutpanna mithyAtvIo jainakriyAthI ke jainone paNa mAnya arjanakriyAthI te mAnusAritA pAmI. (3) ajaina avyutpanna, abhinivezI mithyAtvIo mAtra jainakriyAthI ja mArgAnusAritA pAme. pachI e jainakriyA ajainamAnya hoya ke arjunane mAnya na hoya to ya cAle. paNa je $ jainamAnya evI paNa ajaina kriyA emane mArgAnusAritA na arpI zake. A kriyAnI mAganusAritA pratyenI kAraNatAno zAstrIya vicAra che. mu. guNahaMsavi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Gun Zhu Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya cazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + vivecana sahita cha 23 Page #25 -------------------------------------------------------------------------- ________________ AdharmaparIkSA 03 , v RERAKAXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX anukramaNikA viSaya | Abhinivezikamapi anekavidham | sAMzayikamapi anekavidham | anAbhogikamapi anekavidham anAbhigrahikasAMzayikAnAbhogarUpANi laghUni AbhigrahikAbhinivezamithyAtve guruNI | upadezapadapAThaH, tattAtparyaJca mASatuSAdInAmeva saMzayAnadhyavasAyau asatpravRttyananubandhinau, iti pUrvapakSaH | mithyAdRzAM saMzayAnadhyavasAyau viparyAsazaktiyuktatvAdasatpravRtti-anubandhinau iti pUrvapakSaH 9 mithyAdRzAM zubhapariNAmo'pi phalato'zubha eveti upadezapadapAThamAzritya pUrvapakSaH | ekAdazI gAthA | mithyAdRzAM mithyAtvamandatayA'pi mAdhyasthyam sadandhanyAyaH 13 | sadandhanyAyaprarUpako lalitavistarApAThaH 14 gADhamithyAdRzAM mokSakSayopazamAbhAve'pi kAraNAntarAd rAgadveSamandatA bhavati, | sA ca pApAnubandhipuNyahetuH 15 | mohApakarSaprayuktA rAgadveSamandatA puNyAnubandhipuNyahetuH 16 dvAdazI gAthA 17 | anAbhigrahikamithyAtvamapi zobhanam 18 | anAbhigrahikaM mithyAtvaM sarvadevagurvAdizraddhAnalakSaNaM zobhanam 19 vItarAgasambandhi avizeSazraddhAnamapi dazAbhedena guNakAri yogabindupAThaH 21 | 'sarvadevanamaskartRNAM durgatigamanAbhAvaH' iti pAThaH 22 | cArisaJjIvanIcAranyAyaH 23 | cArisaJjIvanIcAranyAyapratipAdikA kathA 24 | guNAdhikyaparijJAnAd vItarAgadevabhaktiriSyate Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zheng Shou Shou Shuang Shuang Shuang Shuang Qiu Qiu Qiu Qiu Qiu Zhuang Shuang Shuang Shuang Shuang Shuang Shuang Mo Shuang Shuang Shuang Shuang Shuang Shuang Qiu Qiu Qiu Shuang Shuang Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + vivecana sahita che 24 Page #26 -------------------------------------------------------------------------- ________________ Yu Gong Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu dhamaparIkSADOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOK kra. viSaya 25 vizeSasyAjJAnadazAyAM AdidhArmikasya sAdhAraNI eva devabhaktiH, tajjJAne tu vizeSataH 26 bhikSAdAne'pi ayameva niyamo yaduta supAtrApAtrAdyajJAnadazAyAM sAdhAraNaM bhikSAdAnaM, tajjJAnaM tu vizeSataH 27 / anAbhigrahikaM guNakAri' iti siddhiH | 28 vizeSajJAne satyapi vItarAgAnyadevayoH madhye mAdhyasthyarUpaM anAbhigrahikaM AbhigrahikasadRzam avasthAvizeSe vItarAgAnyadevayoH madhye samAnatAdarzanamapi na duSTam mithyAdRzAM svasvadevaviSayakaH zubho'pi adhyavasAyaH pApAnubandhipuNyaprakRti kAraNam - iti pUrvapakSaH 31 pRthivyAdyArambhAt sakAzAd anyadevArAdhanaM mahAn doSaH - iti pUrvapakSaH utkRSTamithyAdRzAmeva zubho'pyadhyavasAyaH pApAnubandhipuNyakAraNaM, teSAmeva svadevArAdhanaM mahAnarthakaram iti uttarapakSaH 33 pUrvabhUmikAyAM zubhabhAvaheturapi dharmo uttarabhUmikAyAM tyAjyate'pi, yathA jinapUjA saMyamajIvane 34 samyagdRzAM anyadevArAdhanaM pratyAkhyAtavyaM, AdidhArmikANAM tu tat svabhUmikApekSayocitameva |mithyAdRzAM svadevArAdhanaM sAdhUnAM anumodyam samyaktvAdyanugataM kAryaM svarUpeNApyanumodyaM, itaracca mArgabIjatvAdinA'numodyam trayodazI gAthA 38 anAbhigrahikaM guNAntarAdhAyakatvena zobhanam mitrAdidRSTibhAjAM prathamaM guNasthAnaM sAnvarthaM siddham mitrAdRSTivarNanam 41 caramayathApravRttakaraNaM paramArthato'pUrvakaraNameva 42 tArAdRSTivarNanam | tArAdRSTimAn ziSTAcAraM puraskRtya pravarttate 44 balAdRSTivarNanam 45 dIprAdRSTivarNanam Ying Ying Ying Ci Xuan *Ying Ying Ying Ying Ying Ying **Ying Ying Ying Ying Ran Ying Ying Ying Ying Ying Ying , Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ***Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Dian mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + vivecana rahita che25 Page #27 -------------------------------------------------------------------------- ________________ **** *********************************************************** kra. 46 mitrAdRSTistRNAgnikaNopamA 47 | mitrAdRSTi: alpavIryavatI, ata eva paTusmRtibIjasaMskArAdhArA 48 tArAdRSTiH mitrAsadRzI viSaya 49 balAdRSTiH kASThAgnikaNatulyA 50 dIprAdRSTi: dIpaprabhAsadRzI 51 mitrAdidRSTimatAM anAbhigrahikatvaM zobhanam - iti niSkarSa: 52 jainatvaM vinA guNalAbhAsaMbhava iti pUrvapakSa: 53 mitrAdidRSTimatAM bhAvena jainatvamiti uttarapakSaH 54 vedyasaMvedyapadasyAvedyasaMvedyapadasya ca lakSaNam 55 | vedyasaMvedyapadaM nizcitAgamatAtparyArthayoginAM, itarattu sthUlabuddhInAM bhavati 56 | sarvajJasevakatvAd bhAvajainatvaM mitrAdidRSTimatAm je dhamaparIkSA 57 mithyAdRzAmapi jainatve jainAjainavyavasthAvilopa iti pUrvapakSa: 58 kadAgrahimithyAdRzAnAM na jainatvamiti na vyavasthAvilopa iti samAdhAnam 59 niratizayaguNavattvena mukhya: sarvajJa eka eva tatpratipattimatAM sarveSAM tadbhaktatvaM samAnam 60 samyagdRzAM sarvajJAsannatvaM, mithyAdRzAM cAnAsannatvaM kintu sarvajJasevakatvaM tu sarveSAmeva 61 | yogadRSTisamuccayapAThaH 62 vicitraphalArthinAM nAnAdeveSu citrA, mokSamArgArthinAM ca sarvajJe'citrA bhaktiriti | pareSAmabhiprAyaH 63 | yogadRSTisamuccayapAThaH 64 mokSArthinAM guNasthAnabhede'pi mokSamArgAnukUlasarvajJabhaktirbhavatyeva sarveSAm 65 asminnarthe yogadRSTisamuccayapAThaH 66 | dezanAbhedAnnaikaH sarvajJa iti pUrvapakSa: 67 | ziSyAnusAreNa dezanAkaraNAd dezanAbhedaH, iti prathamaM samAdhAnam 68 | vakturacintyapuNyaprabhAvena ekasyA eva dezanAyA bhedena zrotRRNAM pariNati: iti dvitIyaM samAdhAnam mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + vivecana sahita pRSTha 64 66 67 68 69 70 72 73 74 78 80 80 81 81 ka 87 88 . 2 m x 2 a 90 92 93 94 98 99 100 Page #28 -------------------------------------------------------------------------- ________________ kra. Di Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying dharmaparIkSADOORDADOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOY viSaya | 69 | sarvajJamatAnuyAyinAM kapilAdInAM RSInAmeva tattatkAle nayabhedAddezanAbheda | iti tRtIyaM samAdhAnam 70 | dezanAbhedakAraNatrayapratipAdako yogadRSTisamuccayapAThaH 71 vyavahArato jainamArgAzrayaNAbhAve ajainAnAM na bhAvajainatvaprApakaM mAdhyasthyaM iti pUrvapakSaH | ajainAnAmapi mohamAndye sati bhAvajainatvaprApakaM mAdhyasthyaM iti uttarapakSaH 73 | atrArthe yogabindupAThaH | paJcadazI gAthA | apunarbandhakAnAM bhAvAjJAkAraNatvAd dravyAjJAsambhavaH | apunarbandhakocitAcAraH paramparayA samyagdarzanAdisAdhakaH | atrArthe upadezapadapAThaH dravyazabdasyArthadvayanirUpaNam | vyavahArato jainamArgasthAnAmevApunarbandhakatvasambhavaH atrArthe upadezapadagAthA dharmabIjapratipAdanaJca dharmabIjapratipAdanam | apunarbandhako nAnAsvarUpaH, tatastasya tattattantroktA mokSArthA kriyA, samyagdRSTezca svatantroktA kriyA atrArthe yogabindusUtravRttipAThaH samyagdRSTivarNanam | ajainAnAmapi mAdhyasthye sati jinAjJAsadbhAvaH jainakriyAM vinA pradhAnadravyAjJA kathaM sambhavedajainAnAm ? iti pUrvapakSaH mArgAnusAribhAva eva jinAjJA iti samAdhAnam 88 | jainakriyA mArgAnusAribhAvasya upakAre, ajainakriyA ca mArgAnusAribhAvasyApakAre niyatA na pataJjalyAdInAM yogadRSTisadbhAvAbhidhAnAnmArgAnusAritvasiddhiH atrArthe yogabinduvRttipAThaH jainAjainobhayAbhimatazuddhasvarUpakriyAyA mArgAnusAritAhetutvasiddhiH | adhyAtmavidAM heyopAdeyaviSayamAtraparIkSApravaNatvapratipAdanam Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Fan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Gun Gun Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang ) 91 mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + vivecana sahita che20 Page #29 -------------------------------------------------------------------------- ________________ kra. viSaya 93 | niyatakriyAyA mArgAnusAribhAvajanane naikAntikatvamAtyantikatvaM vA | anyaliGgasiddhAdibhedenAjainAnAmapi bhAvAjJAsiddhiH parasamayAnabhimatA svasamayAbhimatakriyaiva mArgAnusAritAhetuH iti pUrvapakSaH | ubhayAbhimatAkaraNaniyamAdinaiva pataJjalyAdInAM mArgAnusAritvapratipAdanamiti samAdhAnam bhavAbhinandidoSapratipakSA guNA eva hi niyatA mArgAnusAritAhetavaH, na tu kAcitkriyA ajainagranthasammatiH avyutpannasyAbhiniviSTasya nijamArgadRDhatAkAraNaM, na tu anyasya nizcayataH paramatabAhyAnAmeva mArgAnusAritvaM, nAnyeSAM iti keSAJcinmatam sadgrahapravRttijanitayA naizcayikayA parasamayabAhyatayA pataJjalyAdInAmapi mArgAnusAritvamiti samAdhAnam Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Shuang Shuang Shuang Shuang Shuang Se Se Se Han Lang Lang Lang Lang Lang Sai Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Han Shuang Shuang Shuang Shuang Xi Qin Shuang Shuang Shuang Shuang Shuang Ying Zhuang Shuang Shuang Shuang Shuang Yi Yi Han Han Han Han Mie E E E E E Shuang BHAKKAKKARXXXXXXXXXXXXXXXXXXXXXXXXXEE Lai Yuan Yuan Yuan Zhuang Han Han Han Han Han Han Han Han Han Han Qiu Qiu Qiu Qiu Qiu Qiu Qiu Huan Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu mAmahopAdhyAya yazoviyajI ricita dharmaparIkSA - jokharIyA TIkA + vivecana sahita ke Page #30 -------------------------------------------------------------------------- ________________ dhamaparIkSA Ji Cheng Gui Gui Gui Sai Huan Qiu Sai Gui Gui Gui Gui Sai Gui Gui Sai Gui Shuang Shuang Zhang Gui Gui Qi Guan Qiu Sai Biao Xi Qiu Qiu Qiu Sai Qiu Qiu Qiu Qiu Qiu Qiu Sai Wo Gen Wei Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Qiu Sai Cai Qiu Qiu Qiu Qiu Qiu Qiu // namo'stu tasmai jinazAsanAya // // Namo'tthu NaM samaNassa bhagavao mahAvIrassa // mahAmahopAdhyAya zrI laghuharibhadrabirudadhArI yazovijayajI mahArAjaviracita dharmaparIkSA-bhAga-3 grantha upara candrazekharIyA TImane gurAtI viveyana. vizAlalocanadalaM, prodyaddantAMzukesaram / prAta:rajinendrasya, mukhapadmaM punAtu vaH / / yazo0 : tadevamabhavyasyApyAbhigrahikaM mithyAtvaM bhavatIti pradarzayitumAbhigrahikasya ra SaDbhedA uktAH, athAnAbhigrahikAdInAmapi sAmAnyena bahuprakAratvaM nirdizaneteSu gurulaghubhAvaM * meM vivecayati - candra0 : evaM = anantaroditarItyA abhavyasyApi = na kevalaM bhavyasyaivetyapi-* zabdArthaH / atha = adhunA anAbhigrahikAdInAmapi = na kevalamAbhigrahikasyetyapizabdArthaH, atrAdizabdAdAbhinivezikAdiparigrahaH / sAmAnyena = niyatasaMkhyakAnAM prakArANAmapratipAdanena / yathA hi Abhigrahikasya SaTsaMkhyAkAH prakArA abhihitAH, tathA'nAbhigrahikAnAM na kathayiSyati granthakRditi bhAvaH, athavA bahuprakArANAmAkArApratipAdaneneti / yathA hi Abhigrahike meM meM SaTprakArANAmAkArAH sUtra eva pradarzitAH, tathA'nAbhigrahikAdInAM nAtra pradarzyata iti bhAvaH / / ata evAha - bahuprakAratvaM = bahavo'niyatasaMkhyAkAH prakArA yasya tad bahuprakAraM, tattvam * / eteSu = AbhigrahikAdiSu paJcaSu mithyAtveSu gurulaghubhAvaM = eteSAM madhye kataramithyAtvaM ra guru, kataracca laghu ityAdi / candraH A pramANe "abhavyane paNa Abhigrahika mithyAtva che" e dekhADavA mATe je AbhigrahikanA cha bhedo kahyA. have anAbhigrahikAdi mithyAtvonI paNa sAmAnyathI bahuprakAratAne dekhADatA granthakAra te pAMca mithyAtvomAM guru-laghu bhAvanuM vivecana kare che Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya cavijayajI viracita dharmaparIkSA - cazokharIyA TIkA + gujarAtI vivecana sahita ke 1 Page #31 -------------------------------------------------------------------------- ________________ dharmaparIkSA (AbhigrahikanA bhedo batAvyA. e vizeSathI SaTyakAratA batAvelI kahevAya. ahIM anAbhigrahikanA cokkasa saMkhyAnA prakAra nathI batAvavAnA. eTale emanA bahuprakAro sAmAnyathI ja batAvelA kahevAya. athavA e ghaNA prakAronA AkAro batAvyA vinA e sAmAnyena zabdano artha che. arthAt jema AbhigrahikamAM 'AtmA nathI' vigere AkAra batAvelA tema ahIM nathI batAvavAnA. = tathA A pAMca mithyAtvomAM kayuM mithyAtva guru = bhAre = kharAba ane kayuM laghu halakuM = ochuM kharAba enuM vivecana paNa granthakAra kare che.) yazo0 : aNabhiggahiAINa vi AsayabheeNa huMti bahubheA / lahuA tiNi phalao eesuM dunni garuAI / / 10 / / anAbhigrahikAdInAmapyAzayabhedena bhavanti bahubhedAH / laghUni trINi phalataH eteSu dve guruNI / / 10 / / candra0 : anAbhigrahIkAdInAmapi Azayabhedena bahubhedA bhavanti / eteSu phalatastrINi laghukAni dve guruNI - iti gAthArthaH / candra0 : artha : anAbhigrAhikAdinA paNa AzayabhedathI ghaNA bhedo thAya che. e (pAMca) mithyAtvomAM phalanI apekSAe traNa laghu che be guru che. yazo0 : aNabhiggahiAINa vitti / anAbhigrahikAdInAmapi mithyAtvAnAM Azayabhedena = pariNAmavizeSeNa bahavo bhedA bhavanti / tathAhi - anAbhigrahikaM kiMcitsarvadarzanaviSayaM yathA 'sarvANi darzanAni zobhanAni' iti / kiMciddezaviSayaM yathA 'sarva eva zvetAmbara - digambarAdipakSAH zobhanAH' ityAdi / candra0 : bahUn bhedAneva darzayati - tathAhi ityAdi / kiJcid anAbhigrahikaM dezaviSayaM = sarvadarzanAnAmekAdiryo deza: zvetAmbaradarzana - digambaradarzanAdirupaH, tadviSayam / etadevAha - sarva eva zvetetyAdi / = candra0 : anAbhigrahikAdi mithyAtvonA paNa AzayabhedathI = pariNAmavizeSathI ghaNA bhedo thAya che. te A pramANe - koIka anAbhigrahika sarvadarzanaviSayaka hoya che. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita *2 XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX XXXXXXX Page #32 -------------------------------------------------------------------------- ________________ dharmaparIkSA 00000000000000000000000000000000 El.d. 5 zanI sA che. to anAmiheza viSaya Doya che. 6.d. "zvetAMna2 - hinahi pakSo s||2|| cha." Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ____ yazo0 : Abhinivezikamapi matibhedAbhinivezAdimUlabhedAdanekavidhaM jamAligoSThAmeM mAhilAdInAm / uktaM ca vyavahArabhASye - maibheeNa jamAlI puTviM vuggAhieNa goviMdo / saMsaggIe bhikkhU goTThAmAhila ahiNivesA / / tti / candra0 : evamanAbhigrahikasya bahubhedAnabhidhAyAdhunA Abhinivezikasya bahubhedAn pradarzayati *- Abhinivezikamapi matibhedAbhinivezetyAdi, matibhedazcA'bhinivezazca Adau yasya sa - * matibhedAbhinivezikAdiH, sa cAsau mUlabhedazca / tasmAt anekavidhaM = anekaprakAraM hai jamAligoSThAmAhilAdInAM = matibhedAjjamAleH, abhinivezAcca goSThAmAhilAdeH iti / * etasminnarthe zAstrapAThamAha - uktaM cetyAdi / vyavahArabhASyasaMkSepArthastvayam - matibhedena * jamAliH, pUrvaM vyudgrAhitena govindaH / saMsargAd bhikSuH, abhinivezAd goSThAmAhilaH - iti| ___ atra 'kriyamANaM kRtam' iti yA samyag matiH, tasya bhedena 'kRtameva kRtam' iti / matyantararupeNa jamAlirAbhiniveziko'bhavat / jainadIkSAsvIkArAtprAgeva "jainaM darzanaM mithyA" * ityAdinA jainadarzanaM prati dveSaprAptiH pUrvaM vyudgrAhitam / tena govinda Abhiniveziko'bhavat / sa hi jainadarzanaM jetuM bahuzo jainadIkSA gRhItvA jainasiddhAntaM paThitvA tatkhaNDanaM kartuM praaytteti| bhikSustu saMsargenAbhiniveziko'bhavat / goSThAmAhilastu durbalikApuSyamitraviSayakamatsararupAd * ahaMkArarupAd nijapadArthadRDharAgarupAccAbhinivezAd Abhiniveziko'bhavaditi / candra) : Abhinivezika mithyAtva paNa matibheda, abhiniveza vigere mUlabhedathI te aneka prakAranuM che. jamAline matibhedathI, goSThAmAhilane abhinivezathI A mithyAtva che thayu. vyavahArabhASyamAM kahyuM che ke "jamAli matibhedathI, pUrva yugrAhita vaDe (pUrvanI 4 khoTI caDAmaNI-gerasamaja vaDe) goviMda, saMsarga vaDe bhikSu ane abhiniveza vaDe goThAbhADi sAtminivezi thaya." (mahI "kriyamANaM kRtaM" me bhatine jo "kRtaM * kRtaM" mevI mati mAsinI 25. sA matimehanA dIdhe te mAli. mithyAtvI banyo. Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Shuang Shuang Shuang Shuang Shuang Sai Sai Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Qi mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 3. Page #33 -------------------------------------------------------------------------- ________________ dharmaparIkSA goviMda to "jinamata taddana khoTo che" ItyAdi gerasamajavALo banelo. ane mATe jinamatane harAvavA teNe ghaNIvAra jainadIkSA laI, jainadarzana bhaNI ane pachI enI viruddhamAM prarUpaNA karI. eTale e pUrva vyuAhata (ta = bhAvanA arthamAM che vyuAhaNa) vaDe abhinivezI banyo. bhikSu saMsarga vaDe abhiniveSI banyo. goSThAmAhila durbalikApuSyamitra pratyenI IrSyA, potAnA ahaMkAra, svAbhiprAya upara dRDha rAga rUpa abhinivezathI abhinivezI banyo.) yazo0 : sAMzayikamapi sarvadarzana - jainadarzana - tadekadeza-pada- vAkyAdisaMzayabhedena bahuvidham / candra0 : sarvadarzanetyAdi, "sarvANi darzanAni zobhanAni na vA ?" iti sarvadarzanaviSayakaM sAMzayikaM, "jainadarzanaM zobhanaM na vA ?" iti jainadarzanaviSayakaM sAMzayikaM, "mahAnizIthaM prAmANikaM na vA ?" iti jainadarzanaikadezaviSayakaM sAMzayikaM, " dharmo maGgalamiti gAthAyAM saptadazaprakAre saMyame tapaso'pi antarbhAvAt pRthaktapaH padaM yuktaM na vA ?" iti padaviSayakaM sAMzayikaM, "emeva samaNA muttA" iti gAthAyAM "vihaGgamA va pupphesu" iti vAkyaM samyag na vA ? yato "jahA dumassa pupphesu, bhamaro Aviyai rasaM" iti vAkyAdeva tadarthasya pUrvaM pratipAditatvAt" ityAdikaM vAkyaviSayakaM sAMzayikaM mithyAtvaM bodhyam / AdipadAtzlokAdiviSayakaM sAMzayikaM bodhyam / yathA " mahukArasamA buddhA" ityAdizlokaH samyag na vA ? yato'syArthasya prAktanagAthAsu pratipAditatvamasti - iti / zundra : sAMzayiGa mithyAtva paae| sarvadRrzana, vainadarzana, vainaharzanano kheDa deza, yaha, vAkya vigere saMbaMdhI saMzayonA bheda vaDe aneka prakAranuM che. [(1) "jadhA darzano sArA che } nahi ?" se sarvadarzana viSaya saMzaya che. (2) " Una darzana sAruM-sAyuM che } nahi ?" se nainadRrzana viSaya saMzaya che. mahAmahopAdhyAca yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 4 XXXXXXXXXXXXXXXXXXXXXXXX Page #34 -------------------------------------------------------------------------- ________________ A dharmaparIkSA ja jaja jAja jovA jajaja jananInI jojanajIka najIka 2 (3) "mahAnizItha Agama prAmANika che ke nahi?" e jainadarzananA eka dezano saMzaya ke ja che. = (4) "dazavaikAlikanI pahelI gAthAmAM "tapa" pada yogya che ke kema? kemake sattaraprakAranAM ja saMyamamAM tapano samAveza thaI jAya che." A pada viSayaka saMzaya che. R (5) "dazavaikAlikanI trIjI gAthAmAM "vihamA va pukhe su" vAkya yogya che ke kema ? te kemake enI bIjI gAthAmAM je eno artha darzAvAI gayo che." A vAkyano saMzaya re Pin Shuang Shuang Shuang Shuang Shuang Biao Qi Biao Shuang Shuang Se Se Se Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Sai Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lian Shuang Shuang Shuang Shuang Shuang (6) "dazavaikAlikanA prathama adhyayananI chellI gAthA yogya che ke kema? kemake teno artha pUrvanI cAra gAthAmAM AvI gayo che." A (AdipadagrAhya) zloka = gAthAno je saMzaya che.] yazo0 : anAbhogo'pi sarvAMzaviSayAvyaktabodhasvarUpo vivakSitakiMcidaMzAmeM vyaktabodhasvarUpazcetyanekavidhaH / na khalu mahAmohazailUSasyaiko narttanaprakAro'stIti / candra0 : sarvAMzaviSayetyAdi, ayaM caikendriyAdInAm / vivakSitakiMcidaMzetyAdi, ayaM * ca saMjJipaJcendriyAnAmeva / itarAMzAnAM vyaktabodhasya saMjJipaJcendriyeSveva sambhavAditi / anekavidhaH 2 = vidhA = prA yastha sati | nan kimetAni mithyAtvAni anekaprakArANi bhavanti ? ekaprakArANi kiM na bhavanti ? . meM ityAzaGkAyAmAha - na khalu ityAdi / zailUSaH = naTaH, zeSaM spaSTam / candraH anAbhoga paNa sarvAsaviSayaka avyaktabodha svarUpa ane vivakSita koIka ja aMzamAM avyaktabodha svarUpa ema aneka prakArano che. (ekendriyAdine koIpaNa aMzamAM re leza paNa vyaktabodha na hovAthI teone sarvAzaviSayamAM avyaktabodha rUpa mithyAtva che. je huM jyAre saMjJI paMcendriyone ghaNA aMzomAM vyaktabodha hoya to keTalAka aMzamAM avyaktabodha ja hoya. spaSTa bodha na hoya to tene vivakSita = te te koIka aMzamAM avyaktabodha rUpa ja mithyAtva gaNAya. prazna : paNa Ama pAMceya mithyAtvonA aneka prakAro kema paDe che ? teo eka ja ka prakAranA kema nathI ?) Shuang Shuang Shuang Shuang Sai Sai Sai Huo Shuang Shuang Shuang Shuang Biao Se Se Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Shuang Shuang Shuang Shuang Shuang Han Han Han Han Han Han Han Han Han Se Se Se Han Se Se ) mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita cha 5 Page #35 -------------------------------------------------------------------------- ________________ womancomcommonom m onsonacc00 dharmaparIkSA je uttara : are bhAI ! A mahAmoha to naTaDo che. ane naTa kaMI eka ja prakAre nAyatI ze ? (the to ld-tana, mt-maatn| nRtyo hepA 04. mahAmAuna vicitra aneka prakAranA udayone lIdhe AvA jAtajAtanA mithyAtvanA peTAprakAro paNa paDe che XXXXXXXXXXXBOR *Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ci candra0 : idantu bodhyam / mASatuSAdikalpAnAM jJAnAvaraNodayaprayukto vivakSitakiJcidviSayAmeM vyaktabodhaH sambhavati / na ca sa mithyAtvam / mithyAtvamohanIyodayaprayojyasyaiva meM * tAdRzAvyaktabodhasyAnAbhogamithyAtvatvAditi / dRzyate ca saMsArasambandhiSu sUkSmapadArtheSu / * sUkSmamatInAmapi mithyAtvamohodayAd dhArmikatattve'pyavyakto bodha iti na kiJcidanupapannam / 2 candraH A jANavuM ke mASatuSAdi jevA sAdhuone jJAnAvaraNanA udayane lIdhe te te viSayomAM avyaktabodha thAya ja che. paNa te mithyAtva na gaNavuM. kemake ke mithyAtvamohanIyanA udayane lIdhe je tAdaza avyaktabodha thAya te ja anAbhogamithyAtva che ||y. vaLI AvuM spaSTa dekhAya che ke keTalAkone abajo rUpiyAnA dhaMdhA vigere saMsAra saMbaMdhI padArthomAM joradAra buddhi hoya che, chatAM teo dhArmika padArthomAM sAMbhaLavA chatAMya ju kaMI samajatA nathI. mUDha jevA ja rahe che. emAM mi.mohano udaya bhAga bhajave che. Ama ja te jJAnAvaraNodayajanya ane mi.mohodayajanya avyaktabodhamAM spaSTa bheda hovAthI kaMI ja bhu278 5tI nathI.) Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Ying Ying Ying Ying Ying Ying Ying * yazo0 : eteSvAbhigrahikAdiSu mithyAtveSu madhye trINyanAbhigrahika-sAMzayikA nAbhogarUpANi phalataH prajJApanIyatArUpaM gurupAratantryarUpaM ca phalamapekSya laghUni, viparItAvadhAraNarUpaviparyAsavyAvRttatvenaiteSAM krUrAnubandhaphalakatvAbhAvAt / candra0 : eteSu gurulaghubhAvaM vivecayati - eteSvityAdi / prajJApanIyatArupaM = * anAbhigrahikamithyAtvasyedaM phalaM, gurupAratantryarupaM ca = sAMzayikAnAbhogamithyAtvayorida phalam / yadvA prajJApanIyatArupaM phalaM sAMzayikasyApi dRSTavyam / ___ anAbhigrahiko hi kasminnapi padArthe kadAgrahayukto nAsti, tatazca sa sukhenaiva samyak - * padArthaH prajJApayituM pAryata iti yuktaM anAbhigrahikamithyAtvasya prajJApanIyatArupaM phalam / tathA loke'pi kvacidarthe saMzayaM prAptA janAstadarthajJAtRzaraNaM bhajanto dRzyante / evaM kvacidapi mahAmahopAdhyAya yazovijayajI viracita dharmapakSiA - candrazekhIcA TIkA + gujarAtI vivecana sahita (Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Jiang Sai Page #36 -------------------------------------------------------------------------- ________________ topazakSADeconomoooooooooooooooooooooooooooox padArthe saMzayaM prAptAstatpadArthajJaguroH pAratantryaM bhajanta eveti yuktaM sAMzayikasya gurupAratantryarupaM * phalam / ra evaM yathA mArgamajAnAnA mArgazazaraNaM svIkurvantyeva / evaM avyaktabodhavanto mASatuSAdikalpA meM * vyaktabodhavato guroH paratantratAM svIkurvantyeveti yuktaM anAbhogasyApi gurupAratantryarupaM phalam / tathA viSarahitamapi bhojanaM viSamizritaM nizcinvataH sakAzAt "tadbhojanaM viSamizritaM na vA iti?" saMzayavAn sukhena prajJApanIyo bhavatIti dRzyate / evaM zAstrIyAdipadArtheSu viparItanizcayaM / * prAptasya sakAzAtzaGkAprApto hi sukhaM prajJApanIyo bhavatIti sAMzAyikasya prajJApanIyatArupaM phalaM * yuktam / * evaM yathAyogaM anyadapi vivecanIyam / nanu etAdRzaphalamapekSyApi teSAM laghutvaM kathaM sambhavet, mithyAtvodayajanyatvAd-gurutvameva - teSAm ? ityAzaGkAyAM eteSAM laghutve kAraNamAha - viparItAvadhAraNetyAdi, viparIto yo / nizcayaH, tadrupo yo viparyAsaH, tadrahitatveneti / eteSAM = anAbhigrahikasAMzayikAnAbhogAnAM - krurAnubandhetyAdi, krurAnubandhaH = pApAnubandhaH phalaM yeSAM tAni kurAnubandhaphalakAni, * tattvAbhAvAt / eteSu viparItanizcayo nAstIti tu spaSTameva / sAMzayike anAbhoge ca nizcayasyaivAbhAvAd viparItanizcayastu dUre eva / anAbhigrahike ca zobhanAzobhaneSu sarveSu vastuSu zobhanatvabodhAt / sarvathA viparItanizcayasyAbhAvAt tatrApi ca na viparItanizcaya iti / - candra) : A abhigrahikAdi pAMca mithyAtvone vize anAbhigrahika, sAMzayika che ane anAbhoga rUpa traNa mithyAtvo prajJApanIyatArUpa phaLa ane gurupAratanyarUpa phaLanI 5 apekSAe laghu =nAnA che, ochA kharAba che. (AmAM anAbhigrahikanuM phaLa prajJApanIyatA ra che ane sAMzayika + anAbhoganuM phaLa gurupAstanya che. 3 anAbhigrahika koIpaNa padArthamAM kadAgraha vALo na hovAthI ene koIpaNa sAco che ke padArtha sahelAIthI prajJApanA karI zakAya che, samajAvI zakAya che. eTale anAbhigrahikanuM ja zuM phaLa prajJApanIyatA spaSTa ja che. T tathA lokamAM dekhAya che ke koIpaNa vastumAM saMzayavALo thayelo vyakti e vastunI ke jANakArIvALAnA zaraNe jAya che. enA kahyA pramANe kare che. tema ahIM paNa je mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita ja che, Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yi Shuang Shuang Shuang Shuang Shu Qi Qi Lang Lang Lang Lang Guan Guan Guan Guan Guan Guan Guan Guan Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Guan Guan Guan Guan Guan Guan Guan Guan Guan Guan Guan Sai Guan Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Guan Guan Guan Guan Qiu Sai XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXBA Page #37 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang janAjo ja kALajI rAjI najIka ja dharmaparIkSAnuM A jinavacanAdimAM saMzayarUpa sAMzayika mithyAtva paNa gItArtha gurunI parataMtratAne utpanna kare karI de e svAbhAvika che. ema ajJAnI mANasa paNa te te vastunA jJAnInuM zaraNa svIkArIne kAma kare che. je che eTale anAbhoga mithyAtva paNa gurupAratanyane janma Ape te samajI zakAya che. athavA sAMzayika mi. nA paNa phaLa tarIke prajJApanIyatA kahI zakAya. jema-khoTI che je vastumAM kadAgrahavALA banelAne sAcI vastu samajAvavI agharI che, jyAre e ja khoTI che ja vastumAM zaMkAvALAne sAcI vastu samajAvavI saraLa paDe che. eTale jANI zakAya che ke ja sAMzayika e prajJApanIyatAne janma Ape che. dA.ta. A bhojana viSamizrita che evuM ja ke jene dRDhanizcayajJAna hoya, tene A viSarahita che e vAta samajAvavI kaparI che. "paNa * A bhojana viSamizrita che ke nahi ?' evI zaMkAvALAne A viSamizrita nathI e vAta ja ja yuktiovaDe samajAvavI saraLa thaI paDe che. Ama kayAM mithyAtvanuM kayuM phaLa? te samyapha rIte vicAravuM. Ama A traNa mithyAtvo AvA suMdara phaLa Ape che, mATe te ochA kharAba che. te ke (sArA che. ema paNa kahI zakAya. kemake AvA suMdara phaLo Ape che. chatAM enuM mULasvarUpa che ja mithyAtva tarIkenuM che. eTale sArA che zabda vAparyo nathI.) prazna : A be phaLa Ape che, eTalA mAtrathI A traNa mithyAtvo ochA kharAba zI ? je rIte kahI zakAya ?) je uttara : udho = khoTo nizcaya karavA rUpa je viparyA che te A mithyAtvomAM nathI ja che ane mATe A mithyAtvo krUra anubaMdha = pApAnubaMdha rUpa phaLane janma ApanArA nathI. A 4 (sAMzayika ane anAbhogamAM to nizcayAtmaka jJAna ja na hovAthI tyAM viparItanizcaya je nathI jyAre anAbhigrahikamAM sArA-kharAba badhA darzanone sArA mAnavA rUpa nizcaya che. je che eTale A saMpUrNa paNe viparIta nizcaya nathI. ane mATe ja te paNa pApAnubaMdhajanaka na ja bane.) Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Lai Lai Lai Hong Hong Hong Hong Hong Hong Hong Hong Hong Hong Hong Hong Hong Hong Hong Hong Hong Hong __yazo0 : dve AbhigrahikAbhinivezalakSaNe mithyAtve gurU (guruNI), viparyAsarUpatvena sAnubandhaklezamUlatvAt / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 8 Page #38 -------------------------------------------------------------------------- ________________ dharmaparIkSA conomic s * candra0 : guru = mahatI azobhane iti / viparyAsarupatvena = viparItAvadhAraNa-rupatvena meM * sAnubandhaklezamUlatvAt = anubandhayuktasya pApakarmaNo hetutvAditi / Abhigrahike hi *"AtmA nitya eva" ityAdirupaM viparItAvadhAraNaM, Abhinivezike ca "kRtameva kRtam"* * ityAdirupaM viparItAvadhAraNaM astyeveti / candraH Abhigrahika ane Abhinivezika svarUpa be mithyAtvo vadhu kharAba che. te kemake teo viparItanizcaya rUpa hovAthI pApAnubaMdhanuM kAraNa che. (AbhigrahikamAM "AtmA ne nitya 4 cha." tyahi bhane mAminivezi.mA "kRtameva kRtaM" vigaire viparItanizcayo - paDela 4 che.) ___yazo0 : uktaM copadezapade (198)___ eso a ettha guruo, NA'NajjhavasAyasaMsayA evaM / jamhA asappavittI, etto *savvatthaNatthaphalA / / Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ra candra0 : sAkSipAThamAha - "uktaM ca" ityAdi / upadezapadagAthAsaMkSepArthastvayam - etthara * = atra = viparyAsAnadhyavasAyasaMzayeSu eSa ca = viparyAsazca gurukaH = mahAzobhanaH, * anadhyavasAyasaMzayau na evaM = mahAntau azobhanau / yasmAd etasmAt = viparyAsAt * sarvatrAnarthaphalA asatpravRttirbhavati iti / * yandra0 : (bhA viSayamA sAkSI418 sApecha 4) upadezapamai so cha :-viparyAsa, che anadhyavasAya ane saMzayane vize viparyAsa guru che. anadhyavasAya ane saMzaya evA # nathI. kemake A viparyAsa dvArA sarvatra anarthaphaLavALI pravRtti thAya che. (pApAnubaMdha thAya cha.) Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying * ___ yazo0 : duSpratIkAro'satpravRttihetutvenaiva viparyAso'tra garIyAn doSaH, na tvanadhyavasAyasaMzayAvevaMbhUtI, atattvAbhinivezAbhAvena tayoH supratIkAratvenAtyantAnarthasaMpAdakatvAbhAvAdityetattAtparyArthaH // 10 // candra0 : mahopAdhyAyA upadezapadagAthAtAtparya pradarzayati - duSpratIkAro ityAdi / meM anvayastvevam - atra = AbhigrahikAbhinivezikayoH duSpratIkAraH = durIkartuM duHzakaH viparyAsaH asatpravRttihetutvena = asatpravRttyanubandhajanakatvena garIyAn doSaH / atra, mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 9 Page #39 -------------------------------------------------------------------------- ________________ jA jA jA ja dhamaparIkSaDIka Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying jIjAjI jA jA jA jA jA jA jA jA jA jA "duSpratIkAraH" iti viparyAsapadavizeSaNaM hetugarbhitam / yataH sa viparyAso duSpratIkAraH, tata * eva sa viparyAso'satpravRttiheturiti / tathA yataH sa viparyAso'satpravRttihetuH, tataH sa garIyAn / * doSa iti / evaMbhUtau = garIyAMsau doSabhUtau / tatra kAraNamAha - atattvAbhinivezAbhAvena * = AtmanAstitvAdiSu atattveSu kadAgrahAbhAvena tayoH = adhyavasAyasaMzayayoH supratIkAratvena - = sukhaM durIkartuM zakyatvena atyantAnarthasaMpAdakatvAbhAvAt = sakRtpApapravRttijanakatve'pi pApAnubandhajanakatvAbhAvAditi atyantapadagarbhitArthaH / iti = evaMrupaH etattAtparyArthaH = * upadezapadagAthAyAstAtparyArthaH / candraH (upadezapadanI gAthAno tAtparyArtha A pramANe che ke A) Abhigrahika che ane AbhinivezikamAM duSpatIkAra evo je viparyAya che, te asa-vRttinuM kAraNa ka hovAne lIdhe ja moTo doSa che. (ahIM duSpatIkAra pada viparyAsanuM vizeSaNa banAvela che. 3 te hetugarbhita che. A viparyAsa duSyatIkAra che, mATe te asa-vRttinuM kAraNa che. ane mATe A viparyAsa moTA doSarUpa che. paraMtu anadhyavasAya = anAbhoga ane saMzaya e moTA doSarUpa nathI. (kemake AmAM re "AtmA nathI" vigere atattvomAM kadAgraha paDelo nathI.) ane kadAgraha na hovAne lIdhe ja { A be supratIkAra che. sahelAIthI dUra karI zakAya tevA che. ane mATe ja e atyanta re ke anarthanA saMpAdaka banatA nathI. (tAtkAlika ekAdavAra asatyavRttinuM kAraNa banI paNa ja ja jAya. paraMtu atyanta anartha = pApanA anubaMdha = asa-vRttinI paraMparAnA janaka nAnuM bane.) (ahIM ame A pramANe artha karyo ke "duSpatIkAra viparyAsa asatyavRttinuM kAraNa re hovAthI moTo doSa che." kyAMka vaLI Avo artha paNa dekhAya che ke "viparyAsa asa-vRttinuM re nuM kAraNa hovAthI duSpatIkAra moTo doSa che." A bIjo artha A sthaLe amane ucita lAgyo nathI. upAdhyAyajI ma.no abhiprAya che huM bIjA arthane jaNAvavAno jaNAto nathI. tenI be yuktio A pramANe che. - (1) jo bIjo artha svIkArIe to, "badhA darzano sArA che" ItyAdirUpa che ke anAbhigrahika mithyAtva paNa viparyAsa rUpa to che ja. ane eTale viparyAsa asa-vRttinuM je ja kAraNa hovAthI duSpatIkAra moTo doSa che ema artha pramANe A anAbhigrahika rUpa viparyAsane paNa duSpatIkAra moTo doSa mAnavo paDe. jyAre e to laghudoSa che. e vAta re Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA +-gujarAtI vivecana sahita ke 10 Page #40 -------------------------------------------------------------------------- ________________ pazalaDocume ntasan poooooooo pUrva 449||vii gayA. (2) upAdhyAyanI // paMDita - atattvAbhinivezAbhAvena..... no martha dhyAnathI A vicAro. teo kahe che ke "anadhyavasAya saMzayamAM atattvAbhiniveza na hovAthI te ja supratIkAra che, supratIkAra che mATe ja atyanta anarthanA saMpAdaka nathI. ane mATe moTA ? ghoSa 35 nathI." ke Ano sIdho artha e ke = je duSpatIkAra hoya, te atyanta anarthanA saMpAdaka hoya che ke ane mATe te moTo doSa hoya. ahIM atyaMta anartha tarIke asatmavRtti ja levAnI che. je $ eTale sIdho artha A ke "dumratIkAra doSa asavRtti saMpAdaka hovAthI moTo doSa che." A ja artha ame karyo che.) 10mI gAthA saMpUrNa 11mI gAthA zarU Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying _ yazo0 : nanvatra mASatuSAdInAM cAritriNAmeva saMzayAnadhyavasAyayorasatpravRttya- meM OM nanubandhitvamuktaM, tacca yuktaM, teSAM mithyAtvamohanIyAnantAnubandhinAM prabalabodhaviparyAsakAriNAM prabalakriyAviparyAsakAriNAM ca tRtiiykssaayaadiinaambhaavaat| Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying candra0 : evaM mahopAdhyAyaiH upadezapadagAthAvalambanena anAbhogAdInAmazubhAnubandhAjanakatvaM meM * prasAdhitam / pUrvapakSastu paJcAnAmapi mithyAtvAnAmekAntenAzubhAnubandhajanakatvaM manyamAnaH / *svamatasaMrakSaNArthaM prayatate - nanu atra = upadezapadagAthAyAM anantarameva pratipAditAyAM * cAritriNAmeva = na tu mithyAtvinAmiti evakArArthaH / prabalabodhetyAdI, prabalazcAsau yo * - bodhasya viparyAsaH, tatkAriNAmiti / prabalakriyetyAdi, prabalo yaH kriyAyA viparyAsaH, . * tatkAriNAmiti / ____atrAnantAnubandhikaSAyA yadyapi cAritramohanIyabhedatvAtkriyAviparyAsajanakA vaktuM yuktAH, meM tathApi te prAyo mithyAtvasahacAriNaH / mithyAtvaM ca bodhaviSayakaprabalaviparyAsasya hetuH, tato'nantAnubandhikaSAyA api prabalabodhaviparyAsakAriNaH parigaNitA iti bodhyam / * "tRtIyakaSAyAdInAm" ityatrAdipadAd dvitIyakaSAyaparigrahaH / dvitIyatRtIyakaSAyA hi * sarvaviraticAritrapratibandhakAH santo veSadhAriNAM prabalaM cAritrakriyAviparyAsaM mithyAtvAbhAve'pi mahAmahopAdhyAya yazovijayajI limita haparIkSA - cokharIyA TIkA + gujarAtI vivecana sahita ke 11 Page #41 -------------------------------------------------------------------------- ________________ Aja nA jamAnAmAM ja rAjA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA dharmaparIkSA ajanayantyeva / sajvalanakaSAyANAM tu cAritrakriyAviparyAsajanakatve'pi prabalasya meM cAritrakriyAviparyAsasya janakatvaM nAstIti AdipadAttatparigraho na kAryaH / ata eva / meM dvitIyakaSAyAdInAM ityanuktvA tRtIyakaSAyAdInAM ityuktam / yato hi anantAnubandhikaSAyAH * prathame mithyAtvena saha parigaNitA eva / tatazca yadi "dvitIyakaSAyAdInAM" ityucyeta, tarhi . meM dvitIyatRtIyacaturthakaSAyAnAM parigraho'pi sambhavet / ____kintu prathamakaSAyAn pratipAdya "dvitIyakaSAyAdInAM" iti anuktvA "tRtIyakaSAyAdInAM" * iti padopAdAnena tu pUrvapakSeNa gUDhAbhiprAyaH pradarzita - iti jJAyate / candraH (upAdhyAyajIe upadezapadanI gAthA dvArA e vAta siddha karI ke anAbhogAdi nuM traNa mithyAtvo pApAnubaMdhanA janaka nathI. have je pUrvapakSa pAMceya mithyAtvone ekAMte ke - pApAnubaMdhanA janaka mAne che. te potAnA matanuM rakSaNa karavA mATe prayatna zarU kare che.) ke pUrvapakSa H (tame je upadezapadanI gAthA batAvI ke jemAM anAbhoga + saMzayane ? 3 pApAnubaMdhanA ajanaka kahyA che. e vAta barAbara che. paNa tyAM "kayA jIvonA je anAbhogAdine pApAnubaMdhanA ajanaka kahyA che ? e to kaho.) tyAM mithyAtvInA ja anAbhoga, saMzayanI vAta nathI. paNa mASatuSAdi je cAritradharo che, teonA ja saMzaya , 6 ane anAbhoganI asatyavRtti-ananubaMdhitA kahevAyelI che. ane e to barAbara ja nuM re che. kemake cAritradhara mahAtmAone samyagbodhamAM prabala viparyAsa karAvanAra evA ja ke mithyAtvamoha ane anaMtAnubaMdhInA udayano abhAva che. ane kriyAmAM prabaLa viparyAsa ka karAvanAra evA trIjA (pratyAkhyAnIya) ane bIjA (apratyAkhyAnIya) kaSAyano paNa ; * abhAva che. eTale cAritradharone bodhano prabalaviparyAsa paNa nathI thato ke cAritrakriyAno ? ke prabala viparyAsa paNa nathI thato. eTale cAritradharonA anAbhoga-saMzaya e asatyavRttinA re anubaMdhanA kAraNa na bane e to barAbara. che (ahIM anaMtAnubaMdhI kaSAyo cAritramoha hovAthI kharekhara to kriyAviparyAsanA re janaka mAnavA joIe. chatAM te kaSAyo prAyaH mithyAtvanI sAthe ja rahenArA hovAthI ke emane bodha viparyAsanA janaka kahyA che. che tathA "tIyakaSAyAdInAM" mAM AdipadathI bIjA naMbaranA kaSAya levA. saMjvalana je nahi. kemake saMjavalana kaSAyo jo ke cAritrakriyAmAM viparyAsa karAve kharA, chatAM paNa te zuM 6 prabala kriyAviparyAsa na karAvI zake. jyAre bIjA-trIjA kaSAyo to sarvaviraticAritra Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Yu Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Yu Yu Yu Yu Yu Yu Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita che 12 Page #42 -------------------------------------------------------------------------- ________________ dharmaparIkSA pratibaMdhaka evA joradAra kriyAviparyAsane karAvI zake. vaLI dvitIyakaSAyAdInAM ja kharekhara lakhavuM joIe ne ? kemake anaMtAnubaMdhI nAmanA = prathamakaSAya batAvI dIdhA. to have 'dvitIyAdi kaSAyo' ema lakhavuM ucita hatuM chatAM "tRtIyAdikaSAya" lakhyuM che. enAthI A gUDha abhiprAya jaNAya che ke dvitIyAdi lakhe to 2-3-4 naMbaranA kaSAyo paNa levAI javAno saMbhava rahe. jyAre prathamakaSAyo batAvyA bAda, bIjAne levAne badale trIjAno ullekha karIne teo sUcita karavA mAMge che ke ahIM "Adi" padathI bIjAkaSAya levA cothA nahi.) yazo0 : mithyAdRzAM saMzayAnadhyavasAyayozca na tathAtvaM yuktaM, viparyAsazaktiyuktatvAtteSAm / ataH zubhapariNAmo'pi teSAM phalato'zubha evoktaH zrIharibhadrasUribhiH, candra0 : pUrvapakSa eva prAha - mithyAdRzAM ityAdi / na tathAtvaM = nAsatpravRttyananubandhitvaM, kintu asatpravRttyanubandhitvameva / tatra kAraNamAha viparyAsazaktiyuktatvAt viparItAvadhAraNasya yA zaktirmithyAtvodayarupA, tadyuktatvAt teSAm / = = ataH = viparyAsazaktiyuktatvAt zubhapariNAmo'pi = na kevalamazubhapariNAma evetyapizabdArthaH / zubhapariNAmazca jinezvarabahumAnAdirupo'nekavidhaH / phalataH = paramparayA azubha evoktaH / candra0 : (Ama cAritrIone jJAnAvaraNodayathI thayela annAbhoga ke samyaktvamohanIyodayathI thayela zaMkA e asatpravRttianubaMdhI na bane, e barAbara paraMtu) mithyAtvIone mithyAtvodayayukta anAbhoga ane zaMkA to asatpravRtti-anubaMdhI bane ja. emanuM asatpravRtti-ananubaMdhitva yogya nathI. kemake viparyAsanI zaktirUpa mithyAtvodayathI yukta te jIvo che. - te mithyAtvIo viparyAsazaktithI yukta che moTe ja to teono zubhapariNAma zrIharibhadrasUri vaDe paNa phalataH = paraMparAe azubha ja kahevAyo che. (arthAt teone je jinabhakti vigerenA pariNAma hoya che, te paraMparAe durgatyAdiphaLa ApanArA, pApapravRtti vadhAranArA banatA hovAthI azubha ja kahyA che.) yazo0 : tathAhi mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 13 Page #43 -------------------------------------------------------------------------- ________________ (Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Mie Mie Mie Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Han Han Han Han Han Han Han Han Shuang Tou galamacchabhavavimoagavisannabhoINa jAriso eso / mohA suho vi asuho tapphalao evameso tti / / (upa. pada. 188) 'galetyAdi-galo nAma prAntanyastAmiSo lohamayaH kaNTako matsyagrahArthaM jalamadhye saMcAritaH, tadgrasanapravRtto matsyastu pratIta eva, tato galenopalakSito matsyo galamatsyaH / bhavA= meM * duHkhabahulakuyonilakSaNAd duHkhitajIvAn kAkazRgAlapipIlikAdIn tathAvidhakutsitavacanasaMskArAtprANavyaparopaNena mocayatyuttArayatIti bhavavimocakaH pAkhaNDavizeSaH / viSeNa mizramannaM ? tad bhuGkte tacchIlazca yaH sa tathAvidhaH, tato galamatsyazca bhavavimocakazca viSAnnabhojI meM ceti dvandvaH, teSAM yAdRza eSa pariNAmaH pratyapAyaphala ev| kutaH? mohAdajJAnAtparyantadAruNatayA meM zubho'pi svakalpanayA, svarucimantareNa teSAM tathA pravRtterayogAtsundaro'pi san azubhaH saMkliSTaH / ev| kutaH? ityAha-tatphalataH=bhAvapradhAnatvAnirdezasya tatphalatvAd=azubhapariNAmaphalatvAd / / * atha prakRte yojayannAha - evaM galamatsyAdipariNAmavat, eSo'pi-jinAjJollaGghanena dharmacAripariNAmaH tatphalatvAdazubha eva, AjJA-pariNAmazUnyatayobhayatrApi samAnatvena tulyameva meM kila phalam" candra0 : pUrvapakSo haribhadrasUrinigaditaM pAThaM darzayati - tathA hi ityAdi / * gAthAsaMkSepArthastvayam- galamatsyabhavavimocakaviSAnnabhojinAM yAdRza eSa zubho'pi mohAt / tatphalataH = azubhaphalataH azubhaH, evameSo'pi iti / etadbhAvArthastu anantarameva meM taTTIkAdarzanAt spaSTIbhaviSyati / ___galetyAdi ityAdi TIkA tu sugamaiva / navaram - prAntanyastAmiSaH = antabhAge sthApitaM meM mAMsaM yasmin sa iti bhAvaH / tathAvidhakutsitavacanasaMskArAt = 'bhaviSyatsiddhInAM sarveSAmapi jIvAnAM mAraNena upakAradvayo bhaviSyati, duHkhAdvimocanena kevalidRSTaniyatabhavAnAmalpatAkaraNena * ca / evaM ca te zIghraM mokSa prApsyante' ityAdirUpANi yAni kutsitAni = nindanIyAni * vacanAni, tatsaMskArAt = bhUyobhUyastAdRzavacanazravaNabhaNanacintanAdirupAt prANavyaparopaNena = hiMsayA pAkhaNDavizeSaH = kumatavizeSaH / zubho'pi svakalpanayA = paramArthatastAvatzubho / se nAstyeva, kintu mUDhaH svayameva svapariNAmaM zubhaM manyata iti / nanu kathaM svakalpanayA sa zubhaH, na paramArthAt ? ityata Aha - svarucimantareNa = mUDhatAjanitAM svakalpanAM vinA teSAM meM * tathApravRtteH = azubhAnubandhajanayitryAH pravRtteH ayogAt / zubho'pi iti pAThagata Mai Mai Mai Mai Mai Mai Mai Mai Mai Mai Mai Mai Mai Mai Mai Mai Mai Mai Shuang Shuang Shuang Qiang Shuang Shuang Shuang Shuang Shuang Shuang Ying Ying Ying Ying Ying Han Han Han Han Han Han Han Han Han Han Han Lang Lang Lang Han Han Han Han Han Han Han Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Biao Sai Sai Gui mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 4 14 Page #44 -------------------------------------------------------------------------- ________________ A dhamapirIkSA mA kALA kALA ja Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying , meM zabdasyAnvarthamAha - sundaro'pi iti / bhAvapradhAnatvAnirdezasya = "tatphalataH" iti ya upadezapadagAthAyAM padanirdezaH, sasa bhAvapradhAno'sti, tatazca tatra bhAvasUcakaH "tva-tA"pratyayo'sannapi avagantavyaH / ata evAha meM - tatphalatvAt = azubhapariNAmaphalatvAt = azubhapariNAmasyaiva phalaM yasya tad , azubhapariNAmaphalaM, tattvAt / azubhapariNAmasya yAdRzaM phalaM bhavati, tAdRzameva / - prakRtazubhapariNAmasya bhavatIti phalApekSayA sa zubhapariNAmo'zubha ucyate / / * evaM dRSTAntamabhidhAya haribhadrasUriH prakRte = jinAjJollaGghanayukte dharmapariNAme vaktumArabdhe *yojayannAha / tatphalatvAt = azubhaphalatvAd azubha eva / azubhatve kAraNamAha - AjJApariNAmetyAdi, ubhayatrApi = na kevalamazubha eva, kintu zubhe'zubhe ca, ubhysminnpi| / yata ubhayamapi AjJApariNAmazUnyaM, tata ubhayamapi samAnam / tata ubhayasyApi tulyameva phalaM meM rUti bhAvArtha.. - candraH haribhadrasUrijInA zAstrano pATha A pramANe che. galamasya, bhavavimocaka, je { viSAnnabhojIono jevA prakArano A pariNAma zubha hovA chatAM paNa mohane lIdhe ja azubha ja phaLavALo hovAthI azubha che. tema A pariNAma (AjJolaMghanavALo che 3 dharmakaraNa pariNAmo jANavo. AnI TIkAH gala eTale lokhaMDanA kAMTAnA aMtabhAga upara mAsano TukaDo lagADavAmAM re Avelo hoya. te lokhaMDano kAMTo, ke je mAchalAne pakaDavA mATe pANImAM naMkhAto hoya che ja che. tene gaLavAmAM = te mAMsane khAvA mATe pravRtta thayelo mAMchalo to prasiddha ja che. A eTale galathI upalakSita evo mAchalo (galathI oLakhAyelo mAchalo) te galamasya je kahevAya. bhavavimocaka du:khathI bharelI kharAba yonio e bhava kahevAya. temAMthI kAgaDA, ke A ziyALa, kIDI vagere du:khI jIvone je choDAve te bhavavimocaka kahevAya. e zI rIte te ke je jIvone bhavamAMthI choDAve ? tenuM samAdhAna e che ke te jIvone mArI nAMkhIne temane je choDAve. (prazna : jIvone bhavathI choDAvavA mATe mArI nAMkhavA rUpa upAya to bhayaMkara ja kahevAya? AvuM A loko zA mATe kare ?). Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Yu Qi Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying e mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 15 00000 Page #45 -------------------------------------------------------------------------- ________________ dhamaparIkSA uttara : jeono bhaviSyamAM mokSa thavAno che te jIvonA "keTalA bhavo bAkI che" te bhavonI saMkhyA kevalInA jJAnamAM to nakkI ja che. eTale jo du:khI jIvone mArI nAMkhIe to teo upara be upakAra thAya. (1) duHkhamAMthI chUTakAro. (2) nizcittabhavomAMthI ekabhava ocho thavAthI teo jaldI mokSa pAme. mATe A jIvone mArI nAMkhavA. AvA prakAranA niMdanIya vacano sAMbhaLIne, vAMcIne-vicArIne e vacanonA saMskArane kAraNe A loko hiMsAdi karatA hoya che. A eka matano vizeSaprakArano pAkhaMDa = mata ja che. viSathI mizrita annane khAnAra te viSamizritabhojI kahevAya. teono jevA prakArano A pariNAma pratyapAya nukazAno rUpI phaLavALo ja che. kemake teone ajJAna paDeluM che. ane eTale teono zubha pariNAma paNa aMte bhayaMkara vipAkavALo bane che. mATe te azubha ja = saMklezavALo ja kahevAya. = khyAla rAkhavo ke A pariNAma zubha to kahevAya ja nahi. A to teonI potAnI kalpanA pramANe temano pariNAma zubha kahyo che. (prazna : te galamastyAdi zuM potAnA pariNAmane sAro mAne che ? zubha mAne che ?) uttara : hAsto. jo temane A galamAMsa khAvAnI, hiMsA karavAnI, viSabhojana karavAnI rUci na hota to teo AvI moTA nukazAnane karanArI pravRtti kare kharA ? eTale teo to potAnA te pariNAmane sAro mAne ja che. mATe e dRSTie ame emane zubha kahyo che. A pariNAma saMkliSTa zA mATe kahevAya ? enuM kAraNa batAve che ke azubhapariNAmanA je phaLa che, te ja phaLane ApanAra A kahevAto zubha pariNAma che, mATe te azubha kahevAya. ahIM gAthAmAM tattvatataH zabda che. te zabdanirdeza bhAvapradhAna che. eTale ke temAM bhAvavAcaka tva-tA lagADyA nathI, paNa e samajI levAnA che ane mATe ja tatvanAt ema zabda samajavo. (Ama dRSTAnto batAvIne have prastuta pariNAmamAM A vAtane joDatA kahe che ke) A pramANe = galamastyAdinA pariNAmanI jema A jinAjJAnA ullaMghana vaDe dharma karavAno mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita H 16 ******** ********************* *******rn Page #46 -------------------------------------------------------------------------- ________________ Shuai Jian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ying Shuang Lian Shuang Shuang Shuang Shuang Shuang ja dharmaparIkSA javAno kAraka jaja jAjaramAna je pariNAma paNa azubha pariNAmanA phaLavALo hovAthI azubha ja mAnavo. (veTha utArIne ja ke pUjA-pratikramaNAdi karavAno pariNAma, doSo sevIne gocarI vahoravAno pariNAma, A che je badhA AjJA ullaMghana karavA pUrvakanA dharma karavAnA pariNAma che. 3 praznaH A pariNAma azubhaparimANanA ja phaLane Ape che, tevuM zA mATe? dekhAvamAM to te zubha che.) uttara : jema hiMsAdinA azubha pariNAma AjJA pariNAmathI zUnya che. tema A re kahevAtA zubha pariNAma paNa AjJA pariNAmathI zUnya che ane A kAraNasara beyamAM ja je samAnatA che ane samAnatA che mATe te beyanuM samAna ja phaLa che. (pUrvapakSasAra upAdhyAyajIe mithyAtvIonA anAbhoga-saMzayane ochA kharAba, je ja pApAnubaMdha-ajanaka kahyA. jyAre pUrvapakSe A pATha ApIne e sAbita karavA prayatna ja karyo che ke mithyAtvInA to sArA pariNAmo paNa bhayaMkara vipAkavALA batAvyA ja che.? huM to emanA anAbhoga-saMzaya to sutarAM pApAnubaMdhajanaka banI ja rahe ne ?) Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Shuang ____ yazo0 : ityetadAzaGkAyAmAha - majjhatthattaM jAyai jesiM micchattamaMdayAe vi / Na tahA asappavittI sadaMdhaNAeNa tesiM pi / / 11 / / madhyasthatvaM jAyate yeSAM mithyAtvamandatayA'pi / na tathA'satpravRttiH sadandhajJAtena teSAmapi / / 11 / / candra0 : etadAzaGkAyAM = anantarameva pratipAditAyAM satyAM Aha = samAdadhAti gAthArtha :- eSAM mithyAtvamandatayA'pi mAdhyasthyaM jAyate, teSAmapi sadandhanyAyena meM tathA'satpravRttirna - iti gAthArthaH / candraH A pramANe nI zaMkA thaye chate upAdhyAyajI 11mI gAthAmAM samAdhAna Ape Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang gAthArtha jeone mithyAtvanI maMdatA dvArA paNa mAdhyastha utpanna thAya, teone paNa A je suMdara aMdhanA nyAyathI tevA prakAre asa-vRtti na hoya. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 10 Page #47 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXX HD dharmaparIkSA yazo0 : majjhatyattaM ti / madhyasthatvaM = rAgadveSarahitatvaM, jAyate yeSAM mithyAtvamandatayA'pi, kiMpunastatkSayopazamAdityapizabdArtha:, teSAmapi = mandamithyAtvavatAmapi, kiM punaH samyagdRSTyAdInAm, na tathA = dRDhaviparyAsaniyataprakAreNa asatpravRttiH syAt / kena ? sadandhajJAtena samIcInAndhadRSTAntena / candra0 : rAgadveSarahitatvaM mithyAtvamandatAprayuktaM utkaTarAgadveSarahitatvam / sarvathA rAgadveSarAhityaM tu vItarAgANAmiti bodhyam / dRDhaviparyAsaniyataprakAreNa = dRDhaviparyAsasya niyataH vyApto yo'satpravRttiprakAra:, tena, anyena tu asatpravRttiH syAdapIti bhAvaH / samIcInAndhadRSTAntena = samIcInaH = nikAcitasatsAtodayayuktaH / = = candra0 : artha : jeone mithyAtvanA kSayopazama dvArA rAgadveSarahitatA prApta thAya, temanI to zI vAta karavI ? paNa jeone mithyAtvanI maMdatA dvArA paNa je kaMIka rAgadveSarahitatA utpanna thAya, teone paNa dRDhaviparyAsane niyata evA prakA2 vaDe asatpravRtti na thAya. (Azaya e che ke asatpravRttio samyagdaSTi vigerene paNa hoya ja, paraMtu "A ja suMdara che" evA dRDhaviparyAsanI hAjarImAM jevA prakAranI niSThura pApapravRtti thatI hoya che, tevA prakAranI niSThura pApapravRtti to samyagdaSTione ke mandamithyAtvIone na ja hoya. paNa kaMIka dhrujArAvALI tIvratA vinAnI pApapravRtti hoya.) A asatpravRtti suMdara aMdhanA dRSTAntathI samajI zakAya che. (e AgaLa samajAvaze.) yazo0 : yathA hi sadandhaH sAtavedyodayAdanAbhogenApi mArga eva gacchati, tathA nirbIjatvena nirbIjabhAvAbhimukhatvena vA mohApakarSajanitamandarAgadveSabhAvo'nAbhogavAnmithyAdRSTirapi jijJAsAdiguNayogAnmArgamevAnusaratIti candra0 : sadandhadRSTAntameva vivecayati yathAhi sadandhaH = nikAcitasAtodayavAn prajJAcakSuH sAtavedyodayAd anAbhogenA'pi mArgajJAnAbhAve'pi mArga eva na tUnmArge, anyathA sAtavedyodayAnupapatteH / sAtavedyodayo hi andhasya sAtameva dadyAt / yadi ca sa unmArgagAmI syAt, tarhi tasyAsAtaM syAt / tathA ca tasya sAtavedyodayo na ghaTeta / tasmAt tasya mArga eva pravRttirbhavati iti abhyupagantavyam / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 18 = Page #48 -------------------------------------------------------------------------- ________________ *********Ying Ying Ying Ying Ying Ying Ying Ying Ying dharmaparIkSAnA jANakAronA mAjIka a evaM dRSTAntamabhidhAya dArTAntikaM vivecayati - tathA ityAdi / nirbIjatvena mohotkarSasya * saptatikoTAkoTisAgaropamasthitibandhalakSaNasya yad bIjaM, tadrahitatvena nirbIjabhAvAbhimukhatvena meM vA = tAdRzabIjarahitatvasya yA'bhimukhatA, tayA / padadvayasyApi mohApakarSapadena sahAnvayaH karttavyaH / mohApakarSo hi dvAbhyAM prakArAbhyAM bhavati - nirbIjatvena nirbIjabhAvAbhimukhatvena * ca / tatra prathamaprakAreNa mohapakarSo'punarbandhakasya / sa hi na punarmohanIyasyotkRSTAM sthiti meM meM banAtIti / dvitIyaprakAreNa ca mohApakarSaH sakRdbandhakasya / tasya hi utkRSTAyA mohasthiterbIjaM meM vidyate, tathApi sakRd badhvA tadanantaraM na kadApi sa tAM banAtIti sa nirbIjatvAbhimukhocyate / * itthaM cAnyatareNApi prakAreNa yo mohApakarSaH, tajjanito mandarAgadveSabhAvo yasya sa, mohApakarSajanitamandarAgadveSabhAvaH / anAbhogavAn mithyAdRSTirapi = na kevalaM samyagdRSTirevetyapizabdArthaH / athavA na kevalaM mArgAbhogavAn mithyAdRSTirevetyapizabdArthaH / ___ sakRdvandhakasya nayavizeSApekSayA mArgAnusaraNaM na duSTamiti upadezarahasyAdau pUjyaireva * pratipAditarItyA jJAyata iti bodhyam / ke candraH jema nikAcita zAtAvedanIyanA udayavALo aMdha mArganuM jJAna na hoya to te paNa zAtavedodayanA lIdhe mArgamAM gamana kare che. paNa unmArgamAM gamana karato nathI. che (jo enuM unmArgamAM gamana thAya, to to tene sAtavedodaya na ghaTe. sAtodaya aMdhane A ke azAtA na Ape e hakIkata che. have jo te unmArgamAM gamana karanAro bane, to pachI te ke tene azAtA thAya ane to pachI tene sAtodaya kahI na zakAya. tethI tenI mArgamAM ja 3 pravRtti thAya che ema mAnavuM.) 3 e ja rIte nirbhuja rUpe athavA nirdhvajatvanI abhimukha rUpe je moTApakarSa = re mohamaMdatA thayI hoya, tenAthI utpanna thayela rAgadveSanI maMdatAvALo jIva anAbhogavALo mithyAtvI hoya to ya eTale ke samyak mArgAdinA jJAnavALo na hoya to paNa te je 5 mithyAtvI paNa jijJAsA vigere guNono yoga thayo hovAne lIdhe mArgane ja anusare che ; ema kaheluM che. - (mohano = mithyAtvamohanIyano apakarSa be rIte thAya. nirbojarUpe ane nirdhvajatvAbhimukharUpe. temAM nirbojarUpe mohApakarSa apunabaMdhakane hoya. tene pharIthI utkRSTa mohasthiti baMdhAvAnI nathI. eTale tene mohotkarSanuM bIja nathI. mATe A mohApakarSa je nirbIja kahevAya. Qiu Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Fan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 4 19 Page #49 -------------------------------------------------------------------------- ________________ dharmaparIkSA che jyAre asakRbaMdhakane ekavAra utkRSTa mohasthiti baMdhAvAnI hovAthI enuM bIja to huM paDeluM ja che. paNa ekavAra bAMdhyA pachI pharI e kadi utkRSTa sthiti bAMdhavAno nathI. mATe ke tenAmAM bIja paDeluM hovA chatAM te nirbhIkatAne abhimukha che. teno mohApakarSa paNa nirbhIkatAne abhimukha kahevAya. ke "sakRbaMdhaka paNa nathavizeSanI apekSAe mArgane anusaranAro che ja e vAta re upAdhyAyajI vaDe upadezarahasyamAM karAyelA nirUpaNo jovAthI jaNAI Ave che mATe ahIM ke ja tene levAmAM koI vAMdho jaNAto nathI.) yazo0 : uktaM - ca lalitavistarAyAm-'anAbhogato'pi mArgagamanameva sadandhanyAyena OM itydhyaatmcintkaaH'| Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Cheng Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lian Sai Shuang Shuang Shuang Shuang Shuang Xi Guan Guan candra0 : mandamithyAdRSTiH anAbhogavAnnapi mArgamevAnusaratItyarthe zAstrapAThamAha - uktaM ca ityAdi / anAbhogato'pi = mArgAjJAnato'pi, mArgajJAnAbhAve'pIti bhAvaH / candraH lalitavistarAmAM kahyuM che ke "(AvA mahAtmAone) anAbhoga hoya to te A paNa sadatpanyAya pramANe mArgagamana ja hoya. ema adhyAtmacintako kahe che." Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang ma yazo0 : idamatra hRdayaM-yaH khalu mithyAdRzAmapi keSAJcitsvapakSanibaddhoddharAnu* bandhAnAmapi prabalamohatve satyapi kAraNAntarAdupajAyamAno rAgadveSamandatAlakSaNa upazamo bhUyAnapi dRzyate, sa pApAnubandhipuNyabandhahetutvAtparyantadAruNa eva, tatphalasukhavyAmUDhAnAM meM * teSAM puNyAbhAsakarmoparame nrkaadipaataavshyNbhaavaaditystprvRttiheturevaaym| ra candra0 : mahopAdhyAyA niSkarSa prAhuH - idamatra hRdayaM ityAdi / mithyAdRzAmapi = OM samyagdRzAM tAvad upazamo dRzyate eva, kintu mithyAdRSTInAmapi keSAJcit = na tu srvessaam| OM svapakSetyAdi, svapakSe nibaddhaH uddharaH = utkRSTaH anubandhaH yeSAM, teSAM, svapakSakadAgrahavatAmapi ra iti bhAvaH / svapakSakadAgraharahitAnAM tu mithyAdRSTInAM upazamo dRzyate, kintu svapakSakadAgrahavatAmapi * sa dRzyata ityapizabdArthaH / prabalamohatve satyapi = asati prabalamohe tAvad upazamo dRzyata * evetyapizabdArthaH / kAraNAntarAt = mohApakarSAtmakaM yad upazamakAraNaM, tadbhinnAtkAraNAllabdhiprazaMsA* dyAzaMsAdilakSaNAt / bhUyAnapi = svalpebhyastAvad dRzyata evetyapizabdArthaH / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 20 / Page #50 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Han Xia Shuang Shuang Shuang Shuang Shuang Sai Huo Shuang Shuang Shuang Shuang Shuang Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang ja dharmaparIkSA jIjAbAja ja jAjAjaja jAjA ja a saH = prabalamohayukta upazamaH pApAnubandhipuNyahetutvAt = prabalamohasya " pApAnubandhajanakatvAt, upazamasya ca puNyahetutvAt prabalamohayuktopazamasya pApAnubandhipuNyahetutvaM / * yuktameveti / paryantadAruNa eva = "na tu paryante zobhano'pi bhavatIti" evakArArthaH / * kutaH paryantadAruNa eva sa upazamaH ? ityAzaGkAyAM kAraNamAha - tatphalasukhavyAmUDhAnAM * tasya = pApAnubandhipuNyasya phalaM yatsukhaM = devAdisambandhi, tasmin vyAmUDhAnAM = * gADhAsaktAnAM teSAM puNyAbhAsakarmoparame = pApAnubandhipuNyasya paramArthataH pApatvameveti pApamapi puNyavad AbhAsamAnaM yat tAdRzaM karma, tannAze narakAdipAtAvazyaMbhAvAd iti = * etasmAtkAraNAt paryantadAruNatvarupAd asatpravRttihetureva ayaM = upazama iti / / ____tathA cAnumAnam - svapakSakadAgrahiNAM mithyAtvinAmupazamaH asatpravRttihetuH paryantadAruNatvAt, * yo yaH paryantadAruNaH, sa so'satpravRttihetuH, yathA paryante maraNaprApako viSAnnabhojanAbhilASo meM * viSAnnabhakSaNAtmakAsatpravRttiheturiti / / candraH ahIM A sAra che ke mithyAtvIone paNa, potAnA pakSamAM baMdhAyelA gADha je anubaMdhavALAone paNa keTalAkone prabalamoha hovA chatAM paNa mohamaMdatA sivAyanA je je bAkInA kAraNone lIdhe utpanna thato rAgadveSamaMdatA rUpa je upazama puSkaLa pramANavALo ke E paNa dekhAya che, te upazama pApAnubaMdhI puNyanuM kAraNa hovAthI aMtamAM to dArUNa = ja bhayaMkara ja che. te upazama aMtamAM bhayaMkara hovAnuM kAraNa e che ke tenAthI baMdhAyela pApAnubaMdhI puNyanA che phaLa rUpe teone devAdisukha maLe, temAM teo gADha Asakta bane ane eTale teono # e puNya jevo dekhAto pApAnubaMdhI puNyano vinAza thAya tyAre avazya naraka tiryaMcAdimAM ja 2 pAta thAya che. eTale Avo phaLa ApanAro te upazama paryantadArUNa kahevAya. A upazama paryantadArUNa che, mATe ema kahI zakAya ke te asatyavRttino hetu che. je che kemake asatyavRtti vinA emane ema to paryantamAM bhayaMkara phaLo maLavAnA ja nathI. je 4 (eTale A pramANe anumAna thaze ke # svapakSamAM kadAgrahavALA mithyAtvIono upazama (pakSa:) asatmavRttinuM kAraNa che. 4 (sAdhya) aMtamAM bhayaMkara hovAthI (hanu) jema viSamizritabhojananI abhilASA (daSTAnta). te A abhilASA maraNarUpI dArUNaphaLa ApanArI che paNa e pUrve viSamizritabhojananuM ke Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Qi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qi mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 21 Page #51 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qu Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Fan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang jo ja joI ja rajA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jAja dharmaparIkSA je bhakSaNa karavA rUpa asatyavRttinuM kAraNa banI rahe che. ahIM : tu... e vAkyamAM kula cAra "pa" che. e badhAyano artha joIe. (1) sAmAnyathI mithyAtvIone upazama na hoI zake, kemake e to samyaktathI prApta thanAra guNa che. chatAM mithyAtvIomAM paNa upazama dekhAya che kharo. (2) svapakSamAM kadAgrahIone upazama na hoI zake. chatAM AvA paNa jIvone upazama dekhAya che. (3) prabalamonI hAjarImAM upazama na hoI zake, chatAM tenI hAjarImAM paNa che upazama dekhAya che. (4) mithyAtvI vigerene upazama hoya to ya ghaNo vadhAre na hoya, sAmAnya ja hoya. para chatAM A mithyAtvI vigerene ghaNo badho upazama paNa dekhAya che. tathA mithyAdaSTi ane svapakSakadAgrahI be judA judA nathI levAnA. eka prakAranA ka jIvonA A be ya lakSaNo gaNavAnA. pApAnubaMdhI puNya aMte to duHkha ja Ape che, mATe te pApa ja kahevAya. chatAM te dekhAvamAM to puNya lAge che mATe te puNyAbhAsakarma kahyuM che.) __ yazo0 : yazca guNavatpuruSaprajJApanA'rhatvena jijJAsAdiguNayogAnmohApakarSa* prayuktarAgadveSazaktipratighAtalakSaNa upazamaH, sa tu satpravRttihetureva, AgrahavinivRtteH sarthapakSapAtatArAviti aa2aa Shuang Shuang Shuang Shuang Shuang Zhuang Se Se Se Se Se Shuang Shuang Shuang Shuang Sai Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lai Ying Sai Guan Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Guan Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Se Se Han Ning Xi Gui candra0 : evaM mithyAdRzAmekamupazamaM azubhAnubandhajanakamanumatyAdhunA dvitIyamupazamaM meM zubhAnubandhajanakaM sthApayitumAhurmahopAdhyAyAH - yazca ityAdi / guNavatpuruSaprajJApanA'rhatvena = guNavatAM puruSANAM prajJApanAyA yo yogyaH, tattvena / etena tasya svapakSakadAgrahisambandhitvaM / niSedhitam / na hi kadAgrahiNAmupazamo guNavatpuruSaprajJApanArho bhavati / ___ yataH sa upazamo guNatvatpuruSaprajJApanAyogyaH, tena hetunA jijJAsAdiguNayogAt * mohApakarSetyAdi / mithyAtvamohanIyasya yo'pakarSaH, tatprayukto yo rAgadveSazakteH pratighAtaH, tallakSaNa upazamaH / satpravRttihetureva = na tvasatpravRttiheturapItyevakArArthaH / tAdRzopazamasya * | mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita ke 22 Page #52 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Shuang Shuang Shuang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yao * dharmaparIkSA ancienconcommonso n ancy OM satpravRttihetutve kAraNamAha - AgrahavinivRtteH = kadAgrahaparityAgasya sadarthapakSapAtasAratvAt / = satpravRttyAtmake sadarthe yaH pakSapAtaH, tatsAratvAt / ___ atrAnumAnAni - ayaM upazamaH jijJAsAdiguNayogavAn guNavatpuruSaprajJApanArhatvAt / na hi meM * guNavAn puruSA ajijJAsuM prajJApayatIti guNavatpuruSaprajJApanAyogyo'vazyaM jijJAsAdiguNayogavAn / bhavatyeva / * atra hi jijJAsAdiguNayogaH kAraNaM, guNavatpuruSaprajJApanArhatvaM ca kArya, iti kAryena * kAraNAnumAnaM bhavati / * athavA ya upazamo guNavatpuruSaprajJApanArho bhavati, sa jijJAsAdiguNayogavAn bhavati / yato hi guNavatpuruSaprajJApanArhapuruSaM guNavatpuruSaH prajJApayati, tatazca tasmiJjijJAsAdayaH samutpadyanta iti / atra hi guNavatpuruSaprajJApanArhatvaM kAraNaM, jijJAsAdiguNayogaH kAryaM / atra meM guNaguNinorabhedavivakSaNAd upazamino guNavatpuruSaprajJApanArhatve upazamasyApi ttprtipaaditmiti| ____ tathA 'ayaM upazamaH mohApakarSaprayuktaH jijJAsAdiguNayogAt' ityanumAnaM dRSTavyam / ajijJAsAdiguNayogo mohApakarSaM vinA na sambhavatIti jijJAsAdiguNayogAtmakAt kAryAd / mohApakarSAtmakasya kAraNasyAnumAnam / ____ athavA jijJAsAdiguNayogAtmakAt kAraNAd mohApakarSarupaM kAryaM samutpadyata iti artho meM * bodhyaH / itthaJca mohApakarSAjjijJAsAdiguNotpattiH, tatazca guNavatpuruSaprajJApanArhatvaM iti ekaH prkaarH| * guNavatpuruSaprajJApanArhatvAjjijJAsAdiguNayogaH, tatazca mohApakarSa iti dvitIyo vA prakAro * yathAyogamatrAnuyojanIyaH / - candra : je upazama guNavAna puruSonI prajJApanAne yogya hovAne lIdhe ? ja jijJAsAdiguNonA yogavALo banelo hoya ane eTale mohApakarSathI prayukta re rAgadveSazaktinA pratighAta svarUpa hoya, te to sampravRttinuM kAraNa ja bane che. kemake AgrahanI vinivRtti e sArA arthomAM pakSapAtanI pradhAnatAvALI che. arthAt madhyastha che mANasa sArA-sAcA arthamAM pakSapAtavALo bane ja. (athavA je upazama guNavatpaSanI prajJApanAne yogya hoya te avazya che jijJAsAdiguNonA yogavALo hoya ja. enA yogathI tAdazaprajJApanAhatva Ave ane mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 23 Shuang Shuang Qu Han Han Han Han Han Han Han Se Se Se Han Han Han Han Han Han Han Han Han Han Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Han Han Han Han Han Han Se Se Shuang Lian Sai Sai Zhuang Shuang Shuang Huo Lang Lang Lang Lang Lang Lang Lang Lang Lang Han Han Han Han Han Han Han Han Han Page #53 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qiang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA ja dharmaparIkSA e AvA guNono yoga jene hoya tene mohApakarSa hoya ja. kemake mohapakarSathI tAdezaguNayoga che ja Ave. eTale A upazama mohApakarSathI prayukta rAgadveSazaktinA pratighAta svarUpa hoya che zuM ane te to satyavRttinuM hetu bane ja.) 11mI gAthA saMpUrNa 12mI gAthA zarU. ___yazo0 : yata eva mithyAtvamandatAkRtaM mAdhyasthyaM nAsatpravRttyAdhAyakamata eva tadupaSTambhakamanAbhigrahikamithyAtvamapi zobhanamityAha - itto aNabhiggahiyaM bhaNi hiyakAri puvvasevAe / aNNAyavisesANaM paDhamillayadhammamahigicca / / 12 / / ito'nAbhigrahikaM bhaNitaM hitakAri pUrvasevAyAm / ajJAtavizeSANAM prathamadharmamadhikRtya / / 12 / / candra0 : na asatpravRttyAdhAyakaM = nAsatpravRttyanubandhajanakam / tadupaSTambhakaM = mithyAtvamandatAkRtamAdhyasthyAdhArabhUtaM anAbhigrahikamithyAtvamapi = na kevalaM mithyAtvamandatAkRtaM mAdhyasthyameva ityapizabdArthaH zobhanam / / * gAthArtha :- ito'jJAtavizeSANAM prathamadharmamadhikRtya pUrvasevAyAM anAbhigrahikaM hitakAri bhaNitam - iti gAthArthaH / = candraH je kAraNathI mithyAtvanI maMdatA vaDe karAyeluM mAdhyathya e asatyavRttine lAvanAruM nathI, te ja kAraNasara te mAdhyazmanA AdhArabhUta evuM anAbhigrahika mithyAtva je paNa sAruM che. (A mithyAtvamAM mithyAtvamaMdatA kRta mAdhyacya hoya ja che. eTale te re mithyAtva prakRtamAdhyasthanuM upakhaMbhaka = AdhAra = poSaka bane che.) A vAta kare che. gAthArtha A kAraNasara vizeSa nahi jANanArAone prathama dharmane AzrayIne pUrvasevAmAM anAbhigrahika mithyAtva hitakArI kaheluM che. Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying , Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ran Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying yazo0 : itto tti / itaH pUrvoktakAraNAt, ajJAtavizeSANAM devagurvAdivizeSa mahAmahopAdhyAya cazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 4 24 Page #54 -------------------------------------------------------------------------- ________________ dharmaparIkSA oooo o o parijJAnAbhAvavatAM, prAthamikaM dharmamadhikRtya-prathamArabdhasthUladharmamAzritya, pUrvasevAyAM= * yogaprAsAdaprathamabhUmikocitAcArarUpAyAM anAbhigrahikaM sarvadevagurvAdizraddhAnalakSaNaM * mithyAtvaM, hitakAri bhaNitaM, Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying candra0 : pUrvoktakAraNAt = mithyAtvamandatAkRtasya mAdhyasthyasyA-satpravRttyanAdhAyara katvarUpAt / devagurvAdivizeSaparijJAnAbhAvavatAM = jinaharizaMkarAdInAM devAnAM nirgranthazramaNa* zAkyAdInAM guruNAM yo vizeSaH = sudevatvakudevatvAdirUpaH sugurutvakugurutvAdirUpazca, tasya yatparijJAnaM "gatarAgadveSamoha eva sudevaH, na tu rAgiNo dveSiNo mohino vA" ityAdirUpaM, "brahmacAriNaH paJcamahAvratapAlakA eva guravaH, na tvabrahmacAriNo mahAvratabhaJjakAH" ityAdirUpaM se *ca / "devagurvAdi" ityatrAdipadAd dharmagrahaNam / tatazca dharmasya yo vizeSaH kRpAyuktatva kRpArahitatvAdirUpaH, tasya yatparijJAnaM "kRpApradhAna eva dharmaH paramArthato dharmaH, na tu hiMsApradhAnaH" ityAdirUpaM, etAdRzaparijJAnAbhAvavatAm / devagurudharmAn samyakprakAreNAjAnAnAmiti bhAvaH / a prathamArabdhetyAdi, prathamameva Arabdho yaH sthUlaH = viratidharmApekSayA sthUlavastuviSayakaH, apunarbandhakAvasthAbhAvI dharmaH, tamAzritya / ___ yogaprAsAdetyAdi, samyagdarzanajJAnacAritrarUpo yo yogaH, tadrUpo yaH prAsAdaH, tasya yA * * prathamabhUmikA, taducito yaH AcAraH = jananIjanakasevAdiH, tadpAyAM iti / sarvadevagarvAdizraddhAnalakSaNaM = "sarve devA namaskaraNIyAH, sarve gurava AdaraNIyAH, meM sarve dharmAH sevanIyAH" ityAdirUpaM yacchraddhAnaM, tadeva lakSaNaM yasya tat / - candraH pUrve je kAraNa batAveluM ke "mithyAtvanI maMdatAthI utpanna thayeluM mAdhyastha = e asatyavRttine lAvanAra nathI paraMtu suMdara pravRttine lAvanAra che." e kAraNasara Aje re pramANe zAstromAM kahevAyeluM che ke jeo deva, guru ane dharma saMbaMdhamAM koI vizeSatAone e jANatA nathI, teoe je sau prathamavAra zUladharma zarU karelo che, tenI aMdara teone ; kuM bhaviSyamAM prApta thanAra ratnatrayIrUpa (yogarUpa) mahelanI prathamabhUmikAne ucita tevA AcAra hoya che, ke jene pUrvasevA kahevAya che. A pUrvasevAmAM tamAma devo, tamAma e guruo, tamAma dharmonI zraddhA hoya che. A zraddhA e ja anAbhigrahika mithyAtva che. te ane A mithyAtva te jIvone hitakArI che. __(mAmAnezvara, zaM42, pRSpomA vizeSatA cha Tinezvara 2 / , dveSa, Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita ke 25 Page #55 -------------------------------------------------------------------------- ________________ Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Sai Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lian Sai Shuang Shuang Shuang Shuang Shuang Qu Han Se Se jo jo jo jo ja jojo majA paDI jA jA jA jA jA dharmaparIkSAnuM A moharahita che. zaMkarAdi rAgAdivALA che. A badhI vizeSatAno A pramANe bodha A ja A jIvone nathI ke "rAgAdi rahita hoya, te kharA deva kahevAya, bIjA nahi." ja "ema nirjhanyo brahmacArI, mahAvratapAlaka che. anya sAdhuo tevA nathI" e badhI ja e guruomAM rahelI vizeSatAo che. paNa A AtmAo A jANatA nathI ke "brahmacArI, e ra mahAvratapAlaka guruo ja kharA guru kahevAya, bIjA nahi." che ema koIka jainadharma karUNApradhAna che. bIjA dharmo hiMsAdinI paNa anumati ApanArA A = che. A badhI dharmomAM rahelI vizeSatAo che. A jIvo A badhI vizeSatAne jANatA ? nathI ke "karUNApradhAna dharma AdaraNIya che, hiMsApradhAna dharmo nahi." AvA koIpaNa vivekajJAna vinAnA jIvo jyAre sau prathama dharmamAM joDAya, tyAre ke teo mAtapitAdInI sevA vigere AcaratA hoya che. A badhA AcAro bhaviSyamAM ja maLanArA cAritrAdine mATe mahattvano bhAga bhajave che. e cAritrAdi yogo mahela che, ? to A tenA pAyA che, prathamabhUmikA che. A badhA AcAro pUrvasevA kahevAya che. A je A dazAmAM teone badhA devo, badhA guruo, badhA dharmo sArA lAge. A ja temanuM ja ke anAbhigrahika mithyAtva che chatAM A temane hitakArI che. ema zAstrakAro kahe che.) ___ yazo0 : anuSagataH sadviSayabhaktihetutvAdavizeSazraddhAnasyApi dazAbhedena guNatvAt / candra0 : nanu rAgAdiyukte zaGkarAdau abrahmacAriNi manuSyAdau hiMsAyukte dharme * devatvagurutvadharmatvabuddhigarbhitamidaM mithyAtvaM kathaM hitakAri bhavitumarhati ? ityAzaGkAyAM * kAraNamAha- anuSaGgataH = gauNavRttyA sadviSayabhaktihetutvAt = zobhane viSaye yA bhaktiH, se tatkAraNatvAt / anuSaGgato yA sadviSayabhaktiH, taddhetutvAditi anvayaH / "anuSaGgataH" padaM meM * sadviSayabhaktipadena sahAnvitamiti / ___ ayaM bhAvaH - yadyapi asya "vItarAgadeva eva pUjanIyaH" ityAdivizeSarUpeNa vItarAgAtmake * OM sadviSaye bhaktirnAsti / tathApi "sarve devAH pUjanIyAH" iti yA tasya prajJA, tatra sarvadeveSu / 2 vItarAgasyApi antarbhAvAt, sAmAnyarUpeNa vItarAgasyApi pUjanIyatvaM tenAbhimatameva / itthaM ca / * vizeSarUpeNa sadviSayabhaktyabhAve'pi anuSaGgataH = gauNavRttyA = sAmAnyarUpeNa vItarAgAdisadviSayabhaktistasyAstyeva / itthaM cAnAbhigrahikaM tAdRzabhaktikAraNatvAt teSAM hitakAri se bhaNitamiti / Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Han Han Han Han Shuang Shuang Shuang Shuang Se Se Han Se Se Se Se Han Han Han Han Han Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Han Shuang Lian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - cokhIcA TIkA + gujarAtI vivecana sahita 26 Page #56 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ja dharmaparIkSA jIjAjI jAjA rAjA rAjA rAjA jaja jAjaramAna jaLaka a nanu evaM "vItarAgaH pUjanIyaH" iti vizeSazraddhAnAbhAve'pi "sarve devAH pUjanIyAH" * ra ityAdi sAmAnyazraddhAnasya hitakAritvaM kathaM yuktam ? yata etAdRzaM zraddhAnaM samyaktvamAlinyakAri * bhaNitamityAzaGkAyAmAha - avizeSazraddhAnasyApi = "vItarAgaH pUjanIyaH" ityAdivizeSazraddhAnasya tu guNatvamastyeva, kintu "sarve devAH pUjanIyAH" iti kaJcana devavizeSamagRhItvA meM zraddhAnasyApi ityapizabdArthaH / dazAbhedena = AdidhArmikadazApekSayA guNatvAt = * hitakAritvAt / avizeSazraddhAnaM samyaktvadazApekSayA'hitakAryapi AdidhArmikApekSayA hitkaaryev| * yathA hi jinapUjA sarvaviratidazApekSayA'hitakAriNyapi aviratasamyagdRSTidazApekSayA hitakAriNI prasiddhA, tathA'trApi bhAvyatAm / ja candrava: (prazna : A rIte badhA devone namaskaraNIya mAnavA vigerenI buddhine tame ke 3 hitakArI gaNo cho. paNa AmAM to rAgI devomAM devatvanI, abrahmacArIomAM gurutvanI 4 ane hiMsakadharmamAM ya dharmatvanI buddhi che. Avo mithyAtva zI rIte hitakArI bane ?) uttaraH bhaIlA! 'manuSataH' eTale ke gauNavRttithI sArA viSayamAM (vItarAgadevAdi) { ke je bhakti tenuM kAraNa hovAthI A mithyAtva paNa hitakArI che. (ahIM "manuSatta:' padano ke anvaya saviSayabhakti padanI sAthe karavo. bhAvArtha A che ke jo ke anAbhogika mithyAtvane "vItarAgadeva ja pUjanIya che = vigere vizeSa rUpa vaDe vitarAga svarUpa saviSayamAM bhakti nathI, to paNa "sarvadevo ke pUjanIya che' A pramANenI je tenI prajJA che temAM vItarAgadevanI paNa sarvadevomAM je 3 gaNatarI thaI jatI hovAthI sAmAnya rUpe vItarAga paNa pUjanIya che e vAta tenA vaDe je manAyelI ja che. A kAraNasara vizeSarUpathI saviSayanI bhaktinA abhAvamAM paNa anuSaNathI = gauravRttithI = sAmAnyarUpathI vItarAgAdi sadUviSayanI bhakti tene che je ja ane A kAraNasara anAbhigrahika e tevA prakAranI bhaktinuM kAraNa hovAthI teone ja hitakArI kaheluM che.) ja (prazna : are ! A pramANe "vItarAga pUjanIya che' A pramANenI vizeSa zraddhAnA je je abhAvamAM "sarva devo pUjanIya che" ItyAdi sAmAnya zraddhA kevI rIte hitakArI thAya? kAraNa ke e to samparvane malina karanArI che. A pramANenI zaMkA thaye chate kahe che.) * uttaraH jo bhAI "vItarAga pUjanIya che" evI vizeSa zraddhA hitakArI bane, e je vAta to barAbara ja che. paNa "badhA devo pUjanIya che..." ItyAdi avizeSazraddhA = = Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying e mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 20 Page #57 -------------------------------------------------------------------------- ________________ Bo o ooooooooooooooooooooooooooooooo parIkSA koIka devavizeSane grahaNa karyA vinAnI zraddhA paNa dazAbhedathI = Adi dhArmikadazAnI ? apekSA gu! che = Dita che. = (jema jinapUjA sarvaviratInI apekSAe ahitakArI che. sarvaviratidhara pUjA kare to ja che ene moTA doSo lAge. paNa e ja jinapUjA aviratasamyagdaSTi vigere dazAnI apekSAe ke atyaMta hitakArI che. A vAta tane ya mAnya ja che. te ja rIte atre paNa samajavuM ke - avizeSa zraddhA cothA vigere guNasthAnanI apekSAe ahitakArI hovA chatAM Adi ja | dhArmikadazAnI apekSAe hitakArI che. ane mATe anAbhigrahika mithyAtva hitakArI nuM *DeTa che.) (Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang yazo0 : taduktaM yogabindau - atha devapUjAvidhimAha - puSpaizca balinA caiva vastraiH stotraizca zobhanaiH / devAnAM pUjanaM jJeyaM zaucazraddhAsamanvitam / / 116 / / puSpaiH=jAtizatapatrakAdisaMbhavaiH, balinA=pakvAnnaphalAdyupahArarUpeNa, vastraiH=vasanaiH, stotraizca zobhanaiH stavanaiH, cazabdau caivazabdazca samuccayArthAH / zobhanaiH Adaropahitatvena * sundaraiH, devAnAM ArAdhyatamAnAM pUjanaM jJeyam / kIdRzam? ityAha-zaucazraddhAsamanvitam, meM meM zaucena = zarIravastradravyavyavahArazuddhirUpeNa, zraddhayA ca=bahumAnena, samanvitaM yuktamiti * / / 116 / / avizeSeNa sarveSAmadhimuktivazena vA / gRhiNAM mAnanIyA yatsarve devA mahAtmanAm / / 117 / / avizeSeNa sAdhAraNavRttyA sarveSAM pAragata-sugata-hara-hari-hiraNyagarbhAdInAM, pakSAntaramAhaadhimuktivazena vA=athavA yasya yatra devatAyAmatizayena zraddhA tadvazena, kutaH? ityAhase gRhiNAM = adyApi kuto'pi matimohAdanirNItadevatAvizeSANAM, mAnanIyAH gauravArhAH, yad yasmAt meM sarve devA uktarUpAH, mahAtmanAM paralokapradhAnatayA prazastAtmanAmiti / / 17 / / / Xiang Ying Ying Ying Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Se Se Se Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Han Han Han Han Han Han Shuang Shuang Shuang Ying Ying Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lai Wo Mai BHAR Lang Lang Lang Mai Mai Mai Mai Mai Han Han Han Han Han Han Han , XXXXXX mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 4 28 Page #58 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ja dhamaparIkSA jIjAjaja jAjA rAjA rAjarAjajAjA rAjA jA jA jA jA jA jAjA candra0 : avizeSazraddhAnasyApi hitakAritvajJApakaM zAstrapAThamAha - taduktaM ityAdi / meM yogabinduprathamagAthArthaSTIkArthazca sugamaH / navaram jAtizatapatrakAdiSu sambhavo yeSAM tAni, taiH / / Adaropahitattvena = Adarayuktatvena / zarIravastretyAdi, zarIraM ca vastraM ca dravyaM ca vyavahArazceti meM sadA teSAM ya zuddhi, tarUpeT I * dvitIyagAthAnvayArthastvevam - sarveSAmavizeSeNa adhimuktivazena vA ("pUjanaM jJeyaM" iti ra / pUrvatanagAthAvartizabdo'pi yojyaH / ) yad mahAtmanAM gRhiNAM sarve devA mAnanIyAH / ___ taTTIkAsaMkSepArthastvayam - pakSAntaraM = anyaM vikalpam / adyApi = adhunA'pi meM kuto'pi = kasmAdapi / anirNItadevatAvizeSANAM = "vItarAga eva devaH" ityAdirUpeNa na nirNIto devatAvizeSo yaiste, teSAm / paralokapradhAnatayA prazastAtmanAM = yataste meM meM paralokapradhAnAH, tataste prazastAtmAna iti, teSAm / / candraH "avizeSa zraddhAna paNa dazAbhedathI hitakArI che" e vAta yogabindramAM che zuM karelI che. te pATha A pramANe che ke - have devapUjAnI vidhine kahe che (1) puSpo vaDe, ke bali vaDe, vastro vaDe, suMdara stotra vaDe zauca ane zraddhAthI yukta evuM devonuM pUjana kare zuM jANavuM. (suMdara zabda puSpa vigere badhA sAthe paNa joDI zakAya.) - TIkAno artha : bhAI, zatapatra = kamaLa vigere puSpo vaDe, pakvAnna + phaLa vigere ; ja upahAra rUpa bali vaDe, vastro ane suMdara stavano vaDe devonuM = sauthI utkRSTa ArAdhyamonuM che re pUjana jANavuM. ahIM stavano AdarathI yukta hovAnA lIdhe suMdara kahevAya. tathA gAthAmAM re je be va ane vaiva eka Avelo che, te samuccaya arthamAM che. A pUjana zauca ane zraddhAthI yukta hovuM joIe. emAM zarIranI, vastranI, dravya = caMdana-jalAdi sAmagrInI ane vyavahAra = e pUjA saMbaMdhI kriyAonI athavA te zuM ka pUjAmAM jarUrI dhanane prApta karAvanAra dhaMdhAnI AcAranI zuddhi e zauca kahevAya. ane je bahumAna e zraddhA zabdathI levuM A bethI yukta pUjana jANavuM. je zlokArtha : (A pUjana devonuM karavuM. paNa kyAM devonuM? te kahe che) sAmAnyathI badhA ja je devonuM karavuM athavA devavizeSamAM rAgane anusAre pUjana karavuM. kemake mahAtmA evA je gRhasthone tamAma devo mAnanIya che. ke TIkArtha : sAdhAraNavRttithI = sAmAnyathI = vizeSa devane najara sAme lAvyA vinA je Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Shuang Shuang Shuang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 29 Page #59 -------------------------------------------------------------------------- ________________ todanaconducationalitictatococcasnamonococcoopencom pa rIkSA ka pAragata, sugata, hari, hiraNyagarbhA tamAma devonuM pUjana jANavuM. AmAM bIjo vikalpa batAve che ke athavA to je AtmAne pAragatAdi je koI ja ja devatAne vize atizaya zraddhA hoya, te devatAne vaza thaIne eTale ke te devane mukhya banAvIne upara batAvela pUjana jANavuM. ___(prazna : 15 // pornu pU4na // mATe ?) uttara : kemake jeoe hajI sudhI matinA mohathI evo nirNaya prApta nathI karyo , ke A ja deva sAcA deva che. bAkInA deva rAgAdidoSavALA hovAthI sAcA deva na ja mu gaNAya" ane jeo vaLI paralokane mAnanArA, paraloka sudhAravAnI IcchAvALA ane 4 mATe paraloka pradhAna che. (athavA jeono paraloka pradhAna = sAro, suMdara, sadgati rUpa ? ja che.) ane eTale ja jemano AtmA prazaMsanIya che, teone badhA devo mAnanIya hoya. e ja A kAraNasara ame sAmAnyathI sarvadevonA pUjananI vAta karI che. Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang yazo0 : etadapi katham? ityAha - sarvAndevAnnamasyanti naikaM devaM samAzritAH / jitendriyA jitakrodhA durgANyatitaranti te / / 118 / / .. * sarvAn devAn namasyanti namaskurvate, vyatirekamAha-naikaM kaMcana devaM samAzritAH pratipannA meM se vartante, yena te jitendriyAH-nigRhItahaSIkAH jitakrodhAH abhibhUtakopAH, durgANi narakapAtAdIni se * vyasanAni, atitaranti= vyatikrAmanti, te sarvadevanamaskartAraH / / 118 / / candra0 : etadapi = "anirNItadevatAvizeSANAM paralokapradhAnatayA prazastAtmanAM sarve meM * devA mAnanIyAH" ityetadapi katham ?, "sarveSAM devAnAM pUjanaM jJeyam" iti yadA granthakAreNoktaM tadA "kathaM bhavati ?" iti tu pUrvapakSeNa pRSTameva, kintu tadA granthakAreNa datte uttare punarapi pUrvapakSaH praznayati - etadapi katham ? ityapizabdArthaH / kathaM = kena prakAreNa / ___ yogabindutRtIyagAthArthaH sugamaH / taTTIkAlezArthastvayam - vyatirekaM = sarvadevanamaskaraNAd meM bhinnavastu, yena = yasmAtkAraNAt / hRSIkaM = indriyam / yasmAtkAraNAt sarvadevanamaskartAro narakapAtAdIni atitaranti, tasmAtkAraNAt paralokapradhAnA Shuang Shuang Shuang Shuang Shuang Shuang Sai Guan Sai Guan Ying Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Qiu Qiu Qiu Qiu Qiu Qiu Sai Lang Lang Lang Lang Lang Lang Lang Han Han Han Han Han Han Han Se Se Se Ying Shuang Shuang Shuang Shuang Shuang Shuang Se Se Han Han Han Han Han Han Han Han Re Zhong Mai Mai Mai Mai mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 30 Page #60 -------------------------------------------------------------------------- ________________ *****Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying XXXXXXXYing Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying * ja dharmaparIkSA phI jAjaja jAjaramAna jALamAjanA mAjIka * jIvAH paralokasAdhanArthaM sarvadevAn namasyantIti bhAvaH / dazAvizeSe sarvadevanamaskAro durgatinivAraNakAraNamiti durgatinivAraNasugatisAdhanArthino mahAtmAno jIvAH sarvadevanamaskAraM kurvantyeva / tasmAdyuktamuktaM mahAtmanAM anirNItavizeSANAM * sarve devA mAnanIyA bhavantIti / candra: (prazna H devatAvizeSanA ajJAnavALA mahAtmAone sarvadevo namaskAra re karavA yogya, mAnanIya che? e vAta paNa zI rIte ghaTe? "sarva devonI pUjanA jANavA ke yogya che" evuM granthakAre kahyuM tyAre "kutA" karIne pUrvapakSe prazna karelo "AvuM kema ?" ja eno uttara haribhadrasUrijIe Apelo ke kemake "gRhI-mahAtmAone badhA devo mAnanIya ? ja hoya che, te kAraNathI badhA devonuM pUjana karavuM." eTale pUrvapakSa pAcho prazna kare che ke A re paNa kevI rIte ke "gRhI-mahAtmAone badhA deva mAnanIya che?" A rIte kapi zabdano , artha samajavo.) uttara: eka ja devane AzrayIne nahi rahelA teo sarvadevone namaskAra kare, kemake ke sarvadevanamaskAra kartAo jitendriya ane jitakrodha chatAM durgatione ullaMghI jAya che. 1 TIkArya : A devatAvizeSanA nirNaya vinAnA paralokapradhAna AtmAo sarvadevone = namaskAra kare. paraMtu koI eka devane svIkAra karIne rahelA na hoya. kemake sarvadevone ja namaskAra karanArAo indriyono nigraha karanArA, krodhano parAjaya karanArA banelA chatAM huM narakamAM patana vigere Apattione oLaMgI jAya che. | (sarvadevone namaskAra karavAthI Indriyanigraha, krodha vijaya thAya. tenAthI durgatio aTake ane mATe ja paraloka sudhAravAnI IcchAvALA AdidhArmikajIvo sarvadevone namaskAra ? [ karanArA bane. A uparathI kahI zakAya ke teone badhA ja devo mAnanIya che. ane eTale teone tamAma devonuM pUjana jaNAvAyuM che. Ama Akho anvaya karavo. - jo nirUpaNanA krama pramANe joIe to (1) tamAma devonuM pUjana jANavuM e prathama = kahyuM. prazna thayo ke badhA devonuM pUjana kema ? (ta:) eno uttara Apyo ke (2) devatAvizeSanA nirNaya vinAnAone tamAma devo mAnanIya che. mATe tamAma devonA ja pUjananI vAta karI che. pAcho prazna thayo ke paNa A ya zI rIte ? vivakSitajIvone sarva je ja devo mAnanIya che? eTale uttara Apyo ke (3) teo badhA devone eTalA mATe namaskAra , ja kare che ke enAthI teo Indriya krodhAdine jItIne durgatyAdine tare che ane paralokapradhAna A mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 31 Page #61 -------------------------------------------------------------------------- ________________ dharmaparIkSA teone durgatyAdinivAraNa khUba ja ISTa che.) yazo0 : nanu naiva te loke vyavahriyamANAH sarve'pi devA muktipathaprasthitAnAmanukUlAcaraNA bhavantIti kathamavizeSeNa namaskaraNIyAH ? ityAzaGkyAha cArisaJjIvanIcAranyAya eSa satAM mataH / nAnyathA'treSTasiddhiH syAdvizeSeNAdikarmaNAm / / 119 / / cAreH=pratItarUpAyA madhye saJjIvanI = auSadhivizeSazcArisaJjIvanI, tasyAzcAraH=caraNaM, sa eva nyAyaH=dRSTAntazcArisaJjIvanIcAranyAyaH, eSo'vizeSeNa devatAnamaskaraNIyatopadezaH, satAM=ziSTAnAM mataH=abhipretaH / candra0 : pUrvapakSo haribhadrasUriM prati praznaM karoti - nanu ityAdi / sarve'pi = kecittAvad muktipathaprasthitAnAM anukUlAcaraNA bhavantyapi iti " api " zabdArthaH / anukUlAcaraNAH = muktiprAptau sAhAyyakAriNa iti / iti = yataH sarve'pi muktiprAptau na sAhAyyakAriNaH, kintu kecideva, tatazca kathaM avizeSeNa = muktiprAptisAhAyyakAriNaM devatAvizeSamapuraskRtya, sAmAnyataH sarve'pi namaskAraNIyA: ? muktipathaprasthitAnAM AtmanAM muktiprAptisahAyyakArINi va namaskarttavyAH, nAnya iti pUrvapakSAbhiprAyaH / Aha = samAdhAnaM kathayati / yogabinducaturthagAthAnvayArthastvevam - eSa satAM cArisaJjIvanIcAranyAyo mataH / anyathA atra iSTasiddhirna syAt, AdikarmaNAM vizeSeNa iti / taTTIkArthastu sugamaH / zundra0 : pUrvapakSa : so'mAM bhejo "heva" tarI khoNajAya che, vyavahAra urAya che te badhAya devo mokSamArgamAM prayAna karanArAone anukUla AcaraNavALA nathI. paraMtu keTalAka ja devo mokSamArganA musApharone mokSaprAptimAM sahAyaka bananArA che, to pachI mokSanA musApharone A sahAya na karanArA devo zI rIte namaskaraNIya bane ? A amArI zaMkA che. haribhadrasUrijI : gAthArtha : sajjano vaDe A cArisaMjIvanIcAra nyAya manAyelo che. AnA vinA ahIM ISTasiddhi nathI. AdidhArmikone vizeSathI AnA vinA ISTa siddhi nathI. XXXXXX TIkArtha : "avizeSathI - sAmAnyathI tamAma devonI namaskAraNIyatA che" evo mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 32 Page #62 -------------------------------------------------------------------------- ________________ ********************** dharmaparIkSA upadeza sajjanone cArimAM rahela saMjIvanI auSadhanA caravArUpa dRSTAnta tarIke mAnya che, ISTa che. yazo0 : bhAvArthastu kathAgamyaH, sA ceyamabhidhIyate / asti svastimatI nAma naga nAgarAkulA / / tasyAmAsItsutA kAcid brAhmaNasya tathA sakhI / tasyA eva paraM pAtraM sadA premNo gatAvadheH / / tayorvivAhavazato bhinnasthAnanivAsitA / jajJe'nyadA dvijasutA jAtA (sthitA) cintAparAyaNA / / kathamAste sakhItyevaM tataH prAghUrNikA gatA / dRSTA viSAdajaladhau nimagnA sA tayA tataH / / papraccha kiM tvamatyantavicchAyavadanA sakhi ! / tayoce pApasadmA'haM patyurdurbhagatAM gatA / / mA viSIda viSAdo'yaM nirvizeSo viSAtsakhi ! / karomyanaDvAhamahaM patiM te mUlikAbalAt / / tasyAH sA mUlikAM dattvA saMnivezaM nijaM yayau / aprItamAnasA tasya prAyacchattAmasau tataH / / abhUdgauruddhuraskandho jhagityeva ca sA hRdi / vidrANAtha (NaiSa) kathaM sarvakAryANAmakSamo'bhavat / / goyUthAntargato nityaM bahizcArayituM sakaH / tayA''rabdho vaTasyAdhaH so'nyadA vizramaM gataH / / tacchAkhAyAM nabhazcArimithunasya kathaMcana / vizrAntasya mitho jalpaprakrame ramaNo'bravIt / / nAtraiSa gauH svabhAvena kintu vaiguNyato'jani / patnI pratibabhASe sA punarnA'sau kathaM bhavet / / mUlyantaropayogena kvAste ? sA'sya taroradhaH / zrutvaitatsA pazoH patnI pazcAttApitamAnA / / abhedajJA tatazcAriM sarvAM cArayituM takam / pravRttA mUlikA''bhogAtsadyo'sau puruSo'bhavat / / ajAnAnA yathA bhedaM mUlikAyAstayA pazuH / cAritaH sarvatazcAriM punarnRtvopalabdha tathA dharmaguruH ziSyaM pazuprAyaM vizeSataH / pravRttAvakSamaM jJAtvA devapUjAdike vi sAmAnyadevapUjAdau pravRttiM kArayannapi / viziSTasAdhyasiddhyarthaM na syAddoSI manAgapi / / iti / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gubharAtI viveyana sahita 33 XXXXXXXXXXXXXXXXXXXXX Page #63 -------------------------------------------------------------------------- ________________ dharmaparIkSA candra0 : bhAvArthastu = cArisaJjIvanIcAranyAyatAtparyArthastu kathAgamyaH = kathayA sujJeyaH / zeSaM kathAnakAntaM yAvatsugamam / navaraM bAlabodhArthaM sAnvayA sA ucyate / nAgarairAkulA svastimatI nAma nagarI asti / tasyAM kAcid brAhmaNasya sutA AsIt / tathA tasyA eva gatAvadheH premNoH sadA paraM pAtraM (tasyAH) sakhI AsIt / tayorvivAhavazato bhinnasthAnanivAsitA jajJe / anyadA dvijasutA ("sakhI kathamAste") ityevaM cintAparAyaNA jAtA / prAghUrNikA gatA / tayA tato viSAdajaladhau nimagnA sA dRSTA / papraccha sakhi ! tvaM kimatyantavicchAyavadanA ? tayA uce, pApasadmA'haM patyurdurbhagatAM gatA / (sA dvijasutA Aha) "sakhi ! mA viSIda / ayaM viSAdo viSAnnirvizeSaH / ahaM te patiM mUlikAbalAdanaDvAhaM karomi" / sA tasyA mUlikAM datvA nijaM saMnivezaM yayau / tato'prItamAnasA asau tasya tAM prAyacchat / jhagityeva ca uddharaskandho gaurabhUd / sA hRdi vidrANA, eSa kathaM sarvakAyANAM akSamo'bhavat / tayA goyUthArntagataH sakaH (saH) nityaM bahizcArayituM ArabdhaH / anyadA so vaTasyAdho vizramaM gataH / tacchAkhAyAM kathaMcana vizrAntasya nabhazcArimithunasya mitho jalpaprakrame ramaNo'bravIt 'atra eSa gauH svabhAvena na, kintu vaiguNyato'jani " / sA patnI pratibabhASe " asau punaH kathaM nA (= naraH) bhavet ?" (ramaNaH prAha ) mUlyantaropayogena / ( patnI prAha) kvAste ? (ramaNa: prAha) sA'sya taroradhaH / tata etat zrutvA sA pazcAttApitamAnasA pazo: patnI abhedajJA (satI) sakaM (= taM) sarvAM cAriM cArayituM pravRttA, mUlikAbhogAd asau sadyaH puruSo'bhavat / 44 yathA mUlikAbhedaM ajAnantyA tayA pazuH punarnRtvopalabdhaye sarvatazcAriM cAritaH / tathA dharmaguruH ziSyaM pazuprAyaM vizeSato devapUjAdike vidhau pravRttau akSamaM jJAtvA viziSTasAdhyasiddhyarthaM sAmAnyadevapUjAdau pravRttiM kArayannapi na manAgapi doSabhAk / candra : cArisaMjIvanIcAra dRSTAntano bhAvArtha kathAnakathI jANI zakAya tevo che. ane te A (kathA) kahevAya che. nAgarikothI vyApta evI svastimatI nAmanI nagarI che. temAM koIka brAhmaNanI putrI hatI. tathA te brAhmaNaputrInA maryAdAvinAnA premanuM utkRSTapAtra te brAhmaNaputrInI bahenapaNI (te nArImAM) hatI. lagnanA kAraNe te be jaNa no judA sthAnomAM rahevAsa thayo. ekavAra brAhmaNaputrI "sakhI kevI rIte rahetI haze ?" e pramANe ciMtA karavAmAM parAyaNa thaI. tethI te sakhIne tyAM mahemAna tarIke gaI. tyArabAda teNI vaDe te sakhI viSAda = kheda rUpI samudramAM DubelI dekhAI. brAhmaNaputrIe puchyuM ke "sakhI ! tuM Ama atyaMta zobhA vinAnA mukhavALI kema che ?" teNI vaDe kahevAyu ke "pApanuM ghara evI huM patinI durbhagatAne pAmI chuM (patine apriya banI chuM.)" mahAmahopAdhyAya thazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 34 Page #64 -------------------------------------------------------------------------- ________________ ja ja dharmaparIkSA jIjAjaja jAjA jaja jAjA jA jA jA jA ke brAhmaNaputrIe kahyuM ke "tuM kheda na kara. kemake sakhI! A kheda to jhera karatA jarAya ocho ? ja nathI. huM mUlikAnA baLathI tArA patine baLada karuM chuM." A brAhmaNaputrI teNIne mUlikA ApIne potAnA raheThANe gaI. tyArabAda duHkhI manavALI ! huM te sakhIe te mUlikA patine ApI. jhaDapathI te pati uMcA skaMdhavALo baLada banyo. have zuM je te hRdayamAM duHkhI thaI. "arere ! A to kevI rIte sarvakAryomAM akSama banI gayo ?" ke teNI vaDe gAyonA ToLAmAM rahelo te baLada bahAra carAvavA laI javAne prAraMbha karAyo. $ ekavAra te vaTavRkSanI nIce ArAma leto hato. te vaTanI DALI upara koIka kAraNe huM re ArAma karI rahela vidyAdhara-vidyAdharInI paraspara vAtacItanI zarUAtamAM pati bolyo ke che ke ahIM A baLada svAbhAvika nathI. paNa viguNatAthI = prayogathI = kRtrima rIte je - baLada thayo che." te patnI bolI. "A pharI nara kevI rIte thAya? (7 zabda nuM prathamA ja = ekavacana "nA")" pati kahe "bIjI mULInA prayogathI," patnI kahe "e bIjI mULI ? kyAM che?" pati kahe "A vRkSanI nIce che." A pazcAttApavALA thayelA manavALI te pazunI patnI A sAMbhaLIne tyArabAda cArinA A bhedane nahi jANatI chatI te baLadane badhI cAvI carAvavA mATe pravRtta thaI. mUlikAnA ja bhogathI A baLada jhaDapathI puruSa thayo. jema mUlikAnA bhedane nahi jANatI teNI vaDe te pazu pharIthI manuSyatvanI prApti kare te mATe badhI ja cAri carAvAyo. tema dharmaguru ziSyane pazu jevo (mATe ja) viziSTasAdhyanI siddhi mATe sAmAnyadevapUjAdimAM tene pravRtti karAve to paNa leza paNa doSI nathI. yazo0 : vipakSe bAdhamAha - na-naiva, anyathA cArisaJjIvanIcAranyAyamantareNa, . atra devapUjanAdau prastute, iSTasiddhiH = viziSTamArgAvatArarUpA syAda=bhavet / ayaM copadezo * yathA yeSAM dAtavyastadAha-vizeSeNa samyagdRSTyAdhucitadezanAparihArarUpeNa, AdiakarmaNAM-prathamamevArabdhasthUladharmAcArANAm / te hyatyantamugdhatayA kaMcana devatAvizeSamajAnAnA na vizeSapravRtteradyApi yogyAH, kintu sAmAnyarUpAyA eveti / / 119 / / * candra0 : vipakSe = cArisaJjIvanIcAranyAyAnabhyupagame bAdhAM = Apattim / anyathA : * ityAdi, spaSTam / bhAvArthastu sarvadevapUjanAdau viziSTamArgAvatArarUpA iSTasiddhirbhavati / kintu : * yadi cArisaJjIvanIcAraniSedhaH kriyate, tarhi teSAM sarvadevapUjanAdiniSedho'pi karttavyaH syAt / * Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying **** Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 35 e Page #65 -------------------------------------------------------------------------- ________________ *Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying jA jA jA jA jA jA jIjAjI jaya jaya jaya jaya jaya jaya jaya jaya jaya dharmaparIkSA maka * tatazca sarvadevapUjanAdi vinA prathamata eva vItarAgamAtrapUjanAdirUpo viziSTamArgo na siddhyte| evaM ca teSAM viziSTamArgAvatAro na bhavet / tasmAdavazyamayaM nyAyo'bhyupagantavya iti| ayaM ca upadezaH = sarvadevapUjanAdikaraNaviSayakaH yathA = yena prakAreNa yeSAM = * zrotRNAm / samyagdRSTyAdItyAdi / AdikarmaNAM avazyaM samyagdRSTyAdhucitadezanAyAH "vItarAga 2 * eva namaskarttavyaH" ityAdi rUpAyAH parihAraM kRtvA "sarve devA namaskarttavyAH" ityAdirUpa upadezo dAtavyaH / nanu kathaM teSAmIdRzena prakAreNopadezadAnaM karttavyam ? ityAzaGkAyAmAha - te hi = * AdidhArmikA hi atyantamugdhatayA = AdidhArmikatvena prabhUtAjJAnavattvAt kaJcana devatAvizeSa * = vItarAgAdirUpaM vyaktivizeSaM devaM ajAnAnAM na vizeSapravRtteH = vItarAgamAtrameM pUjanAdikaraNarUpAyAH adyApi = adhunA'pi yogyAH / kintu sAmAnyarUpAyAH = * sarvadevanamaskArAdirUpAyA eva / candraH jo tame cArisaMjIvanIcAranyAyano svIkAra nahi karo ane ekAMte pahelethI ja je vItarAgAdi devanI ja pUjAdino Agraha rAkhazo to moTI Apatti Avaze. te e ke have te = jIvonuM sarvadevapUjanAdine vize je viziSTamArgamAM avataraNa thatuM hatuM te baMdha paDI jaze. huM (Azaya e che ke taddana navA jIvone pahelethI ja vItarAgAdi devanA kaddara bhakta banAvavA zakya nathI. kemake teo amuka amuka devane mAnatA hoya...vigere ghaNA pratibaMdhako che. eTale pahelA to emane sarvadevonI pUjA karavAnI vAta karAya. A rIte ke teo vItarAgAdinI pUjA karatA thaI jAya ane ema dhIme dhIme "vItarAga sAcA deva che zuM che" ItyAdi khyAla AvI jatA pachI enA ja sAcA bhakta, samyasvI bane. A ja ke teono viziSTa mArgamAM avatAra kahevAya. paNa tame to cArisaMjIvanI nyAya mAnavA taiyAra nathI. pahelethI ja vItarAgAdi e sAcA devanI pUjanAdi karAvavAnI vAta karo cho. paNa e AdidhArmiko mATe zakya bane che ja ema nathI. ane sarvadevapUjanAdi to tame karAvavAnI nA ja pADo cho eTale enA dvArA je viziSTa mArgamAM avatAra thato hato, te paNa baMdha paDI jAya che. Ama A nyAyano je svIkAra na karavAmAM ISTasiddhi na thavAnI Apatti spaSTa ja che. mATe A nyAya svIkAravo e ja ja joIe.) A sarvadevone pUjavAdino upadeza AdidhArmikajIvone vizeSathI Apavo joIe. zuM mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 36 Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ban Ban Ban Ban Ban Ban Ban Ban Ban Ban Ban Page #66 -------------------------------------------------------------------------- ________________ je "vizeSathI Apavo joIe" eno artha e ke samyagdaSTi vigerene ucita je dezanA che je ka ke "vItarAga sivAya bIjAne vaMdanAdi na karavA..." e dezanAno tyAga karavApUrvaka A che dezanA ApavAnI che. 6 (TuMkamAM samyagdaSTine je rIte samyaktAdinI utkRSTa dezanA ApIe e rItanI dezanA A jIvone bilakula na ApavI.) para (bhaIlA ! zA mATe teone AvA prakArano ja upadeza karavA yogya che?) Avo ja emane upadeza ApavAnuM kAraNa e che ke teo AdidhArmika che, atyaMtamugdha ke mu che. ane mATe ja "vItarAga e ja sAcA deva..." ItyAdi koIka devatAvizeSane jANatA nuM para nathI ane mATe "vItarAganI ja pUjA..." e vigere vizeSa pravRttine mATe hajI paNa te ayogya che. paraMtu teo sarva devonI pUjAdi rUpa sAmAnya pravRttine ja yogya che. te (A ja vAta gurutattva ane dharmatattvamAM samajavI. je sau prathamavAra dharmamAM joDAyA che ja hoya, teone "badhA guruone vaMdana karavA..." ItyAdi vAta ja karAya. pahelethI jo re kuguru-sugurunA bhedo pADavAmAM Ave, to muzkelI ubhI thayA vinA na rahe. hA ! e che ke AdidhArmika jo ajaina hoya to saMnyAsI vigere badhAne vaMdanIya batAvavA. jo jaina hoya che to sAmAnyathI tamAma jaina sAdhuone vaMdanIya banAvavA...ItyAdi ghaNI bAbato che, je ja je vistAra thaI javAnA bhayathI atre lakhato nathI.) Jiao Qiang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ning Han Shuang Shuang Shuang Shuang Shuang Lian Shou Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ying Zhuang Xi Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Huo yazo0 : tarhi kadA vizeSe pravRttiranumanyate? ityAzaGkyAha - .. guNAdhikyaparijJAnAdvizeSe'pyetadiSyate / adveSeNa tadanyeSAM vRttAdhikye tathAtmanaH / / 120 / / guNAdhikyaparijJAnAt devatAntarebhyo guNavRddharavagamAt, vizeSe'pyarhadAdau kiM punaH sAmAnyena? etatpUjanamiSyate / katham? ityAha - adveSeNa amatsareNa, tadanyeSAM pUjyamAnadevatAvyatiriktAnAM * devatAntarANAM, vRttAdhikye AcArAdhikye sati, tathA iti vizeSaNasamuccaye, AtmanaH svasya, * devatAntarANi pratItyeti / / 120 / / candra0 : pUrvapakSaH samAdhAnaM zrutvA punaH praznaM karoti - tarhi = yadi Adidharmike vizeSapravRttirneSyate, tadA kadA = kasminkAle vizeSe = vItarAgAdau pravRttiH = pUjanAdirUpA anumanyate = guruNA upadezadAnAdinA / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita ke 30 Page #67 -------------------------------------------------------------------------- ________________ ja jaja ja jo ja ra ja jo ja ja na jana jA jA jA jA jA jamAnAmAM dharmaparIkSAnuM ra yogabindugAthAsaMkSepArthastvayam - guNAdhikyaparijJAnAd vizeSe'pi etat tadanyeSAM adveSeNa meM tathAtmano vRttAdhikya (sati) iSyata iti / / ____ taTTIkArthastu devatAntarebhyaH = vItarAgadevatAyA anyA yA hariharAdayo devatAH, tAni / * devatAntarANi, tebhyo vItarAgasya guNavRddheH avagamAt = bodhAt / tathA iti vizeSaNasamuccaye ja = "tathAtmanaH" rUtra vidyamAna tathA "rAtmano vRttAdha" rUti vizeSArtha se samuccayArthe'stIti / devatAntarANi pratItyeti / etad vizeSaviSayakapUjanaM devatAntarANAM adveSeNa, pUjakasya ca devatAntarebhyo vRttAdhikye satISyata iti bhAvaH / candraH pUrvapakSa: jo AdidhArmikane vize vItarAgAdivizeSa devamAM pUjanAdi che je rUpa pravRtti na karAvAya, to pachI e to kaho ke kyAre vizeSamAM pravRttinI anumati che 5 apAze. (gItArthaguru kyAre vizeSamAM pravRtti karavAno upadeza ApavA dvArA tenI re anumati Apaze ?) 6 haribhadrasUrijIH guNAdhikyanA parijJAnathI vizeSamAM paNa A pUjanAdi IcchAya che paNa te vakhate be vastu jarUrI che. 1. anya devatAomAM aSa, ane 2. pUjakanA re ja AtmAnI anyadevatAo karatA AcArAdhikatA. TIkArtha AdidhArmikane sarvadavonA pUjanAdi rUpa sAmAnyamAM pravRttinI to anumati , je apAI ja che. have vItarAga devamAM je bIjA devo karatA adhika guNo rahelA che, e zuM guNAdhikatAnuM jJAna te jIvone jyAre thAya tyAre pachI mAtra vItarAganI ja pUjA..e re ja pramANe vizeSamAM paNa pravRtti ISTa bane che. para (Azaya e che ke jyAre e sarvadevapUjakone khyAla Ave ke A badhA devomAM je vItarAgadeva strI, zastrAdi rAkhatA nathI. anya devo rAkhe che... tyAre teone vItarAga 4 ke pratye vadhu bhakti jAgavAnI ja. A paristhitimAM pachI ene bIjA devone choDIne mAtra vItarAganI ja pUjAdi karavAnI vAta karI zakAya. je ene uMdhI na paDe, sIdhI ja paDe.) hA ! A rIte vizeSa pUjana karavAmAM be vastu Avazyaka che. (1) je bIjA devomAM 4 guNahInatA jaNAI che, teo pratye dveSabhAva na joIe, paNa udAsInatA, karUNA ja re joIe. (2) pUjakanA potAnA AcAro e bIjA devo karatA caDiyAtA banelA hovA je ja joIe. (potAnI bhUmikA pramANe). ahIM 'tathA' zabda e vizeSaNanA samuccayamAM che. Shuang Shuang Shuang Shuang Shuang Yi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Guo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Se Se Shuang Shuang Shuang Shuang Shuang Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 38 Page #68 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying *Ying Ying Ying Ying Ying Ying Ying Ying Ying *****Dan Ying Ying Ying Ying Ying ***Dan iDan Dan Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ****** * candra0 : idamatra spaSTIkarttavyam / devatAntaradveSe sati kriyamANaM vItarAgapUjanamapi / nAtmanairmalyakArIti vizeSapUjAnAdau devatAntaradveSaniSedho'tra nigaditaH / tathA - ekasyAM pAThazAlAyAM dvau zikSako staH / ekasya samIpe paJcAzatkalAH santi / * aparasya samIpe tA eva viMzatyadhikAH saptatiH / ekastriMzatkalAjJAtA vidyArthI tatra smaagtH| * sa ca paJcAzatkalAdhyayanaM yAvat prathamazikSakasya dvitIyazikSakasya vA samIpe'dhyayanaM karotu, na tasya ko'pi bAdhaH / yadA tu sa paJcAzatkalA adhItavAn bhavati, tadA tasya prathamazikSakatyAga * eva karaNIya iti / * evaM hariharAdayo'lpaguNavantaH, vItarAgastu saMpUrNaguNavAn / bhaktajIvastu yadi alpataraguNavAn, * tadA sa guNalAbhArthaM hariharAdIn pUjayatu vItarAgaM vA, na tatra kasyApi niSedhaH karttavyaH / yadA * tu hariharAdisatkaguNAn prApya sa adhikaguNAnprApitumicchati, tadA tena hariharAdityAgaH karttavya hai * eva bhavati iti / etadarthameva "AtmanaH svasya devatAntarANi pratItya vRttAdhikya etad meM * vizeSapUjanamapISyate" iti sUribhiruktamiti sUkSmadhiyA vibhAvanIyam / ___ atrApi bahuvaktavyamapi vistarabhiyopekSyate / candra : (ahIM ATaluM spaSTa karavuM ke bIjA devo-pratye dveSa hoya to karAtuM re ja vItarAgapUjana paNa AtmanirmalatAkArI na bane. mATe ja vizeSapUjanAdimAM devatAntara je pratyeno dveSano niSedha atre karAyo che. che tathA eka pAThazALAmAM be zikSaka che. eka 50 kaLAno jANakAra che. bIjo e ja je 50 uparAMta vadhArAnI 20 ema 70 kaLAno jANakAra che. have tyAM 30 kaLAno jANakAra che ja koI vidyArthI bhaNavA Avyo. (athavA to taddana navo ja vidyArthI Avyo) have A ja * vidyArthI pahelA ke bIjA koIpaNa zikSaka pAse bhaNe, emAM koI vAMdho nathI. hA, jyAre che e 50 kaLA bhaNI jAya, tyAra pachI to prathama zikSaka karatA adhika kaLA vALo (ke ja samAnakaLAvALo) banI gayelo hovAthI eNe bIjA zikSakano Azaro levo paDe. ema prastutamAM anya devo ochA AcAragaNavALA che, vItarAga saMpUrNa AcAraguNavALA che. have je AdidhArmikajIvo saMpUrNa AcAra-guNahIna che ke ghaNA alpAcArAdivALA che. teo to vadhu AcArAdine mATe anya devone bhajo ke vItarAgAdine bhajo, be ya pAse te AdidhArmikone ISTa AcAro hovAthI AdidhArmikane tyAM anya devonA A tyAga karavAnI vAta na karAya. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 39 Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qiang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Page #69 -------------------------------------------------------------------------- ________________ ********* A dhamaparIkSA paNa jyAre te jIvo anyadevo karatA vadhu AcAravALA, vadhu guNavALA bane tyAre have anyadevo pAse A jIvone ISTa AcAro-guNo na hovAthI te jIvoe emano tyAga karavo ja paDe. vItarAganuM zaraNa ja levuM paDe. A darzAvavA mATe AcAryazrIe "AtmanaH svasya levatAntarApti pratItya vRttAdhizya tad vizeSa pUnanavi kRSyate" evuM pratighAta karela che. ahIM ghaNuM kahevAnuM che paNa vistAranA bhayathI kaheto nathI.) yazo0 : atra hyAdidhArmikasya vizeSAjJAnadazAyAM sAdhAraNI devabhaktirevoktA, dAnAdhikAre pAtrabhaktirapyasya vizeSAjJAne sAdhAraNyeva, tajjJAne ca vizeSata uktA / ' candra0 : evaM zrIharibhadrasUrikRtayogabindugranthasya SoDazAdhikazatatamagAthAyA Arabhya viMzatyadhikazatatamagAthA paryantaM gAthApaJcakaM taTTIkAzca pradarzyAdhunA mahopAdhyAyAstatsanniSkarSaM prAdu: atra hi = yogabindusUtravRttyoH AdidhArmikasya = apunarbandhakAdeH, sAdhAraNI devabhaktireva = na tu asAdhAraNI devavizeSaviSayA iti evakArArthaH / - evaM devasambandhi anAbhigrahikamithyAtvaM hitakAri pradarzyAdhunA gurusambandhi anAbhigrahikamithyAtvaM hitakArIti pratipAdayati - dAnAdhikAre ityAdi / pAtrabhaktirapi na kevalaM devabhaktirityapizabdArthaH / asya = AdidhArmikasya sAdhAraNyeva vizeSaviSayetyapizabdArthaH / tajjJAne ca = supAtravizeSajJAne ca vizeSataH = supAtraviSayikaiva = na tu kanga / candra0 : (A pramANe haribhadrasUrijI vaDe racAyelA yogabiMdugranthanI 116 thI 120 pAMca gAthA ane tenI TIkAne dekhADIne have mahopAdhyAya tenA sArane kahe che ke) yogabindusUtra ane tenI TIkAmAM AdidhArmika ne sAdhAraNa devabhakti ja kahevAyelI che paNa vizeSa deva saMbaMdhI devabhakti nahi. (Ama devasaMbaMdhI anAbhigrahika mithyAtvane hitakArI batAvIne have gurusaMbaMdhI anAbhigrahika mithyAtvane paNa hitakArI batAvatA kahe che ke) dAnanA adhikAramAM pAtrabhakti paNa A AdidhArmikane vizeSapAtratAnA ajJAnanI avasthAmAM sAdhAraNI ja batAvAI che. jyAre vizeSapAtranuM jJAna thAya, tyAre vizeSathI e pAtrabhakti kahevAyelI che. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 40 ************************************************************* Page #70 -------------------------------------------------------------------------- ________________ *************************************** dharmaparIkSA yazo0 : tathAhi - vratasthA liGginaH pAtramapacAstu vizeSataH / svasiddhAntAvirodhena varttante ye sadaiva hi TIRTI vratasthAH=hiMsA'nRtAdipApasthAnaviratimantaH, liGginaH=vratasUcakatathAvidhanaipathyavantaH pAtramavizeSeNa varttate / atrApi vizeSamAha apacAstu=svayamevApAcakAH, punarupalakSaNAtparairapAcayitAraH pacyamAnAnananumantAro liGgina eva vizeSeNa pAtram, tathA svasiddhAntAvirodhena=svazAstroktakriyA'nullaGghanena, varttante = ceSTante, sadaiva hi = sarvakAlameveti - / / 22 / / candra : pAtrabhaktisambandhinaM haribhadrasUriviracitayogabindugatapAThamAha - vratasthA ityAdi / gAthAsaMkSepArthasvayam-vratasthA z2iddinaH pAtra (asti), avAstu vizeSata: (pAtramasti), ye sadaiva hi svasiddhAntAvirodhena varttanta iti / taTTIkArthastu sugamaH / navaram - avizeSeNa sAmAnyena / atrApi pAtre'pi, na kevalaM deva eva ityapizabdArthaH / upalakSaNAt svajJApakatve sati svetarajJApakatvarUpAt / = - = candra0 : yogabindunI gAthA : vratamAM rahelA veSadhArIo pAtra che. nahi pakAvanArAo vizeSathI (pAtra che.) ke jeo kAyama mATe potAnA siddhAntane virodha na Ave e rIte varte che. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita 41 TIkArtha : hiMsA, asatya vigere pApasthAnonI nivRttivALA hoya te vratastha kahevAya. vratane sUcavanArA tevA prakAranA veSavALA hoya te liMgI kahevAya. A badhA avizeSathI = sAmAnyathI pAtra gaNAya. A pAtramAM ya jo vizeSathI vicAraNA karIe to jeo jAte bhojanAdi pakAve nahi, (gAthAmAM "apacAstu" zabda ja che. paNa e upalakSaNa che. arthAt potAne jaNAvavA sAthe bIjApaNa padArthane jaNAvanAro che. e bIjA padArtho ja darzAve che ke) upalakSaNathI bIjAo vaDe pakAvavAnI kriyA na karAvanArA, koI vastu jAte pakAvAtI hoya to enI anumodanA na karanArA evA sAdhuveSadhArIo vizeSathI pAtra che, tathA jeo sadA mATe potAnA zAstromAM kahelI kriyAonuM ullaMghana karyA vinA sarvakAla varte che teo vizeSathI pAtra che. Page #71 -------------------------------------------------------------------------- ________________ Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Cai Zhang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Se Se Han Se Se Han Han Han Han Han Han Han Han Han Han Han Han Han Ning Tan Shuang Shuang Shuang Shuang Shuang Shuang Sai Se Se Shuang Qiu romansoo m mmmmmmmmmmmmmm dharmaparIkSA os yazo0 : itthaM cAsyAnAbhigrahikamapi guNakAri smpnnm| tathA cAnAbhigrahikamapyAbhigrahikakalpatvAttIvameveti 'sunizcitamityAdi' (ayoga vya0 dvA. 27) * saMmatipradarzanapUrvaM yaH prAha tannirastaM, OM candra0 : mahopAdhyAyA niSkarSamAhuH - itthaM ca = yogabindupAThAnusAreNa asya = 0 AdidhArmikasya anAbhigrahikamapi = samyagdarzanaM tAvad guNakAri bhavatyeva, kintu asya / *tu anAbhigrahikamapi guNakAri sampannaM ityapizabdArthaH / ___ evaM anAbhigrahikaM hitakAri sthApayitvA'dhunotsUtraM khaNDayituM prathamaM utsUtraM smArayati -* * tathA ca anAbhigrahikamapi = na kevalaM AbhigrahikamevetyapizabdArthaH / Abhigrahika kalpatvAt = AbhigrahikasamAnatvAt tIvrameva = na tu mandamapi ityevakArArthaH / ra saMmatipradarzanapUrvaM = siddhasenasUriracitazAstrapAThapradarzanapUrvakaM yaH = kazcid agrahyanAmA meM * praah| tasya tat = nirUpaNaM nirastaM = khaNDitam / "sunizcitaM matsariNo janasya na nAtha ! mudrAmatizerate te / mAdhyasthyamAsthAya parIkSakA ra ye maNau ca kAce ca samAnubandhAH // " ityatra zloke tattve'tattve ca madhyasthAnAM tattvadveSisadRzatvaM / * pratipAditam / tatra anAbhigrahikAstattve'tattve ca madhyasthAH, AbhigrahikAzca tattve dveSiNaH' * iti anAbhigrahikANAM AbhigrahikasadRzatvaM, Abhigrahikavacca tIvratvameveti pUrvapakSeNa prsaadhitm| OM kintu yogabindvAdipAThAnusAreNa anAbhigrahikamithyAtvahitakAritvasiddhau pUrvapakSamataM khaNDitaM * bhavati / candraH upAdhyAyajI : yogabindunA pATha mujaba AdidhArmikane anAbhigrahika mithyAtva paNa guNakArI jaNAya che. ane eTale ja je vyakti A pramANe utsutra bole che ke-anAbhigrahika paNa che miniDovAthI. tI Doya, bhahana Doya. mane ||vaat 5chI "sunizcita..." | e siddhasenasUrijInA zAstrapATha dekhADavA pUrvaka bole che. tenuM khaMDana thaI jAya che. zuM 4 (e zAstrapAThano artha A pramANe che ke "je parIkSako maNi ane kAcamAM je mAdhyacyabhAvane dhAraNa karIne beyamAM samAna dRSTivALA che teo to maNimAM dveSa karanArAnI re mudrAne = maryAdAne = svarUpane oLaMgatA nathI. (arthAta maNidveSI karatA vadhu sArA che nathI.) Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qiang mahAmahopAdhyAya yazovijyajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 42 Page #72 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying , Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying dharmapazakSA 00000000000000000000000000000000000cccccccom ke A zloka dvArA tattvaSI ane tattva - atattvamAM mAdhyacyavALA beyane samAna che ja gaNelA che. tattvaSI eTale Abhigrahika ane tattva - atattvamAM mAdhyacyavALA eTale ja anAbhigrahika. Ama be samAna thavAthI anAbhigrahika AbhigrahikanI jema tIvra ja hoya evo pUrvapakSe A zloka parathI artha kADhyo che. upAdhyAyajI kahe che ke yogabiMdunA pATha dvArA anAbhigrahika mithyAtva hitakArI che ke sAbita thatuM hovAthI pUrvapakSanuM A utsutra khaMDita thaI jAya che.) ___ yazo0 : mugdhAnAM svapratipattau tasya guNatvAt, sunizcitamityAdinA vizeSajJasyApi se mAyAdinA mAdhyasthyapradarzanasyaiva doSatvapratipAdanAd / Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying candra0 : kathaM tatpUrvapakSamataM khaNDitam ? iti pradarzitamapi spaSTamAha - mugdhAnAM = meM AdidhArmikANAM svapratipattau = "sarve devA namaskaraNIyAH" ityAdirUpAyAM mAnyatAyAM tasya = anAbhigrahikasya tattve'tattve ca mAdhyasthyarUpasya guNatvAt = hitakAritvAt / a nanu tarhi "sunizcitaM" ityAdinA siddhasenapUjyairyad anAbhigrahikasyAbhigrahikakalpatvaM / - tIvratvameva ca pratipAditaM, tasya kA gatiH ? kiM siddhasenairapi utsUtraM pratipAditam ? - ityAzaGkAyAmAha - sunizcitamityAdinA vizeSajJasyApi = "vItarAgaH sarvaguNavAn, anye tu rAgAdidoSavantaH" ityAdi vizeSaM jAnAnasyApi, dRSTAnte tu "idaM koTimUlyaM ratnaM, idaM ca / * mUlyavihInaH kAcaH" ityAdi jAnAnasyApi mAyAdinA = parapratAraNabuddhyAdinA, AdinA se * kadAgrahAdiparigrahaH / mAdhyasthyapradarzanasyaiva = "vItarAgAdikAH sarvadevAH samAnAH" ityAdinA meM "idaM ratnaM ayaM ca kAco dvAvapi samAnau" ityAdinA ca mAdhyasthyapradarzanasyaiva, na tu avizeSajJasya * saralatayA mAdhyasthyapradarzanasyApItyapizabdArthaH, doSatvapratipAdanAt / tathA ca mUDha ! pUrvapakSa ! na mahAtmAnaH zrIsiddhasenadivAkarA utsUtraprarUpakAH, kintu meM bhavataiva mithyApadArthaH parikalpitaH / na hi tatra devAdiSu vizeSatAmajAnAnasya, ata eva sarveSu / - deveSu samAnatAM manvAnasyAbhigrahikasadRzatvaM pratipAditaM, yena yogabindugranthavirodhaH syAt / kintu devAdiSu vizeSatAM jAnAnasyApi zaThatAmAlambya mAdhyasthyapradarzakasyaivAbhigrahikasadRzatvaM zrI pratipAditam / dRzyante ca vizeSa jAnAnA api svArthakadAgrahAdinA mAdhyasthapradarzakA bahava se * iti / candrava : (pUrvapakSanI vAta yogabindupAThathI khaMDita thaI ja gayelI che chatAM e je KKAXXXXXX #AXXXXXXXXX mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 43 Page #73 -------------------------------------------------------------------------- ________________ ke dharmaparIkSA bAbatane spaSTa kare che ke) mugdhajIvone to "badhA devo pUjya che" ItyAdi potAnI mAnyatAmAM te anAbhigrahika guNarUpa che. je yogabindumAM batAvela ja che. (pUrvapakSa : to pachI siddhasenadivAkarajInA pAThanuM zuM ? temAM to teoe anAbhigrahikone Abhigrahika jevA kahIne anAbhigrahika mithyAtvane tIvra, anarthakArI ja batAvela che. tame yogabindu pramANe anAbhigrahikane sArUM batAvo cho. to zuM siddhasenajIe utsUtraprarUpaNA karI che.) upAdhyAyajI : (bhAgyazALI ! tuM emanA pAThano khoTo artha karI, pachI emanA upara utsUtraprarUpaNAnA Aropa mUke e ucita na gaNAya.) e pAThamAM emaNe vizeSajJo - jANanAroonuM paNa mAyAdi vaDe mAdhyasthyapradarzana ja doSa rUpa batAvela che. = (Azaya e che ke jeo vItarAgadevanI guNavattAne jANe che, ItaradevonI doSavattAne jANe che. tema chatAM koIne ThagavA mATe, pote Itaradevone ja mAnato hovAne (kadAgrahane) lIdhe ke evA koI malina AzayathI badhA devone samAna gaNe, to enuM mAdhyasthyapradarzana doSarUpa gaNAya. paNa jeo A badhuM jANatA ja nathI ane eTale badhA devone sarakhA mAne che, teone e mAdhyasthya doSarUpa na bane.) (dA.ta. koIka cAritrabhraSTa sAdhu mumukSune potAno ziSya banavA mATe samajAvatA hoya, pelo mumukSu bIjA sadguru pAse dIkSA levA mAMgato hoya. e vakhate bahArathI Avela bhoLo zrAvaka A vAtacIta sAMbhaLI ema bole che ke "badhA sAdhu sarakhA ja che ne ? ApaNe dIkSA laIne AtmakalyANa karavAnuM che. emAM amuka ja pAse levAno Agraha zA mATe ? A to rAga kahevAya." A zrAvakanuM A mAdhyasthyapradarzana enA mATe doSarUpa nathI. kemake e kugurunI kugurutAne ane sadgurunI sadgurutAne jANato ja nathI. paNa A ja bhraSTa sAdhuno juno ziSya potAnA gurunI kugurutAne barAbara jANato hovA chatAM pote paNa tevo ja hovAthI pelA mumukSune samajAve ke "badhA sAdhuo sarakhA ja che, sarakho AcAra pALe che." to enuM A mAdhyasthyapradarzana cokkasa doSarUpa bane. eTale avizeSajJanuM mAdhyasthya e anAbhigrahika che ane ene A zlokamAM doSarUpa mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita * 44 Page #74 -------------------------------------------------------------------------- ________________ dharmaparIkSA jatAvyaM 4 nathI.) yazo0 : na cAsyAvizeSapratipattiH samyagdRSTeriva duSTeti zaGkanIyaM, avasthAbhedena doSavyavasthAnAt, anyathA sAdhoriva samyagdRzaH sAkSAddevapUjAdikamapi duSTaM syAditi vibhAvanIyam / XXXXXXXX na ca asya candra0 : nanu "sarve devAH pUjanIyAH" iti avizeSapratipattiH samyagdarzane - 'ticArApAdikA satI duSTA pragaNitA, tadvadAdidhArmikasyApi sA duSTaiva syAt ? ityata Aha AdidhArmikasya avizeSapratipattiH anantarameva pratipAditA samyagdRSTeriva duSTeti avasthAbhedena zaGkanIyam / kathametad na zaGkanIyam ? ityatra kAraNamAha AdidhArmikasamyagdRSTidezaviratasarvaviratAdyavasthAnusAreNa doSavyavasthAnAt, anyathA = avasthAnusAreNa doSavyavasthA'nabhyupagame, zeSaM spaSTam / = = - - = candra : pUrvapakSa H "badhA devo pUjanIya che" AvI avizeSapratipatti samyagdaSTine aticAranuM kAraNa hovAthI duSTa gaNI che. to e ja rIte A AdidhArmikane paNa te duSTa 4 jane ne ? upAdhyAyajI : AvI zaMkA na karavI. kemake avasthA bhedathI doSanI vyavasthA che. (arthAt koIpaNa doSa kAyamI doSarUpa na hoya. vyaktinI avasthA pramANe te doSa ghoSa3pa, gueza3pa... janato hoya che.) bAkI jo A avasthApramANe doSavyavasthAna svIkAro ane koIpaNa doSane kAyama mATe koIpaNa avasthAmAM doSarUpa mAno to sAdhuone sAkSAt devapUjA karavI e doSarUpa che, duSTa che. to have samyagdaSTine e sAkSAt devapUjAdi paNa duSTa banaze. (tyAM tame paNa ema kahezo ne ? "sAdhune devapUjAdi duSTa gaNAya. paNa zrAvakane nahi" to A paNa avasthAbhedathI doSavyavasthA ja thaIne ? e ja vAta anAbhigrahikamAM pe| samabhavI.) ********** yazo0 : etena "pRthivyAdyAraMbhapravRttApekSayA nijanijadevArAdhanapravRttAnAmadhyavasAyaH zobhanaH, devAdizubhagatihetutvAd ityasat, tathAbhUtAdhyavasAyasya zobhanatve samyaktvoccAre 'No kappai aNNautthie vA 0 ' ityAdirUpeNa mithyAtvapratyAkhyAnAnupapattiprasakteH / na hi mahAmahopAdhyAya yazovijayajI viracita gharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 45 Page #75 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ****Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ***********Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying command o n dharmaparIkSA meM zubhAdhyavasAyasya taddhetorvA pratyAkhyAnaM saMbhavati, tataH zubhAdhyavasAyo'pi teSAM se * pApAnubandhipuNyaprakRtihetutvena narakAdinibandhanatvAnmahAnarthahetureva / candra0 : etena = "avasthAbhedena doSavyavasthA" iti pratipAdanena / pRthivyAraMbhetyAdi / * ArAdhanaparityAgopapattiH ityantaM yAvat pUrvapakSanirUpaNam / tacca pUrvapakSasyaikAntAbhinivezaH, * * sa ca etena pratipAdanena nirasta iti / pUrvapakSasyaikAntAbhinivezameva darzayati - pRthivyAdyAraMbhetyAdi / pUrvapakSaH kathayati yaduta - * keSAJcididaM nirUpaNaM yat "ye mithyAtvinaH pRthivyAdyAraMbhe pravRttAH, tadapekSayA ye mithyAtvino meM * nijanijadevArAdhane pravRttAH, teSAM adhyavasAya: zobhanaH, yataH so'dhyavasAyo devAdizubha-* OM gatiheturbhavati" iti, tacca na yuktam / tathAbhUtAdhyavasAyasya = nijanijadevatArAdhanapravRttajIvAnAM nijadevatAsambandhibhaktyadhyavasAyasya zobhanatve manyamAne samyaktvoccAre = samyagdarzanasvIkAravelAyAM kriyamANe no kappai... ityAdi rUpeNa ityAdi / ayaM pUrvapakSAbhiprAyaH / samyaktvoccAre "no kappai..." ityAdipAThena anyatIrthikAnAM anyatIrthikadevatAnAM ca . vandananamanadAnAnupradAnAlApasaMlApakaraNasya pratyAkhyAnaM kriyate / yadi ca anyatIthikAnAM nijadevatAnamaskArAdhyavasAyaH zobhanaH syAt, tarhi samyaktvoccAre tatpratyAkhyAnaM na ghaTate / ___kathaM na ghaTeta ? ityatra kAraNamAha - na hi zubhAdhyavasAyasya taddhetorvA = * *zubhAdhyavasAyakAraNasya vA pratyAkhyAnaM = parityAgapratijJA saMbhavati / ___ pUrvapakSo niSkarSamAha - tataH = samyaktvoccAre paratIrthikadevatAnamaskArAdeH meM pratyAkhyAnakaraNAt, azubhavastuna eva ca pratyAkhyAnabhAvAt zubhAdhyavasAyo'pi = nijadevatA* namaskArAdirUpaH zobhano bhAvo'pi, azubhastAvanmahAnarthaheturastyeveti apizabdArthaH / teSAM = * mithyAtvinAM pApAnubandhItyAdi / yato'dhyavasAyo mithyAdRzAM pApAnubandhipuNyaheturasti, tataH * sa narakAdinibandhanaM, tatazca sa mahAnarthaheturiti / 2 candraH ("avasthAbhedathI doSanI vyavasthA che" AvuM pratipAdana karavA dvArA nIce che 5 kahevAto pUrvapakSano ekAnta abhiniveza khaMDita thaI jAya che. sau prathama to pUrvapakSano e abhiprAya zuM che? e joIe.) pUrvapakSa keTalAko ema kahe che ke "je mithyAtvIo khetI vigerene viSe pRthvI para 3 vigere jIvonA AraMbhamAM pravRtta thayelA che temanA karatA je mithyAtvIo potapotAnA Shou Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 46 Page #76 -------------------------------------------------------------------------- ________________ dharmaparIkSAma devanI ArAdhanAmAM pravRtta thayelA che, temano bhakti adhyavasAya sAro kahevAya. kemake e devAdizubha gatione Ape che." paNa A vAta khoTI che. kemake jo khoTA devone namaskArAdi karavAno temano adhyavasAya sAro gaNato hoya to to jyAre samyaktva uccaravAmAM Ave che tyAre "AjathI mane anyatIrthiko, anyatIrthikonA devatA vigerene vaMdana, namana, dAna, anupradAna, AlApa, saMlApAdi karavA na kalpe" evA pATha vaDe je mithyAtvanuM paccakkhANa karavAmAM Ave che, te asaMgata thAya. (A paccakkhANamAM khoTA devone vaMdanAdino tyAga karavAmAM Ave che. ane tame e ja adhyavasAyane sAro zI rIte mAnI zako ? prazna H bhalene, e adhyavasAya sAro gaNIe ane samyaktvanA svIkAra vakhate enuM paccakkhANa karIe emAM vAMdho zuM che ?) pUrvapakSa : moTo vAMdho che. zubhaadhyavasAya ke tenA kAraNanuM paccakkhANa saMbhavI ja na zake. mATe te mithyAtvIono zubha adhyavasAya paNa pApAnubaMdhIpuNyaprakRtinuM kAraNa hovAthI narakAdinuM kAraNa bane che. eTale te (ekAda devanA bhava ApI de to paNa) moTA anarthanuM kAraNa gaNAya. yazo0 : na hyatrApekSikamapi zubhatvaM ghaTate, svastrIsaGgaparityAgena parastrIsaGgapravRttasyeva bahupApaparityAgamantareNAlpapApaparityAgasyAzubhatvAd / candra0 : nanu yadyapi sa mithyAdevanamaskArAdyadhyavasAyo mithyAdRzAmazobhana eva, tathApi mithyAdRzAM hiMsAdyadhyavasAyApekSayA tu sa adhyavasAyaH zobhanaH kiM na manyate ? ityata Aha na hi atra = mithyAdRzAmadhyavasAye ApekSikamapi = mithyAdRSTInAM hiMsAdyadhyavasAyApekSayA manyamAnamapi, vAstavikazubhatvaM tAvannAstyevetyapizabdArthaH / zubhatvaM ghaTate / zubhatvAghaTamAnatve kAraNamAha - svastrItyAdi / svastrIsaGgo'lpapApaM, parastrIsaGgo mahApApaM, mahApApakarturalpapApaparityAgo yathA zubho na gaNyate, tathaiva mithyAtvAtmakasya bahupApasya kartA pRthvyAdyAraMbhAtmakasya alpapApatvatyAgaM kurvANo'pi zubhAdhyavasAyI na gaNyate / candra : (prazna : jo ke te mithyAdevanamaskArAdino adhyavasAya mithyAtvIjIvono kharAba ja che to paNa mithyAtvIonA hiMsA vigere saMbaMdhI kharAba adhyavasAyonI apekSAe to te adhyavasAya sAro kema na manAya ?) mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita 40 Page #77 -------------------------------------------------------------------------- ________________ Ama ma ma dharmaparIkSA pUrvapakSa : Ama mithyAtvIonA kahevAtA zubha adhyavasAyamAM vAstavika zubhatva nathI e to tame mAnI ja lIdhuM ne ? have tame A je ApekSika zubhatvanI vAta karI che, e paNa mithyAtvInA adhyavasAyamAM ghaTatI nathI. kAraNa e che ke jema svasrIsaMga nAnuM pApa che, parastrIsaMga moTuM pApa che. have koI puruSa parastrIsaMga nAmanuM moTuM pApa karato hoya ane svasrIsaMga nAmanA nAnA pApano tyAga karato hoya, to zuM ema kahevAya ? ke Ano A tyAga, tyAgano bhAva khUba sAro che ? na ja kahevAya. ema mithyAtva moTuM pApa che. hiMsAdi nAnuM pApa che. mithyAtvIjIva mithyAtva nAmanuM moTuM pApa sevato hoya (khoTA devone namaskAra karavAdi rUpa) ane hiMsAdi nAnA pApano tyAga karato hoya. eno A hiMsAdi tyAga ke te mATeno adhyavasAya e suMda2 zobhana na ja kahevAya e spaSTa hakIkata che. = yazo0 : ata eva pRthivyAdyAraMbhapravRttasyApi samyagdRzo'nyatIrthikadevAdyArAdhanaparityAgopapattiH " candra0 : ata eva = yato bahupApaparityAgaM vinA'lpapApaparityAgasya zubhatvaM na, kintu alpapApaparityAgAbhAve'pi bahupApaparityAgasya zubhatvaM bhavati, tasmAdeva kAraNAt pRthivyAdyAraMbhapravRttasyApi : = na kevalaM tAdRzAraMbhApravRttasyaivetyapizabdArthaH / anyatIrthikadevAdyetyAdi / pRthivyAdyArambho'lpapApaM, anyatIrthikadevAdyArAdhanaM ca bahupApam / samyagdRSTiH alpapApaparityAgamakurvANo'pi bahupApaparityAgaM kRrvANo dRzyate, iSyate ca zAstrakArairetat / ata evANuvratAdi adattvaiva samyaktvadAnaM kriyate, mithyAtvatyAgazca kAryate / yadi hi pRthivyAdyAraMbhAtmakaM alpapApaM kurvANasyApekSayA mithyAdevanamaskArAdirUpaM bahupApaM kurvANasyAdhyavasAyaH zobhano bhavet, tarhi pRthivyAdyAraMbhakAriNaH samyagdRSTeH sakAzAt tatkAle nijadevatAnamaskArAdikurvANasya mithyAdRSTeH zobhano'dhyavasAyaH, tajjanyo viziSTakarmakSayazca mantavyaH syAt / na caitadiSyate / tasmAdasmaduktaM yuktameveti / atra pUrvapakSaH samAptaH / candra : pUrvapakSa : bahupApanA parityAga vinA alpapApano parityAga sAro na gaNAya. paraMtu alpapApanA parityAgano abhAva hoya to paNa bahupApano parityAga zubha kahevAya. A ja kAraNasara pRthyAdinA AraMbhamAM pravRtta thayelA evA paNa mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita 248 Page #78 -------------------------------------------------------------------------- ________________ * dharmaparIkSA ke samyakvIno anyatIrthikadevo vigerenI ArAdhanAno tyAga saMgata thAya che. (pRthyAdi AraMbha alpapApa che. anyatIrthikadevAdinI ArAdhanA moTuM pApa che. ke samyagdaSTi alpapApanA parityAgane na kare to paNa bahupApanA parityAgane karato zuM dekhAya che. ane zAstrakAro paNa e mAnya rAkhe che. mATe ja to aNuvratAdi ApyA vinA ja samyaktanuM dAna karAya che ane jIva pAse mithyAtvano tyAga karAvAya che. ke jo pRthyAdi AraMbha rUpa alpapApane karanArAnI apekSAe mithyAdevanamaskArAdi = rUpa moTA pApane karanArAno adhyavasAya sAro hota, to pRthyAdi AraMbha karanArA ja samyaktInI apekSAe te kALe nijadevatAnamaskArAdi karanArA mithyAtvIne zobhana A adhyavasAya ane viziSTa karmakSaya mAnavA paDe. paNa e ISTa nathI mATe ame kahelI vAta e ja yogya che. mahAparvapakSa samAsa thayo.) Yi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yi Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yi yazo0 : iti parasyaikAntAbhinivezo nirastaH, utkaTamithyAtvavantaM puruSaM pratItya nijanijadevAdyArAdhanApravRttermahA'narthahetutve'pyanAgrahikamAdidhArmikaM prati tathAtvasyAbhAvAt, tasyAvizeSapravRtterdurgataraNahetutvasya hribhdrsuuribhirevokttvaat| a candra0 : iti = anantarapratipAditarUpaH parasya = utsUtraprarUpakasya ekAntAbhinivezaH = ekAntAgrahaH nirastaH / etena padasyArtho'tra saMyojyaH / * ekAntAbhinivezanirAsameva spaSTaM darzayati - utkaTamithyAtvetyAdi / tathAtvasya = mahAnarthahetutvasya abhAvAt / tathA ca pUrvapakSavacanaM gADhamithyAtvinamAzritya satyameva / kintu * sarveSAmapi mithyAtvinAM tAdRzapravRttermahAnarthahetutvapratipAdanaM pUrvapakSasyotsUtrameva / AdidhArmikAnAM * tAdRzapravRttermahAnArthakAritvAbhAvAt / nanu AdidhArmikAnAM nijadevatAdyArAdhanapravRttirmahAnarthahetuH kathaM na bhavati ? ityata Ahatasya = AdidhArmikasya avizeSapravRtteH = sarvadevanamaskArAdipravRtteH, durgataraNahetutvasya - * = durgatinivAraNakAraNatAyA haribhadrasUribhiH eva = na tu rathyApuruSairiti evakArArthaH / * athavA yeSAM haribhadrasUriNAM grantheSu samyaktvoccAre'nyatIrthikadevatAnamanAdipratyAkhyAnanirUpaNaM meM dRzyate, taireva haribhadrasUribhirnijagranthe nijadevatAdyArAdhanApravRtterdurgatinivAraNakAraNatva* syoktatvAditi, uktatvAt / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 49 Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Page #79 -------------------------------------------------------------------------- ________________ Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang jAya jAjA rAjA jA jA jA jA jA jA jA jA jA jA jA ja dharmaparIkSA ja candraH A pramANenA usUtraprarUpakano ekAnta Agraha pUrve batAvelA padArtha vaDe . (dazAbhedathI doSanI vyavasthA) khatama thaI gayelo jANavo. (A mata kevI rIte nirAkaraNa pAmyo? e ja vAtane spaSTa rIte batAve che ke, pUrvapakSa je utkaTamithyAtvavALA che, teonI potapotAnA deva vigerenI ArAdhanAnI pravRtti mahA anarthanuM kAraNa che ja. tArI eTalI vAta sAcI, paNa tuM to tamAme tamAma mithyAtvInI AvI tamAma ArAdhanAnI pravRttione mahA anarthakArI mAnavA mAMge che. te ke A barAbara nathI. kemake gADhamithyAtvInI ArAdhanA-pravRttio anarthakArI hoya to ja paNa anAbhigrahika AdidhArmika pratye te pravRttio mahA anarthanuM kAraNa banatI nathI. (pUrvapakSa evuM tame kayAM AdhAre kahI zako?) upAdhyAyajI : vAha ! bhulI gayA. "AdidhArmikanI sarvadevanamaskArAdi rUpa ja avizeSa pravRtti durgatinivAraNanuM kAraNa che" e vAta khuda haribhadrasUrie kahI che. te (koI raste rakhaDatA rakhaDue nahi.) (athavA, je haribhadrasUrijInA granthomAM samyakvoccArakALamAM anyatIrthikone je namaskArAdi karavAno tyAga karavAnuM pratipAdana maLe che. e ja haribhadrasUrinA granthamAM je je A namaskArAdine durgatinivAraNa karanArA kahyA che.) yazo0 : pratyAkhyAnaM ca pUrvabhUmikAyAM zubhAdhyavasAyahetorapyuttarabhUmikAyAM / * svapratipannavizeSadharmapratibandhakarUpeNa bhavati, naitAvatA pUrvabhUmikAyAmapi tasya vilopo meM Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying candra0 : nanu yadi mithyAdevatAdyArAdhanApravRttiH AdidhArmikasya zobhanA, tahi samyaktvoccArakAle tAdRzazobhanapravRtteH pratyAkhyAnaM kimarthaM kriyate ? ityAzaGkAyAmAha -* pratyAkhyAnaM ca ityAdi / vAkyAnvayastvevam-pUrvabhUmikAyAM zubhAdhyavasAyahetorapi uttarabhUmikAyAM - * pratyAkhyAnaM svapratipannavizeSadharmapratibandhakarUpeNa bhavati - iti / bhAvArthastvayam - AdidhArmikadazA hi pUrvabhUmikA, tasyAM hi sarvadevatAdyArAdhanApravRttiH / zubhAdhyavasAyaheturbhavati / kintu samyaktvadazArUpAyAM uttarabhUmikAyAM tu svapratipannasya se samyagdarzanAtmakavizeSadharmasya pratibandhakatvaM tAdRzapravRtterbhavati / tasmAd uttarabhUmikAyAM tasyAH * mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita pa0 Page #80 -------------------------------------------------------------------------- ________________ * pratyAkhyAnaM nyAyyameva / ___ na etAvatA = uttarabhUmikAyAM tAdRzapravRtteH pratyAkhyAnakaraNamAtreNa pUrvabhUmikAyAmapi se = AdidhArmikadazAyAmapi tasya = zubhAdhyavasAyahetoH sarvadevanamaskArAdyanuSThAnasya vilopo meM yuktaH / candraH (pUrvapakSa jo mithyAdevatAdinI ArAdhanAnI pravRtti AdidhArmikajIvone ke sArI gaNAtI hoya. to pachI samyakta uccaratI vakhate te pravRttinuM paccakhkhANa = tya ti // mATe 42||y cha ?) 6 upAdhyAyajI : AdidhArmika rUpa pUrvabhUmikAmAM jo ke A pravRtti zubhaadhyavasAyanuM zuM je kAraNa bane che. chatAM paNa samyakta grahaNa rUpa uttarabhUmikAmAM eno tyAga karavAnuM = kAraNa e che ke uttarabhUmikAmAM te sarvadevAdyArAdhanA pravRtti jIve svIkArelA samyagdarzana ke A rUpa viziSTa dharmanI pratibaMdhaka bane che ane temAM pratibaMdhakatA AvatI hovAthI teno te 4 tyAga karAya che. uttarabhUmikAmAM e pravRtti viziSTadharmanI pratibaMdhaka banatI hovAne lIdhe choDI je devAya. eTalA mAtrathI pUrvabhUmikAmAM paNa e pravRttino vilopa karI devo kaMI yogya che. ja nathI ja. mATe AdidhArmika dazAmAM to e pravRtti nyAya ja che. yazo0 : yathA hi-pratipannakRtsnasaMyamasya jinapUjAyAH sAkSAtkaraNaniSedhAt, tasya / svapratipatracAritravirodhipuSpAdigrahaNarUpeNa tatpratyAkhyAne'pyakRtsnasaMyamavatAM zrAddhAnAM na tadanaucityaM, tathA pratipannasamyagdarzanAnAM svapratipannasamyaktvapratibandhakaviparyAsa* hetutvenAvizeSapravRtteH pratyAkhyAne'pi nAdidhArmikANAM tadanaucityamiti vibhaavniiym| candra0 : etadeva dRSTAntena dRDhayati - yathAhi - pratipannakRtsnasaMyamasya = svIkRtaH / * saMpUrNaH saMyamo yena sa, tasya, sarvaviratidharasyeti yAvat / jinapUjAyAH sAkSAtkaraNaniSedhAt / * = "sarvaviratidhareNa svayaM jinapUjA na karaNIyA" ityAgamopadezAt / tasya = sarvaviratidharasya * svapratipannetyAdi, svapratipannaM yaccAritraM, tadvirodhi yat puSpAdigrahaNaM, tAdRzagrahaNarUpena , * tatpratyAkhyAne'pi = jinapUjAsAkSAtkaraNapratyAkhyAne'pi akRtsnasaMyamavatAM = na kRtsnaH a = saMpUrNa iti akRtsnaH, akRtsnaH saMyamo'sti yeSAM te akRtsnasaMyamavantaH, teSAM, aviratasamyagdRzAM a * dezaviratAnAM ca zrAddhAnAM = jinavacanazraddhAvatAM na tadanaucityaM = na jinapUjAyAH / e mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 51 Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Page #81 -------------------------------------------------------------------------- ________________ sAkSAtkaraNasyAnucitateti / ayaM bhAvaH "sarvaviratAH sAkSAjjinapUjAM na kurvanti" iti zAstre zrute / tatazca sarvaviratA jinapUjAM svapratipannacAritravirodhipuSpAdigrahaNarUpAM pratyAkhyAnti, na tu svapratipannacAritrAvirodhinIM jinapUjAkaraNopadezAdirUpAM jinapUjAM pratyAkhyAnti / zrAddhAnAM tu puSpAdigrahaNarUpA'pi sA jinapUjA na svapratipannasamyagdarzanAdivirodhinI, ata eva na teSAM sA zAstre niSiddhA, tasmAt te tAM kurvantyeveti / - dhamaparIkSA - = svIkRtasamyaktvAnAM viparItajJAnaM, prakRtamAha tathA ityAdi / pratipannasamyagdarzanAnAM svapratipannetyAdi, svapratipannasya samyaktvasya pratibandhako yaH viparyAsaH tatkAraNatvena avizeSapravRtteH = sarvadevAdyArAdhanApravRtteH pratyAkhyAne'pi = akaraNapratijJAyAM api nAdidhArmikANAM tadanaucityaM = sarvadevAdyArAdhanApravRtteH anucitatvam / = samyagdRSTInAM hi sarvadevAdyArAdhanapravRttirhi samyagdarzanapratibandhakasya viparyAsasya heturbhavatIti / te tAM pravRttiM pratyAkhyAnti, kintu AdidhArmikAnAM na sA pravRttiH svapratipannadharmavirodhinIti teSAM sA yuktaiveti / candra : (A ja vAta dRSTAnta vaDe daDha kare che ke) jema saMpUrNasaMyamane svIkArI cUkelAne svayaM jinapUjA karavAno zAstramAM niSedha karelo che, mATe saMpUrNasaMyamavALAo te jinapUjAne svapratipakSa cAritrane virodhI evA puSpAdigrahaNa tarIke tenI bAdhA le. (arthAt cAritravirodhI evI puSpAdigrahaNa rUpe je jinapUjA che, teno tyAga kare che. jinapUjA karavAno upadezAdi karavA rUpa je jinapUjA che te cAritrane virodhI nathI. eTale teno tyAga karatA nathI.) teo bhale pratyAkhyAna kare to paNa asaMpUrNasaMyamavALA, cothA-pAMcamA guNasthAnavALAone te jinapUjA anucita nathI. kemake teone te jinapUjA svapratipanna samyaktva-dezaviratine virodhI na hovAthI teo te karI zake. e ja pramANe samyagdarzana svIkArI cUkelAone avizeSapravRtti sarvadevAghArAdhanApravRtti teoe svIkArela samyaktvane pratibaMdhaka evA viparyAsanuM kAraNa che. ane eTale teo te pravRttine choDI de che. paNa teo choDI de to paNa AdidhArmikone te avizeSapravRtti anucita nathI, ucita che. = mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita para ****************** ******* Page #82 -------------------------------------------------------------------------- ________________ Himmamanimimminimi KAREXXXKARA HOK Gui Xi Shuang Lang Lang Lang Pai Pai Guan Guan Guan Guan Guan Guan Guan Guan Guan Guan Guan Guan Guan Shuang Shuang Shuang Shuang Shuang Zhang Jian Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Mo Shuang Shuang Shuang Qiu Sai Guan Sai Yuan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Cai Shuang Shuang Shuang Shuang Shuang dharmaparIkSaDaccomop nasana yazo0 nanvevamAdidhArmikasya devAdisAdhAraNabhakteH pUrvasevAyAmucitatve jinapUjAvatsAdhUnAM sAkSAttadakaraNavyavasthAyAmapi tadvadevAnumodyatvApattiriti cet ? candra0 : pUrvapakSaH zaGkate - nanu evaM = anantaroditarItyA AdidhArmikasya devAdi* sAdhAraNabhakteH = sarvadevaviSayakabhakteH / tadakaraNavyavasthAyAmapi = jinapUjA'karaNavyavasthAyAmapi tadvadeva = jinapUjAvadeva anumodyatvApattiH / yathAhi - sAdhavaH svayaM jinapUjAM na kurvanti, kintu tAM kArayanti anumodayanti ca, evaM sAdhavaH svayaM AdidhArmikocitAM sarvadevAdhArAdhanapravRttiM na kurvanti, kintu tAM kArayanti anumodayanti ceti pUrvapakSAbhiprAyaH / candra H pUrvapakSa A pramANe jo AdidhArmikane sarvadavAdinI bhakti pUrvasevAmAM ke ucita hoya. to pachI jema sAdhuone jinapUjA sAkSAt karavAnI Apatti dUra karI, ema re 4 sAkSAt sarvadevAdinI ArAdhanA karavAnI Apatti paNa dUra thaI jAya. A badhI vyavasthA ka - jema thaI, te ja pramANe jinapUjAnI jema sAdhune sarvadevAdi ArAdhanA paNa anumodanIya je banI javAnI Apatti Ave. (Azaya e che ke sAdhuo jema jinapUjA na kare, paNa tenI anumodanA kare tema te - sAdhuo sarvavAdinI ArAdhanA na kare, to paNa teoe tenI anumodanA karavI ja . ..) (Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lian Shuang Lian Zhuang Zhuang Wo Zhuang Zhuang Huo Lian Sai Lai Mo Jian Xi Zhang Huo Lei ma - yazo0 : na, sAmAnyapravRttikAraNatadupadezAdinA tadanumodyatAyA iSTatvAt, a candra0 : mahopAdhyAyaH samAdadhati - na, ityAdi / sAmAnyapravRtti-kAraNatadupadezAdinA * = sarvadevAdyArAdhanApravRttirUpA yA sAmAnyapravRttiH, tasyAH kAraNaM yastAdRzapravRttyupadezaH, OM meM tadAdinA, yadvA sAmAnyapravRtteH kAraNaM = paraiH pareSAM vidhApanaM, tadupadezazca = sAmAnya* pravRtterUpadezazca, tadAdinA / AdipadAt svayaM tAdRzIM pravRttiM kurvata AdidhArmikasya niSedhAkaraNaM, 8 tAdRzapravRttikaraNAnujJAM yAcamAnasyAnumatidAnaJcetyAdInAM saGgrahaH / tadanumodyatAyAH = devAdisAdhAraNabhakteH anumodyatAyAH iSTatvAt = abhimatatvAt / tathA ca bhavaduktA-''pattirasmAkaM * nApattiH, kintu iSTaprAptiriti / yandra0 : 6pAdhyAya : ma ! te 4 mApatti mApI, te Amane sApatti nathI - te paNa ISTaprApti che. kemake sarvadavAghArAdhanApravRtti rUpa e sAmAnya pravRttinuM kAraNa - tAdazapravRtti karavAno upadeza che, (e ane e uparAMta koI AdidhArmika potAnI meLe ; mahAmahopAdhyAya cazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 53 KXXXXXXXXXXXXXX Page #83 -------------------------------------------------------------------------- ________________ ja dhamaparIkSA sarvadevAghArAdhanAnI pravRtti karato hoya to tene nA na pADavI, koI AdidhArmika AvI pravRtti karavAnI rajA mAMgavA Ave to ene anumati ApavI...A badhA dvArA) te pravRttinI anumodanIyatA to amane ISTa ja che. (arthAt sAdhuo AdidhArmikane AvI pravRtti karavAno upadeza ApI zake, te karanArAne na aTakAve...A badhA svarUpa tevI pravRttinI anumodanA kare . emAM koI zAstrajAgha nathI.) yazo0 : kevalaM samyaktvAdyanugataM kRtyaM svarUpeNApyanumodyamitaracca mArgabIjatvAdinetyasti vizeSa ityetaccAgre samyag vivecayiSyAmaH / / 12 / / candra0 : nanu yathA jinazAsane jinapUjAdIni kAryANi anumodanIyAni prasiddhAni tathA mithyAdRzAM sarvadevanamaskArAdIni kRtyAni anumodanIyAni na prasiddhAni dRzyanta iti pUrvapakSAzaGkAM nirAkaroti - kevalaM = jinapUjA-sarvadevanamaskArAdirUpayoH samyagdRSTimithyAdRSTikRtyayoH sAdhUnAM anumodanIyatvena samAnatAM pratipAdya tatraiva vizeSanirUpaNArambhaH pratipAdanArthaM idaM padam / samyaktvA samyaktvadezaviratisarvaviratyAdisamanvitaM jinapUjAsAmAyikagocaryAdikaM kRtyaM phalatastAvadmokSakAraNatvAdeteSAM anumodyatvamatsyeva, kintu svarUpeNApi etatkRtyaM anumodyaM ityapizabdArthaH / zubhAnuSThAnaM svarUpeNApi = = itaracca anAbhigrahikasya sarvadevanamaskArAdirUpaM kRtyaM mArgabIjatvAdinA samyagdarzanAdirUpasya mokSamArgasya bIjarUpatvena anumodyaM iti padamatra yojyam / etatkRtyaM mithyAtvasamanvitatvAt svarUpato'numodyaM na bhavati / kintu mokSamArgabIjatvAdinA'numodyaM bhavatyeveti asti vizeSaH = dvayoranumodyatAyAM bhedaH iti / = - = adhunApi etatpadArthasyAspaSTatvAd ha etacca = dvayorbhinnarUpeNAnumodyatvaM ca agre samyag = yathA samyagbodho bhavet, tathA vivecayiSyAmaH / candra0 : (pUrvapakSa : sAdhuone devAdisAdhAraNabhakti paNa anumodanIya che e vAta tame karo cho. paraMtu jinazAsanamAM je rIte jinapUjAdi kAryo anumodanIya tarIke prasiddha che. te rIte mithyAtvIonA sarvadevanamaskArAdi kRtyo sAdhuone anamodanIya tarIke prasiddha dekhAtA nathI, to e kRtyonI anumodanIyatA zI rIte svIkAravI ?) mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 54 Page #84 -------------------------------------------------------------------------- ________________ (Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying che upAdhyAyajI : (samyagdaSTinA jinapUjAdi kRtyo ane anAbhigrahikanA = sarvadevanamaskArAdi kRtyo sAdhuone anumodanIya hovA tarIke samAna che. e vAta che batAvI dIdhI che. have A beya nI anumodanIyanAmAM je bheda che, tenuM nirUpaNa karavAno ja = prAraMbha karavo che. A prAraMbhano sUcaka varta zabda che.) hA! A be kRtyomAM A vizeSatA to che ja ke samyakta, dezavirati, sarvavirati e - vigerethI samanvita evA jinapUjA, sAmAyika, gocarI vigere anuSThAno svarUpathI paNa [ sAdhuone anumodya che. arthAt te anuSThAno mokSAdiphaLa ApanArA hovAthI anubaMdhathI ; e to anumodanIya che ja. paNa te anuSThAno svarUpathI paNa prazaMsanIya che. jyAre sarvadevanamaskArAdi kRtyo e mithyAtvathI yukta hovAthI svarUpathI to kharAba che. paNa te kRtyo samyagdarzanAdi mokSamArganA bIja rUpe anumodanIya bane che. 4 A vAta hajI ekadama spaSTa karavAnI bAkI che. e ame AgaLa vivecana karIzuM. huM ke (oparezana dvArA koInI gayelI smRti pAchI Ave, to oparezana svarUpathI ane phaLathI beya rIte anumodanIya che. paNa dazamA mALathI paDavA dvArA koInI gayelI smRti che pAchI Ave. to loko bolaze ke "Ama to dazamA mALathI paDavuM sAruM na gaNAya. paraMtu je ke AnI smRti pAchI AvI. e dRSTie e paDavuM ya sAruM che." ahIM svarUpathI , je anumodanIyatA nathI paNa phaLathI anumodanIyatA che. sarvadevanamaskArAdi kRtyomAM to tadana nakAmA, halakA devone ya namaskAra karAya che. je = eTale e badhA kRtyo svarUpathI anumodanIya na bane e svAbhAvika che. paraMtu mokSamArgano - avatAra A kRtya dvArA thato hovAthI e phaLathI anumodanIya bane. Ama atre samajavuM) 12mI gAthA saMpUrNa gAthA-13 zarU yazo0 : anAbhigrahikasya zobhanatvameva guNAntarAdhAyakatvena samarthayati - itto a guNaTThANaM paDhamaM khalu laddhajogadiTThINaM / micchattevi pasiddhaM paramatthagavesaNaparANaM / / 13 / / Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qiang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita ke papa Page #85 -------------------------------------------------------------------------- ________________ nAnI nAnI nAnI nAnI nAnI nAnI nAnI nAnA nAnA nAnA nAnA dhamaparIkSAnA Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Guo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang itazca guNasthAnaM prathamaM khalu labdhayogadRSTInAm / mithyAtve'pi prasiddha paramArthagaveSaNaparANAm / / 13 / / candra0 : guNAntarAdhAyaktveneti / yatastat zobhanaM ityetat samarthayati = dRddhiikroti| meM gAthArtha :- itazca paramArthagaveSaNaparANAM labdhayogadRSTInAM mithyAtve'pi prathama * guNasthAnaM prasiddhaM - iti gAthArthaH / candra : AgaLanI gAthAmAM anAbhigrahikanI zobhanatA batAvI have e ja ja zobhanatAne "anAbhigrahika guNAntaranuM AdhAyaka che mATe zobhana che" e rIte daDha karI che batAve che. gAthArtha : AnA kAraNe ja paramArthanI gaveSaNAmAM tatpara, yogadaSTine pAmelA je jIvone mithyAtvamAM paNa prathama guNasthAna prasiddha che. yazo0 : itazca anAbhigrahikasya hitakAritvAdeva ca, mithyAtve'pi, khalviti nizcaye, labdhayogadRSTInAM mitrAdiprathamadRSTicatuSTayaprAptimatAM, paramArthagaveSaNaparANAM mokSaka* prayojanAnAM yoginAM, prathamaM guNasthAnamanvarthaM prasiddham / * candra0 : mithyAtve'pi = AstAM samyaktva ityapizabdArthaH, mitrAdiprathama dRSTicatuSTayaprAptimatAM = mitrAdi yat prathamaM dRSTicatuSTayaM, tatprAptimatAm / anvarthaM = saarthkm| 2 candraH "anAbhigrahika mithyAtva hitakArI che mATe ja to mithyAtvanI hAjarImAM paNa mitrAdisvarUpa pahelI cAra dRSTione pAmelA, mokSa ja ekamAtra prayojana che jenuM ja tevA yogIone prathama guNasthAna sArthaka tarIke prasiddha che. (Ama to abhavya vigere badhAyane prathama guNasthAna kahevAya che. paNa tyAM teone je koI guno na hovA chatAM mAtra rUDhithI ja guNasthAna manAya che. emanuM guNasthAna sArthaka je nathI jyAre uparokta jIvomAM A prathama guNasthAna sArthaka che. arthAta kharekhara te che 4 guNonuM sthAna che.) se yazo0 : ayaM bhAvaH-mithyAdRSTayo'pi paramArthagaveSaNaparAH santaH pakSapAtaM parityajyAdveSAdiguNasthAH khedAdidoSaparihArAd yadA saMvegatAratamyamApnuvanti, tadA mArgAbhimukhyA Shi Ji Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Biao Mai Lai Bin Se Ying Ying Shuang Shuang Shuang Shuang Shuang Lai Mai Mai Mai Mai Mai Mai Qiu Shuang Shuang Shuang Shuang Han Han Han Han Han Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Huo Han Han Han Han Han Han Han Han Shu Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharI TIkA + gujarAtI vivecana sahita pa0 Page #86 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Dan Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying KO parIkSA 200000000 0 000000000000000000000 teSAmikSurasakakkabaguDakalpA mitrA tArA balA dIprA ceti catasro yogadRSTaya ullasanti, bhagavatpataJjali-bhadantabhAskarAdInAM tadabhyupagamAt / candra0 : mahopAdhyAyA bhAvArthamAhuH - ayaM bhAvaH ityAdi / adveSAdiguNasthAH = * * adveSe jijJAsAyAM zuzruSau zravaNe ca vidyamAnAH kramazaH prathamadvitIyatRtIyacaturthadRSTimantaH / khedAdidoSaparihArAt = kheda udvegaH kSepa utthAnaM ceti ye doSAH, kramazasteSAM parihArAt / saMvegatAratamyaM = uttarottaraM vardhamAnaM saMvegaM Apnuvanti / ikSurasakakkabaguDakalpAH = ikSuH / * ikSurasaH kakkabo guDazceti ikSurasakakkabaguDAH, tatsadRzAH kramazaH mitrA tArA balA dIprA ceti| nanu "mithyAtva etA yogadRSTaya ullasanti" ityatra kiM pramANam ? ityata Aha-* bhagavatpataJjalibhadantabhAskarAdInAM = mithyAtvimahAtmanAM tadabhyupagamAt = yogadRSTisamullAsasvIkArAt / ___ yogagrantheSa haribhadrasUribhimithyAdRzAmapi eteSAM mahAtmanAM catasro yogadRSTayo vidyamAnAH svIkRtAH, tatazca mithyAtve'pi yogadRSTyullAso bhavatyeveti siddham / 2 candraH ahIM bhAvArtha A che ke mithyAdaSTi paNa je jIvo mokSarUpI paramArthane ja zodhavAmAM tatpara hoya, teo pakSapAtane choDIne adveSa, jijJAsA, zuzruSA, zravaNa rUpa / je cAra guNomAM (kramazaH) rahelA chatAM kheda, udvega, lepa, utthAna e cAra doSonA kramazaH parityAga dvArA jayAre uttarottara vadhu ne vadhu saMvega = mokSAbhilASane pAme che, tyAre ke ja teomAM mArgAbhimukhatA hovAne lIdhe mitrA, tArA, balA, dIprA e cAra dRSTio nuM kramazaH pragaTe che ke je cAra dRSTio kramazaH zeraDI, zeraDIno rasa, goLanI rasI ane goLa vIDoya che. (ahIM mitrA daSTimAM aSaguNa ane kheda doSatyAga hoya. tArA dRSTimAM jijJAsAguNa ane uddhagadoSatyAga hoya. balA dRSTimAM zuzruSA guNa ane padoSatyAga hoya. dIprA dRSTimAM zravaNa guNa ane utthAnadoSatyAga hoya. jema jema daSTi vadhe, tema tema saMvega = mokSAbhilASa vadhato jAya. A dRSTio Guan Guan Guan Guan Guan Zhuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qu Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Han Han Han Han Han Han Shuang Shuang Shuang Shuang mahAmahopAdhyAya covijayajI sita harirIkSA - rorIcA TekA + gujarAtI vivecana sahita 50 Page #87 -------------------------------------------------------------------------- ________________ 2000000dhamaparIkSA ke mithyAtve ja hoya che. pAMcamI dRSTithI samyaktanI zarUAta che. prazna : "mithyAtve // dRSTimA 8yAsa. pAme che" meM 20 zata mAnI zaya ?) upAdhyAyajI: bhagavAna haribhadrasUrijIe potAnA yogagranthomAM A vAtano svIkAra che karyo che ke "bhagavAn pataMjali, bhadantabhAskara vigere mithyAtvI mahAtmAone A yogadaSTio hatI." eTale mAnavuM ja paDe ke mithyAtvamAM A cAra yogadaSTio vikase che 8 yazo0 : tatra mitrAyAM dRSTau svalpo bodhaH, yamo yogAGgaM, devakAryAdAvakhedaH, meM yogabIjopAdAnaM, bhavodvegasiddhAntalekhanAdikaM, bIjazrutau paramazraddhA, satsaMgamazca bhavati; hucaramayathApravRttakaraNasAmarthyena karmamalasyAlpIkRtatvAt / ata evedaM caramayathApravRttakaraNaM meM paramArthato'pUrvakaraNameveti yogavido vidanti / candra0 : prasaGgato dRSTIvarNayituM prathamAM mitrAM varNayati - tatra = etAsu catasruSu dRSTISu meM madhye mitrAyAM prathamadRSTau svalpo bodhaH = alpa eva mokSAnusArI bodhaH, bodhAntarasya tu meM * prabhUtasyApi sambhavAt, dRSTirahitAnAmapi abhavyAnAM kiJcinyunadazapUrvabodhasambhavAditi / yamaH . * = paJcamahAvratarUpaH yogAGgaM = aSTasu yamaniyamAdiSu yogAGgeSu prathamaM yogAGga atra bhvtiiti| * devakAryAdau, AdinA gurukAryAdiparigrahaH, tasmin akhedaH = khedAtmakasya prathamadoSasya * tyAgaH / yogabIjopAdAnaM = yogabIjagrahaNam / tatkIdRzam ? ityAha - bhavodvegetyAdi / * OM bIjazrutau = yogabIjazravaNe paramazraddhA / / a nanu asya svalpabodha-yamAdikaM kathaM sambhavati ? ityata Aha caramayathApravRtta karaNasAmarthyena karmamalasyAlpIkRtatvAd iti, spaSTam / navaramatra naigamanayApekSayA meM * caramayathApravRttakaraNaM vijJeyam / yadi hi karmagranthanirUpitaM tat tatra gRhyet, tarhi antarmuhUrtAntareva asamyagdarzanalAbho bhavet / tathA ca prathamadRSTau prAptAyAM satyAM zIghrameva samyaktvalAbhAdanyAstisro ra meM mithyAtvasaMbandhinyo dRSTyo vicchidyeyuH / naigamanayazca prabhUtakAlAdarvAgapi caramayathApravRttakaraNaM / meM manyate / vicitrAH khalu bhavanti nayAbhiprAyAH, ata eva zAstra ekabhavikabaddhAyuSka* bhimukhanAmagotrarUpeSu triSu dravyanikSepeSu prasiddheSvapi asaMkhyabhavAdagipi marIcau. bharatena * * dravyatIrthakaratvaM kalpayitvA pradakSiNA kRteti / __ ata eva = caramayathApravRttakaraNasAmarthyena karmamalasyAlpIkRtatvAdeva, yadvA atra etAdRzo meM mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 58 Wei Lai Hong Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Wo Lai Han Han Han Han Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Lin Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Page #88 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying 0 dharmaparIkSA jIjAjI jajo guNavikAsabhAvAdeva caramayathApravRttakaraNaM paramArthataH = avazyaM pUrvaM kadApyasambhavAd a 6 anvarthataH yadvA tAttvikApUrvakaraNasya kAraNatvAt apUrvakaraNameva / na hi etAdRzo guNavikAsaH * pUrvaM kadApyabhUt / tatazca tatkAraNaM caramayathApravRttakaraNamapi apUrvameveti athavA anenAvazyamapUrvakaraNasya prAptirbhavatIti tasyApUrvakaraNatvaM paramArthato'stIti yogavidaH = yogajJAtAraH vidanti / candraH A cAra dRSTionI aMdara mitrA dRSTimAM (1) atyaMta alpa bodha hoya che. (ahIM mokSAnusArI bodha ja samajavo. bAkI to yogAdaSTi vinAnA abhavyone kaMIka je nyUna dazapUrva jeTalo bodha hoya che.) (2) ATha yogAdomAMthI yama = pAMca mahAvrata rUpa che ja eka yogA = yogakAraka = yoga-aMza hoya che. (3) tathA devanA kAryamAM, (AdithI ja gurunA kAryamAM) khedano abhAva hoya che. (4) tathA bhavoga, siddhAntanuM lekhana vigere ja meM rUpa yogabIjagrahaNa hoya che. (5) yogabIjonA zravaNamAM paramazraddhA hoya che. (6) je sArA AtmAono saMgama hoya che. ATalo badho guNavikAsa thavAnuM kAraNa e che ke ahIM caramayathApravRttakaraNanA ke 5 sAmarthyathI karmamala alpa karAyelo hoya che. (ahIM caramayathApravRttakaraNa naigamananI apekSAe samajavuM. bAkI jo karmagranthamAM batAvela caramayathApravRttakaraNa lezo to enA ja ke pachI aMtamuhUrtanI aMdara ja samyaktanI prApti thaI jAya. ane to pachI A pahelI ja dRSTinI prApti bAda aMtamuhUrtamAM ja samyakta AvI javAthI mithyAtva saMbaMdhI bAkInI 8 6 traNa dRSTio na ghaTe. teno uccheda thavAnI Apatti Ave. 4 naigamanaya to ghaNAkALapUrve paNa te vastune svIkArato hoya che. juo, zAstramAM je ekabhavika, baddhAyuSka ane abhimukhanAma gotra ema traNa prakAre dravyanikSepA batAvelA ka che. A daSTie tIrthaMkarano dravyanikSepo mAtra tIrthaMkarabhavanI barAbara pUrvanA bhavamAM ja ja nuM saMbhave. jyAre bhArate to prabhuvIranA bhavathI asaMkhyabhavo pUrve maricimAM tIrthaMkarano dravyanikSepo gaNIne pradakSiNA ApI. A badhAmAM naigamanaya kAma kare che. ema ahIM paNa karmagrantha mAnelA carama yathApra. pahelA paNa A prathamadaSTinI bhUmikAmAM naigamananI apekSAe caramayathApravRttakaraNa samajavuM.) 4 A caramayathApravRttakaraNanA sAmarthyathI karmamala alpa thaI gayelo hoya che. ATalA je badhA guNo pragaTe che mATe ja to A caramayathApravRttakaraNa paramArthathI = anvarthathI *Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying * mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA - gujarAtI vivecana sahita 59 Page #89 -------------------------------------------------------------------------- ________________ ke apUrvakaraNa ja che. (Avo guNavikAsa pUrve kyAreya prApta thayo ja nathI. eTale te ane te tene lAvanAra caramayathApravRttakaraNa paNa apUrva = pahelA kyAreya prApta na thayela ja che. $ mATe te paramArthathI apUrvakaraNa che. athavA to vAstavika apUrvakaraNane avazya lAvI ja ApanAra = hovAthI e dRSTie paNa A caramayathApravRttakaraNa e apUrvakaraNa kahevAya.) re A pramANe yoganA jANakAra jANe che. Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ***Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ran Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying yazo0 : uktaM ca (yogadRSTisamuccaye) - apUrvAsannabhAvena vyabhicAraviyogataH / tattvato'pUrvamevedamiti yogavido viduH / / 39 / / asyAM cAvasthAyAM mithyAdRSTAvapi guNasthAnapadasya yogArthaghaTanopapadyate, uktaM ca meM (yogadRSTisamuccaye) - prathamaM yadguNasthAnaM sAmAnyenopavarNitam / asyAM tu tadavasthAyAM mukhyamanvarthayogataH / / 4 / / candra0 : nanu kathamidaM caramayathApravRttakaraNaM paramArthato'pUrvakaraNameva ? ityataH zAstrapAThamAha hai - apUrvAsannabhAvena = apUrvakaraNasya samIpavartitvAt vyabhicAraviyogataH, guNaprAptikaraNe vyabhicArasya = anekAntarUpasya viyogAt / na hi idaM caramayathApravRttakaraNaM guNaprAptimakArayitvaiva nivarttate iti = etasmAtkAraNAt tattvato'pUrvameva idaM = crmythaaprvRttkrnnm| __ asyA cAvasthAyAM = prathamadRSTirUpAyAM mithyAdRSTAvapi = samyagdRSTyAdau tAvad * guNasthAnapadasya yogArthaghaTanA sambhavatyevetyapizabdArthaH / guNasthAnapadasya yogArthaghaTanA = * guNAnAM sthAnaM iti vyutpattyarthasya sambhavaH upapadyate / ___ zAstrapAThamAha - uktaM ceti / sAmAnyena = yogArthamapuraskRtya, rUDhimAtramavalambyeti * yAvad asyAM tu tadavasthAyAM = asyAM avasthAyAM = prathamadRSTirUpAyAM tat = guNasthAnaM * * ityanvayaH / mukhyaM = pradhAnam / kutaH ? ityatra kAraNamAha - anvarthayogataH = 'guNAnAM meM sthAnaM' iti vyutpattyarthasambandhAt / zeSaM spaSTam / candraH (prazna : A caramayathApravRttakaraNa paramArthathI apUrvakaraNa ja che e kayAM re ke AdhAre kahI zakAya ?) uttara : zAstramAM kahyuM che ke "A caramayathApravRttakaraNa apUrvakaraNanI najIkamAM Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 60 Page #90 -------------------------------------------------------------------------- ________________ dharmaparIkSA hovAthI, tevA prakAranA guNone (ke apUrvakaraNane) avazya lAvanAra hovAne kAraNe ahIM vyabhicArano (caramayathApravRttakaraNa rUpa kAraNa hoya, chatAM guNo ke apUrvakaraNa rUpa kArya na thavA rUpa doSano) viyoga hovAthI A paramArthathI apUrvakaraNa ja che ema yoganA jANakAro jANe che. vaLI A prathama dRSTinI avasthAmAM mithyArdaSTine vize paNa guNasthAnapadanI yogArthaghaTanA = vyutpattiarthano saMbhava ghaTe che. (guNonuM sthAna e vyutpatti artha che e A dRSTimAM ghaTe che.) ane yogadRSTisamuccayamAM kahevAyeluM che ke, "je pahelu guNasthAna (amArA vaDe) sAmAnya vaDe yogArthane (vyutpattine) puraskRta nahIM karIne = rUDhimAtrane AzrayIne varNana karAyela che, te (guNasthAnaka) to A avasthAmAM = prathamadRSTisvarUpa (avasthA)mAM mukhya che pradhAna che. = prazna H zA mATe mukhya che ? uttara H anvarthano yoga hovAthI = 'guNono sthAna' A pramANeno vyutpatti arthano sambandha hovAthI. unny yazo0 : tArAyAM tu manAkspaSTaM darzanaM, zubhA niyamAH, tattvajijJAsA, yogakathAsvavicchinnA prItiH, bhAvayogiSu yathAzaktyupacAraH, ucitakriyA'hAniH svAcArahInatAyAM mahAtrAsaH, adhikakRtyajijJAsA ca bhavati / = = candra0 : dvitIyAM yogadRSTimAha - tArAyAM tu tannAmnyAM dvitIyadRSTau manAkspaSTaM darzanaM mitrAdRSTibodhasakAzAtspaSTo bodhaH, kintu manAgeva, na tvadhikaH spaSTaH / zubhA niyamAH dvitIyamidaM yogAGgam / tattvajijJAsA = dvitIyo'yaM guNaH / avicchinnA = vicchedarahitA, bhAvayogiSu = sadAcAryAdiSu yathAzakti = zaktimavigopya, zaktimanullaGghya ca upacAra: = bhaktapAnAdidAnarUpA bhakti: / adhikakRtyajijJAsA svasukRtyAd yadadhikaM sukRtyaM brahmacaryAdirUpaM, tajjJAtumicchA " kathametatsambhavati ?" ityAdirUpA / adhikakRtyecchuH sa adhikakRtyajijJAsurbhavatyeveti spaSTameva / = = = candra : tArA nAmanI bIjI yogadRSTimAM (1) mitrAdRSTimAM rahelA bodha karatA spaSTa chatAM ocho spaSTa evo mokSAnusArI bodha hoya che. (2) zubhaniyamo rUpI bIjuM yogAMga hoya che. (3) tattvonI jijJAsArUpI bIjo guNa hoya che. (4) yogakathAone mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 61 Page #91 -------------------------------------------------------------------------- ________________ * OOOOOOO D aconoconsonacocccccccc00000dhamapazakSaDiox te vize viccheda vinAnI prIti hoya che. (5) sArA AcAryAdi rUpa bhAvayogIone vize ja potAnI zakti chUpAvyA vinA ane ullaMdhyA vinA bhakta-pAnAdi dAna rUpa bhakti hoya. (6) pote je sArA kAryo karato hoya, tenA karatA vadhAre je sArA kAryo brahmacaryanuM vigere Doya, tene vAnI hoya. (" yo zI zata prAta thAya?" "zI je rIte saMbhavI zake ?" evA prakAranI ene jijJAsA thAya. # svAbhAvika che ke adhikakRtyanI IcchAvALAne te adhikakRtyone jANavAnI IcchA paNa *thAya 4.) ___yazo0 : tathA'syAM sthitaH svaprajJAkalpite visaMvAdadarzanAnAnAvidhamumukSapravRtteH / * kAtsnyena jJAtumazakyatvAcca ziSTAcaritameva puraskRtya pravarttate / uktaM ca - nAsmAkaM mahatI prajJA sumahAn zAstravistaraH / ziSTAH pramANamiha tadityasyAM manyate meM * sadA / / 48 / / *****Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying candra0 : tathA asyAM = dvitIyogadRSTau sthitaH = jIvaH svaprajJAkalpite = svabuddhimAtreNa . - cintite padArthe visaMvAdadarzanAt = pratyakSAnumAnAdibhirvirodhadarzanAt nAnAvidhamumukSupravRtteH a = nAnAvidhA = anekaprakArA yA mumukSUNAM = mokSArthinAM pravRttiH, tasyAH kAtsnyena = * meM saMpUrNatayA jJAtumazakyatvAcca ziSTAcaritameva puraskRtya pravarttate / ___ ayaM bhAvaH - dvitIyogadRSTimAn jIvo hi svaprajJayA kaJcitpadArthaM kalpayati / kintu / * tadanantaraM tasminneva padArthe tasya pratyakSAdinA virodho dRzyate / tatazca sa cintayati "nUnaM majjJAnaM na satyaM, anyathA kathaM mama kalpite padArthe virodho bhavet / tasmAnAdhunA mayA svamatikalpanayA * OM padArthAH kalpanIyAH, na tadanusAreNa pravartitavyaM, kintu ziSTA yadevAcaranti, tadeva mayA'pi Acarita vymiti"| ____ tathA "mokSAnukUlA anekAH pravRttayo dRzyante, tAstu saMpUrNA mayA jJAtuM na zakyante / tatazca * na jAne mokSArthaM kA pravRttiH adhikaM samAdaraNIyAH ? tatazcAtrApi ziSTA yAmeva pravRtti / * mokSArthamAcaranti mAM ca tatra pravartayanti, tAmevAhamAcariSyAmi" iti cintayitvA ayaM ziSTAcArameva meM OM puraskRtya pravartate / zAstrapAThamAha - nAsmAkaM = dvitIyayogadRSTimAn jIvazcintayati, yaduta na asmAkaM * mahatI prajJA, kintu alpaiva / tat = yato'smAkaM prajJA alpA, zAstravistarazca sumahAn, meM mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 62 Wo Zhan Xian Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qiang Shuang Lian Sai Sai Yi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Shuang Shuang Shuang Shuang Shuang Shuang Sai Page #92 -------------------------------------------------------------------------- ________________ ***** ****************** dharmaparIkSA tasmAtkAraNAt iha = asminviSaye ziSTAH pramANam / " na hi vayaM zAstraM jJAtvA tadanusAreNa pravRtti kartuM samarthAH staH, tatazcAtra ziSTAcArAnusAreNaivAsmAkaM pravRttiH ucitA" iti asyAM dvitIyadRSTau sadA manyate / candraH vaLI A bIjI dRSTimAM rahelo jIva potAnI buddhithI kalpAyelA padArthamAM visaMvAda dekhAvAthI ane judAjudA prakAranI mumukSuonI pravRttio saMpUrNapaNe jANavI zakya na hovAthI ziSTAcArane ja AgaLa karI pravarte che. (Azaya e che ke A jIva potAnI buddhithI koIka padArtha vicAre, nakkI kare ane pAchaLathI ene ja pote kalpelA padArthamAM zAstravirodha, pratyakSavirodha, yuktivirodhAdi dekhAya. AvuM bane eTale e samajI jAya ke mAre mArI buddhi mujaba padArtha kalpIne pravRtti karavI yogya nathI. kemake mArA kalpelA padArtho khoTA paDe che. eTale mAre to e ja jovAnuM ke "ziSTapuruSo zI rIte pravRtti kare che ?'' e joIne mAre e pramANe ja pravartavuM. vaLI mumukSaonI mokSa mATenI pravRttio aneka prakAranI joI e vicAre ke hajAro prakAranI A badhI pravRttio mArAthI zI rIte jaNAya ? e zakya ja nathI. badhI ja pravRttio jaNAI jAya to pachI kaI pravRtti mAre karavI ? ItyAdi nirNaya thAya. paNa e jaNAtI nathI eTale AmAM paNa ziSTapuruSo je pravRtti kare, e ja pramANe mAre paNa pravRtti karavI ucita che. Ama be kAraNasara te jIvo ziSTAcArane AgaLa karIne ja pravRtti karanArA hoya.) yogadRSTisamuccayamAM kahyuM che ke "(eka bAju) amArI koI moTI prajJA nathI. (to bIjI bAju) zAstrano vistAra ghaNo moTo che. to A be kAraNasara A viSayamAM ziSTo ja pramANa che. ema A dRSTimAM rahelo jIva sadA mAne." yazo0 : balAyAM dRSTau dRDhaM darzanaM, sthirasukhamAsanaM, paramA tattvazuzrUSA yogagocaro'kSepaH, sthiracittatayA yogasAdhanopAyakauzalaM ca bhavati / candra0 : tRtIyAM dRSTimAha - balAyAM dRSTau tArAdRSTyapekSayA dRDhaM darzanaM = dRDho bodhaH / sthirasukhaM sthiraM cedaM sukhaM ceti sthirasukhaM AsanaM = tRtIyaM yogAGgam / paramA tattvazuzrUSA = tRtIyo guNa: / yogagocaro'kSepaH = tRtIyadoSasyAbhAva: / sthircitttyetyaadi| yatasteSAM sthiracitaM, tato yogasAdhanabhUteSUpAyeSu kauzalaM bhavatIti bhAvaH / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita * 63 = Tra Page #93 -------------------------------------------------------------------------- ________________ Huan manoran c onomicccccc baparIkSA a yandra0 : 1. zrI 5 dRSTimA harzana = bhokSAnusArI bodha heDha Doya che. 2. sthira che ane sukhakArI Asana hoya che. 3. parama evI tattvazuzruSA hoya che. 4. yogasaMbaMdhI | akSepa hoya che. 5. citta sthira hovAthI yoganA sAdhanabhUta evA upAyomAM kuzaLatA re hoya che. (ahIM Asana trIjuM yogAMga che. tattvazuzruSA trIjo guNa che. trIjA kSepa doSano re asamAvaDoya che.) ___ yazo0 : dIprAyAM dRSTau prANAyAmaH, prazAntavAhitAlAbhAd yogotthAnavirahaH, tattvazravaNaM, prANebhyo'pi dharmasyAdhikatvena parijJAnaM, tattvazravaNato gurubhakterudrekAtsamApattyAdibhedena meM * tIrthakRddarzanaM ca bhavati / meM candra0 : caturthI yogadRSTiM pratipAdayati - dIprAyAM dRSTau prANAyAmaH = caturthaM yogAGgam / * yogotthAnavirahaH = yogotthAnarUpasya caturthadoSasyAbhAvaH / tattvazravaNaM = paJcamo guNaH / * prANebhyo'pItyAdi, "dharmaH prANebhyo'pi adhikaH" ityevaM parijJAnam / gurubhakterudrekAt = * gurubhakterutkarSAt / gurusamIpe tatvazravaNena gurau buhamAnaM vardhate, tatazca gurubhaktervRddhiH ApattiH, kI * sAkSAttIrthakRttvaprAptiH saMpatiH / tatazca samApatyAdibhedena = tIrthakRtA sahaikatAnubhavanaM samApattiH, * * tIrthakaranAmakarmabandha ApattiH, sAkSAttIrthakRttvaprAptiH sampatiH / tatazca samApattyAdibhedena / meM tIrthakRddarzanaM bhavati / samApattyAdivyAkhyA tu "dhyAnaM caikAgyasaMvittaH samApattistadekatA, meM Apattizca tataH puNyatIrthakRtkarmabandhataH, tadbhAvAbhimukhatvena saMpattizca kramAd bhavet" iti meM * jJAnAsAradhyAnASTakazlokAnusArato'tra kRteti / yandra0 : 1. yothI hI dRSTimA ||yaam nAmana yo) yoga hoya che. 2. * prazAntavAhitAnI prApti thayela hovAthI yogotthAnano viraha, 3. tattvanu zravaNa tathA ja nuM prANa karatA paNa dharmanuM adhika tarIke jJAna hoya che. 4. tattvanA zravaNa dvArA gurubhaktinI ke vRddhi thatI hovAthI samApatti vigere bhedathI tIrthakaranuM darzana thAya che. (tIrthakara sAthe re ke ekatA = abhedanI anubhUti e samApatti, tIrthakara nAmakarmano baMdha e Apatti ane ke sAkSAttIrthakara banavuM e sampatti ema jJAnasAranA dhyAnAkanI gAthA pramANe jaNAya ! Na Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Han Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Qi Qi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lai Lai Lai Lai Lai Zhan Xian Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Sai yazo0 : tathA mitrAdRSTistRNAgnikaNopamA na tattvato'bhISTakAryakSamA, samyakprayogakAlaM yAvadanavasthAnAt, mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 64 Page #94 -------------------------------------------------------------------------- ________________ XXXXA dharmaparIkSAmAM candra0 : mitrAdidRSTiSu bodhatAratamyAdikamAha tathA mitrAdRSTiH mokSAnusA yo'tyalpabodhakaH, tadrUpA tRNAgnikaNopamA / etadupamA kimarthaM dattA ? ityatra tatphalamAha na tattvato'bhISTakAryakSamA, abhISTaM = iSTaM yacvaityavandanAdirUpaM mokSAnukUlaM kRtyaM, tadarthaM samarthA / atra tattvataH iti padaM abhISTakAryapadena saha yojyam / tatazca tAttvikaM abhISTakAryaM prati sA dRSTirakSamA / atAttvikaM tu abhISTakAryaM yogadRSTivirahitAnAmapi sambhavati, kiM punaH prathamayogadRSTimatAmiti / I - = kimarthaM sA dRSTistAttvikAbhISTakAryakSamA na bhavati ? ityatra kAraNamAha - samyakprayogakAlaM yAvat = yasminkAle caityavandanAdikAryaM kriyate, tatkAlaM yAvat anavasthAnAt vidyamAnatvAbhAvAt / = I idamatra tAtparyam - yathA tRNAgnikaNasya svalpaH prakAzo bhavati, kintu sa prakAzo pacanapaThanAdikriyAsUpayogI na bhavati / yato yAvat sA kriyA kriyate, tadarvAgeva sa vidhvaMsamApnoti / evaM asyAM dRSTau mokSAnusArI svalpaH zuddhabodhaH prAdurbhavati, tathA'pi caityavandanAdikriyAkAlaM yAvatsa bodho nAvatiSThate, tAdRzabodhaM vinA ca caityavandanAdikriyAyAstAttvikatvaM na bhavatIti sA dRSTistAttvikAbhISTakAryAkSamA nigadyate / candra0 : (batAvelI cAra dRSTiomAM mokSAnusArI bodhanI taratamatAne dekhADe che ke) mitrAdaSTi taNakhalAnA agninA kaNa jevI hoya che. (AvI upamA eTalA mATe ApI che ke jema e kaNa svayaM dekhAya kharo paNa e NanA prakAzathI rasoI pakAvavI, bhaNavuM vigere koI kriyA thaI zakatI nathI. kemake e kriyAo thAya tyAM sudhI e prakAza TakI ja zaDato nathI.) (ema prastuta bodha pragaTa thAya tyAre AtmAne tenI anubhUti cokkasa thAya. paNa caityavaMdanAdi utkRSTa kriyAo thAya tyAM sudhI e bodha Takato nathI. ane e bodha vinA caityavaMdanAdi kriyAo tAttvika banatI nathI.) eTale A bodha svarUpa mitrA dRSTi tAttvika evA abhISTa kArya mATe samartha nathI. (Ama tAttvika abhISTa ISTa kAryanI akSamatA dekhADavA mATe ene tRSNAgnikaNanI upamA ApavAmAM AvI che.) = (atAttvika caityavaMdanAnadi kriyAo to abhavyAdi dRSTirahita jIvone paNa hoya che, to prathamadRSTivANAne to ho 4 zaDe che. kheTale jeno niSedha nathI 'ryo. tattvataH zabda abhISTakArya zabdanI sAthe bheDavo.) mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 65 Page #95 -------------------------------------------------------------------------- ________________ ma dharmaparIkSA yazo0 : alpavIryatayA tataH paTusmRtibIjasaMskArAdhAnAnupapatteH, candra0 : nanu samyakprayogakAlaM yAvat sa bodho mA'vatiSThatu, kintu tajjanya: saMskArastu samyakprayogakAlaM yAvattiSThatveva / tena ca sA kriyA tAttvikaiva bhavatIti sa bodha: svajanyasaMskAradvArA tattvato'bhISTakAryakSamo bhavatyeveti kiM tanniSedho'tra kRtaH ? iti zaGkAyAmAha - alpavIryatayA alpazaktimattvena bodhasyeti zeSaH / tataH = mitrAdRSTigatabodhAt paTusmRtibIjasaMskArAdhAnAnupapatteH = paTusmRteH = praguNasya bodhaviSayasmaraNasya bIjaM yaH saMskAraH, tasyAtmani yadAdhAnaM tadasambhavAt / yadyapi bodhaH saMskArajanako bhavatyeva / saMskArazca bodhaviSayasmRtijanako bhavatyeva / tathA'pi bodhasyaiva alpazaktimattvAt sa alpazaktimantameva smRtibIjaM saMskAraM janayati / alpazaktimAMzca saMskAraH svarUpataH smRtibIjamapi paTusmRtiM janayituM nAlaM, alpazaktitvAt / tasmAnna mitrAdRSTibodha: svajanyasaMskAradvArA'pi tAttvikacaityavandanAdikriyAM janayituM samartha iti / = candra0 : (pUrvapakSa : "caityavaMdanAdi samyakriyA karavAnA kALa sudhI te bodha bhale na Tako, paraMtu te bodhathI janya saMskAra to kriyAkALa sudhI TakI ja zake che. ane e saMskAra bodhaviSayanI smRtine tyAre utpanna karI ja de. eTale smRtirUpe bodha tyAM hAjara ja rahe che. Ama bodhanI hAjarI rahevAthI te kriyA tAttvika banI jAya. eTale ke mitrAdaSTibodha svajanyasaMskAra dvArA (ke svajanyasaMskArajanya smRti dvArA) tAttvikakriyAne janma ApI de che. to pachI tame ema zA mATe kahyuM ? ke mitrAdRSTi tAttvika abhISTakArya mATe asamartha che.") upAdhyAyajI : tame padArtha to sAro batAvyo. paNa e vAta tamArA khyAlamAM nathI ke A bodha atyaMta alpazaktivALo che. ane eTale ja enAthI smRtinA bIja rUpa saMskAra utpanna thAya kharA, paNa e saMskAra paNa zaktivALA na thAya. zakti vinAnA maMda saMskAra paTusmRtine janma na ApI zake evA ja thAya. (eTale e saMskAra svarUpathI smRtibIja hovA chatAM zaktimAna na hovAthI ahIM paTusmRtinuM kAraNa banI zakatA nathI. ane zaktibIjabhUta paTu saMskAra to A bodhathI utpanna thatA ja nathI. mATe A bodha saMskArAdi dvArA paNa tAttvika kriyAnuM kAraNa banI zakatA nathI.) mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 266 narra Page #96 -------------------------------------------------------------------------- ________________ XXXXX XXXXXXXXX *********************** dharmaparIkSA yazo0 : vikalaprayogabhAvAd bhAvato vandanAdikAryAyogAditi / I candra0 : nanu mA bhavatu mitrAdRSTibodhajanyasaMskArotpAditayA smRtyA yuktA sA caityavandanAdikA kriyA, kintu tadrahitA tu bhavatyeva / kimarthaM sA tAttvikI na gaNyate ? abhavyAdInAmiva prathamadRSTimatAmapi sampUrNakriyAsadbhAvasyAniSedhyatvAt, ityata Aha - vikalaprayogabhAvAt ucitadravyakSetrakAlabhAvarahitasya caityavandanAdikriyAprayogasya sadbhAvAt bhAvato vandanAdikAryAyogAt / idamatra tAtparyam / abhavyAdInAM yA saMpUrNA kriyA pratipAditA, sA dravyakSetrakAlApekSayaiva / ata eva teSAM saMpUrNA dravyakriyaiva pratipAditA, na tu bhAvenApi sA kriyA saMpUrNA bhavati / evaM prakRte'pi prathamadRSTimatAM dravyakSetrakAlasaMpUrNAyAH kriyAyAH ko'tra niSadhakartA ? kevalaM tAdRzakriyocita bhAvasyAsadbhAvAt sa kriyAprayogo vikalaprayoga eva gaNyate, tatazca vikalaprayogarUpatvAt sA caityavandanAdikriyA bhAvakriyA na bhavati, arthAt tAttvikAbhISTakAryaM na bhavati / evaM ca yuktamevoktam- mitrAdRSTistattvato'bhISTakAryAkSamA iti / = candra0 : (pUrvapakSa : mitrAdRSTinA bodhathI janya evA saMskAra vaDe utpanna karAyelI smRtithI yukta te caityavaMdanAdi kriyA bhale na thAo, paNa e vinAnI kriyA to thAya ja che. te kema tAttvika kriyA na gaNAya ? abhavya vigerenI jema pahelI dRSTivALAone paNa saMpUrNakriyAno sadbhAva hoI ja zake che.) upAdhyAyajI : (abhavyone je saMpUrNa kriyA kahI che, te dravya, kSetra ane kALanI apekSAe ja kahI che. bhAvanI apekSAe nahi AthI ja to teone saMpUrNa dravya kriyA ja kahI che. bhAvathI paNa saMpUrNa kriyA nahi.) ema prastutamAM paNa pahelI dRSTivAlAone dravya, kSetra ane kALathI saMpUrNa kriyA hovAno niSedha to koI nathI karatuM. mAtra eTaluM ke tevI kriyAne ucita bhAvanu asadbhAva che. tethI kriyAprayoga e vikala prayoga ja gaNAya. ane tethI te caityavaMdanAdi kriyA vikala prayoga svarUpa hovAthI bhAva kriyA na thAya. eTale e vAta barAbara che ke mitrAdaSTi tattvathI abhISTakArya mATe samartha nathI. yazo0 : tArAdRSTirgomayAgnikaNasadRzI, iyamapyuktakalpaiva, tattvato viziSTasthitivIryavikalatvAd / ato'pi prayogakAle smRtipATavAsiddheH, tadabhAve prayogavaikalyAt, tatastathAkAryAbhAvAditi / candra0 : tArAdRSTirityAdi / iyamapi = na kevalaM mitraiva, kintu tArA'pi ityapizabdArthaH, mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 60 Page #97 -------------------------------------------------------------------------- ________________ wdharmaparIkSA * uktakalpaiva = uktA yA mitrA, tatsadRzyeva, tattvato'bhISTakAryAkSamaiveti bhAvaH / kimarthaM sAra * etAdRzI? ityatra kAraNamAha - tattvato viziSTasthitivIryavikalatvAt = paramArthata upayogataH / kSayopazamabhAvato vA ye viziSTe sthitivIrye, tadrahitatvAt / kriyAkAlaM yAvat sa bodho na meM * svayaM avatiSThatIti viziSTasthitimAnnAsti, tatazca na sa svayaM abhISTakAryakSamaM bhavati / tathA asa vIryarahitatvAnna paTusmRtijanakaM saMskAraM janayatIti na tAdRzasaMskAradvArA'pyabhISTakAryakSamaM se bhavatIti / ___etadevAha - ato'pi = tArAdRSTibodhAdapi, na kevalaM mitrAdRSTibodhata evetyapizabdArthaH, prayogakAle = caityavandanAdikriyAkAle smRtipATavAsiddheH = paTusmRterasambhavAt / tadabhAve : * = paTusmRtyabhAve prayogavaikalyAt = bhAvarahitatvAt, tataH = tArAdRSTitaH tathAkAryAbhAvAt / * = tAttvikacaityavandanAdikAryAbhAvAt / ___iyaJca vAkyAnvayapaddhatiratra / yasmAdeSA tArAdRSTistattvato viziSTasthitivIryavikalA, tasmAt meM * tasyAH sakAzAdapi prayogakAle smRtipATavAsiddhiH / yasmAcca tasyAH sakAzAdapi * smRtipATavAsiddhiH, tasmAt tadabhAve prayogavaikalyam / yasmAcca tadabhAve prayogavaikalyaM, tasmAt , * tatastathAkAryAbhAvaH, yasmAcca tatastathAkAryAbhAvaH, tasmAdidamapi uktakalpaiveti / ja candraH bIjI tArAdaSTi chANanA agninA kaNa jevI che. A paNa mitrAdaSTi jevI che. ja (viziSTa kAryaakSama ja) che. enuM kAraNa e che ke A tArAdaSTi (bodha) paramArthathI ja ke viziSTa sthiti ane viziSTa vIrya vinAnI che. (jo viziSTa sthitivALI hoya, to cheka ne kriyAprayoga kALa sudhI te bodha Takata ane to e kriyA samyaphaprayoga banI jAta. paNa ja A dRSTi viziSTa sthitivALI nathI. vaLI, A tArAdaSTi viziSTa vIryavALI hota, to je enA dvArA utpanna thatA saMskAra paTusmRtine utpanna karata, paNa A dRSTi viziSTavardhavALI ra 59 nathI.) A dRSTi viziSTasthiti ane vIrya vinAnI che, mATe A dRSTithI paNa prayogakALamAM je ja smRtinI paTutA siddha thatI nathI. ane e smRtipaTutAnA abhAvamAM prayoganI vikalatA ja thAya che. ane prayoganI vikalatAnA kAraNe A dRSTi dvArA tAttvika abhISTakArya thatuM nathI je je ane A mATe ja A tArAdaSTi mitrA jevI ja kahI che. Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Wo Han Han Han Han Han Han Han Han Han Han Han Han Se Se Lin Lai Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Se Se Han Sai Sai Shuang Shuang Shuang Shuang Yi Shuang Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Lang Lang Lang Sai Sai Sai yazo0 : balAdRSTiH kASThAgnikaNatulyA, ISadviziSToktabodhadvayAt, tad bhavato'tra manAsthitivIrye'taH paTuprAyA smRtiriha prayogasamaye, tadbhAve cArthaprayogamAtraprItyA ? mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana hita che 68 Page #98 -------------------------------------------------------------------------- ________________ dharmaparIkSA yatnalezabhAvAditi / candra0 : kASThAgnikaNatulyA, ata eva ISadviziSTA = kiJcidviziSTA / kasmAd viziSTA ? ityAha - uktabodhadvayAt = mitrAtArAdRSTigatabodhadvayAt / tat = yasmAdiyaM dRSTiH uktabodhadvayAd viziSTA, tasmAt / paTuprAyA = prAyaH paTvI, na tu sarvathaiva paTTyeveti / paTuprAyasmRtiphalamAha - tadbhAve ca = paTuprAyasmRtisadbhAve ca arthaprayogamAtraprItyA sarveSu arthaprayogeSu prItyA, na tu dravyakriyAmAtra eva / yatnalezabhAvAt prAktanadRSTigatatucchayatnato'dhikayatnasya sadbhAvAt / **************** candra0 : balAdaSTi lAkaDAnA agninA kaNa jevI che. mATe ja mitrA-tArAnA batAvelA be bodha karatA kaMIka viziSTa hoya che. tethI A dRSTimAM kaMIka bodhanI sthiti ane bodhanI zakti hoya che. AthI ja ahIM prayogasamaye lagabhaga paTu = suMdara = zaktizALI smRti hoya che. ane smRtinI hAjarImAM tamAma arthaprayogamAM (mAtra dravyakriyAmAM nahi) (arthaprayogamAtramAM) prIti hovAthI prayogamAM leza yatna pragaTa thAya che. - yazo0 : dIprAdRSTirdIpaprabhAsadRzI, viziSTataroktavIryabodhatrayAd, ato'trodagre sthitivIrye, tatpaTTTyapi prayogasamaye smRtiH, evaM bhAvato'pyatra dravyaprayogo vandanAdau, tathAbhaktito yatnabhedapravRtteriti prathamaguNasthAnaprakarSa etAvAniti samayavidaH / ? ityAha - uktavIryabodhatrayAt / ataH asyAM dRSTau udagre tIvre sthitivIrye / paTTyeva prayogasamaye smRtiH / athavA " api " zabdaH smRtipadena sahAnvetavyaH, tatazca smRtirapi prayogasamaye paTvI bhavatItyartho labhyate / candra0 : viziSTatarA = kasmAd viziSTatarA dIpradRSTeH uktabodhatrayAd viziSTataratvAt atra tat udagrasthitivIryasadbhAvAt paTTyapi = = = = = = = = evaM = anantaroditarItyA bhAvato'pi na kevalaM dravyata eva atra = caturthyAM yogadRSTau dravyaprayogaH namanAdirUpA bAhyakriyA vandanAdau / smRtipATavAdisadbhAvAd atra dRSTau vandanAdau kriyamANA namanAdirUpA kriyA na kevalaM dravyata eva, kintu bhAvato'pi bhavatyeveti / atra bhAvato'pi dravyaprayogo bhavati ityatra kAraNamAha tathAbhaktitaH prAktanadRSTitrayAbhyadhikabhaktisadbhAvAt yatnabhedapravRteH = prAktanadRSTitrayagatayatnAbhyadhikayattrapravRtteH / yasmAdatra viziSTabhaktisadbhAvAd viziSTayatro bhavati, tasmAdatra dravyaprayogo bhAvato'pi bhavatIti bhAvaH / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita 69 = Page #99 -------------------------------------------------------------------------- ________________ toposapanacompocccom m ons dharmaparIkSA mA prathamaguNasthAnaprakarSa etAvAn = pratipAditasvarUpaH iti samayavidaH / candra : dIprA dRSTi dIpanI prabhA jevI che. pUrve batAvelA vIryavALA traNa bodha che ja karatA A dRSTi vadhu viziSTa che. AthI ahIM bodhanI joradAra sthiti ane joradAra virya hoya che. AthI ahIM prayogasamaye smRti paNa joradAra hoya che. (athavA smRti joradAra re *4 Doya che. api eva n| arthamai) // prabho // dRSTimai nAhine vize * ja namanAdikriyArUpa dravyaprayoga che, te bhAvathI paNa hoya che. mAtra dravyathI nathI hoto. tenuM ja zuM kAraNa e che ke ahIM pUrvanI dRSTio karatA viziSTa prakAranI bhakti che ane mATe pUrvanA nuM rayatna karatA viziSTa prakArano ja yatna vaMdanAdi kriyAmAM pravarte che. te upara batAvelA mujaba ATalo pahelo guNasthAnano prakarSa che ema zAstravettAo pharamAve che. (enAthI vadhAre guNaprakarSa samyagdarzanaguNasthAnamAM samAI jAya che.) ra yazo0 : itthaM coktasya yogadRSTisamuccayagranthArthasyAnusAreNa mithyAdRSTInAmapi mitrAdidRSTiyogena tathAguNasthAnakatvasiddheH tathApravRtteranAbhigrahikasya saMbhavAdanAbhi grahikatvameva teSAM zobhanamityApannam / / 13 / / * candra0 : evaM yogadRSTigranthavRttyarthamabhidhAya mahopAdhyAyA niSkarSamAhuH - itthaM ca uktasya / * = anantarameva pratipAditasya yogadRSTisamuccayetyAdi / mithyAdRSTInAmapi = na kevalaM samyagdRzAmeva ityapizabdArthaH, mitrAdidRSTiyogena = mitrAdidRSTiprApteH tathAguNasthAnakatvasiddheH * = vyutpattyarthasamanvitasya guNasthAnakatvasya siddheH / tathApravRtteH = mitrAdidRSTyucitapravRtteH / * anAbhigrahikasya = na tvanyasya gADhamithyAdRSTinaH saMbhavAd anAbhigrahikatvameva = na tu * mitrAdidRSTimAtraM, na vA tAdRzapravRttimAtraM, teSAM = mitrAdidRSTimatAM mithyAdRzAM zobhanamiti ApannaM = siddham / * ayaM bhAvaH - mithyAdRSTInAM mitrAdidRSTiyogAt tAttvikaguNasthAnakatvaM bhavati / * mitrAdidRSTiyogazca anAbhigrahikasyaiva bhavati, tatazca yadi tAttvikaguNasthAnakakAraNaM OM mitrAdidRSTiyogaH zobhanaM, tarhi sa yatra sambhavati, tadeva paramArthataH zobhanam / sa ca / * anAbhigrahikamithyAtve sambhavatIti tadeva zobhanamiti bhAvaH / candra.: (yogadRSTigranthanI TIkAno artha batAvIne have upAdhyAyajI niSkarSa kADhe nuM che ke, A pramANe upara batAvelA yogadaSTisamuccayagranthArthane anusAre mithyAtvIone Shuang Shuang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Shuang Shuang Shuang Huo Shuang Shuang Shuang Se Se Han Ning Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang mahAmahopAdhyAya cazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 70 Page #100 -------------------------------------------------------------------------- ________________ K**Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying *** ja dhamaparIkSA nI zako cho to khopha je paNa mitrAdidaSTinA yogathI tevA prakAranA = anvarthavALA = sArthaka = tAttvika re guNasthAnakapaNAnI siddhi thAya che. ane mitrAdidaSTinA yoganI pravRtti anAbhigrahikane je saMbhavatI hovAthI te mithyAtvIone anAbhigrahika paNuM ja suMdara che e siddha thaI gayuM. ka (Azaya e che ke tAttvika guNasthAnakatA zobhana che. ane te mitrAdeSTinA yogathI ke # Ave che. ane mitrAdaSTino yoga anAbhigrahikane ja saMbhave che. eTale ke zobhanaguNasthAnakatvane lAvanAra mitrAdi dRSTinA yoganuM kAraNa anAbhigrahikatva ja zobhana banI jAya che kemake enA vinA mitrAdaSTino yoga ke tAttvikaguNasthAnakatA ja e siddha na thAya.) candra0 : mitrAdidRSTInAM vistarato nirUpaNaM tu yogadRSTisamuccaya-dvAtriMzad* dvAtriMzikAdigranthebhyo'vaseyam / atra tu vistarabhayAtsaMkSepata eva pratipAditam / atigahanaM se * yogadRSTisvarUpaM yogizaraNamaGgIkRtyAdhyavaseyamiti gItArthopadezaH / 2 candraH (mitrAdi dRSTionuM vistArathI nirUpaNa yogadRSTi samuccaya - batrIza - e batrIzI vigere granthothI jANI levuM. ahIM to vistAra thaI javAnA bhayathI saMkSepamAM ja zuM kahevAyuM che. yogadaSTionuM svarUpa atigahana che. tethI te koI yogIpuruSanuM zaraNa svIkArIne manana karavA yogya che.) candra0 : tathA'pi mandamatijijJAsujIvopakArAya kiJcidatrApyucyate / gaSTa yoni - (2) yama: (2) niyama: (3) mAsanaM (4) prANAyAma (4) pratyAhAra: (6) dhAraNA (7) samAdhi: (8) dhyAnam | aSTa bhupAda - () tattvaMSa: (2) nizAnI (3) zuzruSA (4) jhavavi (5) vo : (6) mImAMsA (7) pratipatti (8) pravRttiH machatoSA: - (2) veda (2) 3: (rU) kSepa: (4) 3sthAnaM (1) prAntiH (6) anyamud (7) ru = (8) mArA kaSTI cothaH - () mitrA (2) tArA (3) vanA (4) DhIprA (4) sthira = (6) krAntA (7) pramA (8) parI ! tatra prathamadRSTau prathamaM yogAGgaM prathamo guNaH, prathamadoSaviyogazca bhavati / evamaSTASvapi dRSTISu / * vAcyam / tathA pratidRSTiArgAnusArI bodho vardhate / yogadRSTirnAma mokSAnusArI bodha eveti| candraH to paNa mandamativALA jijJAsu jIvo upara upakAra karavA mATe kaMIka ahIM ju paNa kahezuM. ATha yogAMgo che - (1) yama (2) niyama (3) Asana (4) prANAyAma (pa) ke pratyAhAra (6) dhAraNA (7) samAdhi (8) dhyAna. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 01 Guan Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Lai Page #101 -------------------------------------------------------------------------- ________________ *ansactoratoroccoustonosaccomooooooooooooooooooooooopdhapazakSA a // 6 guNa cha - (1) tattvobhA sadveSa (2) zAsa (3) zuzruSA (4) 19 (5) abodha (6) bhImAMsa.(7) pratipatti (8) pravRtti. mA doSo cha - (1) 6 (2) 6 (3) kSe5 (4) utthAna (5) prAnti (E) * anya 6 (7) ru(8) mAsaMga. * mA yoSTi cha - (1) mitr|| (2) // 2 // (3) 4u (4) hI0 (5) sthi2(6) ant| (7) prm| (8) 52 / . prathama dRSTimAM paheluM yogaga hoya, pahelo guNa hoya, pahelA doSano tyAga hoya, ke ema AgaLa paNa ATheya dRSTimAM samajI levuM. A pratyeka upara uparanI dRSTimAM mokSane anusaranAro bodha vadhato jAya. yogadaSTino artha ja A che ke mArgAnusArI-mokSAnusArI bodha. 13mI gAthA saMpUrNa gAthA-14 zarU Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Wei Se Shuang Shuang Lian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang yazo0 : nanu yogadRSTyA'pi mithyAdRzAM kathaM guNabhAjanatvam ? jainatvaprApti vinA guNalAbhAsaMbhavAd, dRSTiviparyAsasya doSasya sattvAt / ata evoktaM (yogazAstra 59)mithyAtvaM paramo rogo mithyAtvaM paramaM tamaH / mithyAtvaM paramaH zatrurmithyAtvaM padamApadAm / / ityAzakyAha - galiAsaggahadosA avijjasaMvijjapayagayA te vi / savaNNubhiccabhAvA jaiNattaM jaMti bhAveNaM / / 14 / / galitAsadgrahadoSA avedyasaMvedyapadagatAste'pi / sarvajJabhRtyabhAvAjjainatvaM yAnti bhAvena / / 14 / / candra0 : itthaM zatazaH prajJApito'pi kadAgrahI pUrvapakSaH punarmithyA zaGkate - nanu * yogadRSTyA'pi = yogadRSTiprAptyA'pi, tadabhAve tu guNabhAjanatvaM nAstyevetyapizabdArthaH / OM kathaM guNabhAjanatvam ? nanu he pUrvapakSa ! guNabhAjanatvaM teSAM kimarthaM na syAt ? ityata Aha mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 72 Wo Yu Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Page #102 -------------------------------------------------------------------------- ________________ saXXX SEX XX OF S S ) Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Jian Shuang Shuang Shuang Shuang Shuang Shuang Bei Shuang Shuang Shuang Shuang Shuang )] ja vaparIkSA jIjAjI jA jA jA jA jA jA jA jA jA jA jA jA jA ja * - jainatvaprApti vinA ityAdi / nanu he pUrvapakSa ! jainatvaprApti vinA guNalAbhaH kathaM na syAt ? * * ityAzaGkAyAmAha - dRSTiviparyAsasya = mithyAtvaprayuktasya viparItabodhasya / ___ ata eva = yato mithyAtvaprayukte dRSTiviparyAse vidyamAne guNalAbho naiva sambhavati, meM tasmAdeva kAraNAt uktaM = zrIharibhadrasUribhiH / pAThastu sugama eva / * gAthArtha :- galitAsadgrahadoSAste'vedyasaMvedyapadagatA api sarvajJabhRtyabhAvAd bhAvena jainatvaM yAnti - iti gAthArthaH / ke candra : pUrvapakSa : tame bhale kaho ke yogadaSTinI prApti thavAthI mithyAtvIo guNonA bhAjana bane che. paNa amane e ja nathI samajAtuM ke yogadaSTi dvArA paNa mithyAtvIo zI rIte guNonuM bhAjana bane? na ja bane. kemake jainatvanI prApti vinA = to guNono lAbha saMbhavita ja nathI. jainatvaprApti vinA guNalAbha na ja thAya. tenuM kAraNa e ke ajainadazAmAM = nuM mithyAtvadazAmAM dRSTiviparyAsa = viparItabodha rUpa doSa hAjara hoya che. - mithyAtvadazAmAM viparItabodhane kAraNe guNalAbha nathI thato, mATe ja to * ke zrIharibhadrasUrijIe kahyuM che ke "mithyAtva parama roga che. mithyAtva parama aMdhakAra che. - mithyAtva parama zatru che. mithyAtva ApattionuM sthAna che." AnuM samAdhAna A gAthAmAM Ape che. A gAthArtha : gaLI gayelo che kadAgraha rUpa doSa jemano tevA yogadRSTi pAmelA che ja mithyAtvIo avedyasaMvedyapadane pAmelA chatAM paNa sarvajJanA sevaka paNAne lIdhe bhAvathI je je jainatvane pAme che. Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Sai Se Se Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Sai Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Jia ___ yazo0 : galiAsaggahadosa tti / te labdhayogadRSTayo mithyAtvavanto'vedyasaMvedyapadagatA api tattvazravaNaparyantaguNalAbhe'pi karmavajravibhedalabhyAnantadharmAtmakavastuparicchedarUpasUkSmabodhAbhAvena vedyasaMvedyapadAdhastanapadasthitA api, bhAvena jainatvaM yAnti / Bing Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Yu Qi candra0 : karmavajetyAdi, karmarUpasya vajrasya vibhedena labhyo yo'nantadharmAtmakasya vastunaH paricchedarUpaH sUkSmabodhaH, tadabhAveneti, granthibhedajanyasya samyagdarzanasyAbhAveneti tAtparyArthaH / avedyasaMvedyetyAdi, vedyasaMvedyapadAd yadadhaHstanaM padaM, avedyasaMvedyapadAtmakaM, tatra sthitA api, mahAmahopAdhyAya yazovijayajI viracita parIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 03. Page #103 -------------------------------------------------------------------------- ________________ Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Sai Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Monoconcernmoon dharmaparIkSA * mithyAtvino'pi iti bhAvaH / bhAvena = nizcayataH, antaHpariNAmeneti yAvat / - candraH yogadaSTi pAmI cUkelA mithyAtvIjIvo bhale avedyasaMvedyapadamAM rahelA hoya ja eTale ke tattva-adveSa, tattvajijJAsA, tattvazuzruSA, tattvazravaNa sudhInA guNono lAbha 4 thavA chatAM paNa karmavaja (pranthi) nA vibhedathI meLavI zakAya evA anaMtadharmAtmakavastunA A je bodha rUpa sUkSmabodhano abhAva hovAne lIdhe bhale teo vedyasaMvedyapada karatA nIcenA A padamAM rahelA hoya to paNa teo bhAvathI = nizcayathI = aMdaranA pariNAmathI jainatvane * pAmecha. ("vastu anaMtAtma cha" mevo sUkSmajo5 sabhyatvAne Doya, mithyAtvIna na.) * yazo0 : vedyasaMvedyA'vedyasaMvedyapadayorlakSaNamidaM - vedyaM saMvedyate yasminnapAyAdinibandhanam / padaM tadvedyasaMvedyamanyadetadviparyayAt / / iti / + (yoga.samu.73) asyArthaH - vedyaM vedanIyaM, vastusthityA tathAbhAvayogisAmAnyenAvikalpajJAnagrAhyamityarthaH, candra0 : nanu 'kimidaM vedyasaMvedyapadaM, kiM cAvedyasaMvedyapadamityeva vayaM na jAnImaH, ityata meM * Aha - vedyasaMvedyetyAdi / * yogadRSTisamuccayagAthAnvayArthastvayam - yasmin apAyAdinibandhanaM vedyaM saMvedyate, tat padaM / OM vedyasaMvedyapadam / etadviparyayAd anyad (avedyasaMvedyapadam)-iti / * taTTIkArthastvayam - vastusthityA = paramArthataH, mokSamAzritya vastuni yad heyatvamupAdeyatvaM / meM jJeyatvaM ca, tadarUpeNa tathAbhAvayogisAmAnyena, tathA = granthibhedaprakAreNa ye bhAvayoginaH * = sAkSAd mokSamArgavantaH, na tu samyagdarzanAdikAraNAnAM catasRNAM dRSTInAM yogAd dravyayoginaH, * teSAM sAmAnyaM, sakalairapi samyagdRSTibhiH iti bhAvaH / avikalpajJAnagrAhyaM = na vidyate / vikalpo yasmin, tad avikalpaM, tacca tajjJAnaM ceti avikalpajJAnaM, ekAkArajJAnamiti ke * yAvat, tena grAhyaM iti vedyapadavyAkhyAyA akSarArthaH / * bhAvArthastvayam - jagati triprakArAH padArthA vartante / tatra mokSAnukUlAH sarve padArthAH / / OM sudevasugurusudharmarUpA upAdeyAH, mokSapratikUlAH kudevakugurukudharmastrIbhojanAdayaH padArthA heyAH, OM * sAmanyato na mokSAnukUlAH, na vA mokSapratikUlAH padArthAH kevalaM jJAtuM ucitA dharmAstikAyAdayaH / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita cha 04 ****Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying *******Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ran Page #104 -------------------------------------------------------------------------- ________________ dhamaparIkSA padArthA jJeyAH / tatra mithyAdRzAM granthibhedAbhAvAd eteSu padArtheSu bhinnAkAraM jJAnaM sambhavati / ekasminnaiva sudevAdau padArthe kasyacidupAdeyatvabuddhiH, kasyaciddheyatvabuddhiH, kasyayicca mithyAtvino jJeyatvamAtrabuddhirbhavati / evamanyatrApi bhAvyam / kintu samyagdRzAM sarveSAM mahAtmanAM granthibhedaprabhAvAd upAdeyeSu upAdeyatvasya buddhiH, heyeSu ca heyatvasya buddhiH, jJeyeSu ca jJeyatvasya buddhiH prabhavati / itthaM caite padArthAH sakalairapi samyagdRzairavikalpajJAnagrAhyo bhavantIti sakaleSu padArtheSu yadetat tAdRzAvikalpajJAnagrAhyatvaM varttate, tadeva vedyatvamiti / atra bahu vaktavyaM, kintu saMkSepata idameva ucyate yaduta samyagadRzo jIvA rAgadveSakAraNatvenAnubhUyamAneSu padArtheSu heyatvaM, rAgadveSanAzakatvenAnubhUyamAneSu ca padArtheSu upAdeyatvaM abhyupagacchantyeva / kintu jJAnAvaraNodayAd rAgadveSakAraNeSvapi padArtheSu rAgadveSanAzakatvajJAnAdupAdeyadhIH, rAgadveSanAzakeSvapi padArtheSu rAgadveSajanakatvajJAnAddheyatvadhIsteSAM sambhavatyeva / yadA tu teSAM teSu padArtheSu rAgadveSajanakatvaM rAgadveSanAzakatvaM cAnubhUyate, tadA tu te kramazasteSu padArtheSu heyatvamupAdeyatvaM ca svIkurvantyeveti / evaM tAvadekena prakAreNa vedyapadavyAkhyAyA vivaraNaM kRtam / idaM ca dvitIyena prakAreNa vivaraNam - vastusthityA = paramArthato jJeyatvamAtreNeti yAvat, tathAbhAvayogisAmAnyena, tathA = sakalaghAtikarmakSayeNa ye bhAvayoginaH kevalinaH, teSAM sAmAnyaM = sarvairapi kevalibhiriti yAvat / avikalpajJAnagrAhyaM = "idaM upAdeyaM, idaM heyaM, idaM jJeyaM" ityAdayo ye vikalpAH, tadrahitaM ekAkAraM " idaM jJeyaM" ityetAvanmAtraM jJAnaM, tena grAhyamiti / = ayaM bhAvArthaH - paramArthato na kimapi vastu heyaM upAdeyaM vA varttate / kintu jIvavizeSamAzritya vastuni heyatvamupAdeyatvaM vA kalpyate / tathA hi- yazodAyA rAgakAraNaM vIro yazodAyA heyaH, sa eva vIro'smAkaM zubhapariNateH kAraNaM sannupAdeyaH / itthaM ca vastuni pAramArthikaM heyatvamupAdeyatvaM vA nAstyeva, kintu kalpitamAtrameva / kevalinaH pAramArthikavastujJAnavantaH / tataste sarveSvapi padArtheSu jJeyatvameva jAnanti / na hi strISu " iyaM mama heyA" iti, arhadAdiSu ca "ayaM mamopAdeyaH" ityAdirUpA ca prajJA teSAM prabhavati / kintu sarvANi vastuni te jJeyatvarUpeNa jAnantIti sarveSu vastuSu yat sarvakevalibhirjJeyatvamAtreNa dharmeNa jJeyatvaM anubhUyate, tadeva teSAM mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 75 Page #105 -------------------------------------------------------------------------- ________________ rAjAjakALajI rAjAjaja jaLane dhamaparIkSA mA avedyatvamiti / atrAdhikantu bahuzrutA vidanti / candraH ziSya : A vedyasaMvedyapada eTale zuM? ane vaLI A avedyasaMvedyapada ja eTale zuM? e ja ame jANatA nathI. to prakAza pADavAnI kRpA karazojI. guru : jemAM (padamAM) apAyAdinuM kAraNa vedya saMvedana karAya, te pada vadyasaMvedyapada. ke AnAthI je uchuM hoya te avedyasaMvedya pada - A pramANe yogadaSTisamuccayanI gAthAmAM ja kahevAyeluM che. je gAthAno TIkArtha: vedya eTale vastusthitithI tevA prakAranA bhAvayogI sAmAnya vaDe ja - avikalpajJAnathI grAhya evo padArtha A pramANe TIkAmAM artha karela che. (A TIkAnA be artha amane samajAya che. (1) vastusthitithI = paramArthathI, vastuomAM je heyatva, upAdeyatva, zeyatva rUpa ja tAttvikadharmo paDelA che, tene laIne. tevA prakAranA bhAvayogisAmAnya = granthibheda che thavAthI jeo samyagdarzanarUpI bhAvayogavALA banelA che te tamAma jIvo. ja te samyagdarzanAdirUpa bhAvayoganA kAraNabhUta evI cAradRSTionI prAptivALA dravyayogI ke mithyAtvIo atre levA nathI mATe A pada mUkela che. TuMkamAM tamAma samyaktIo ahIM tathAbhAvayogisAmAnyapadathI levAnA che. avikalpajJAna = vikalpa vinAnuM, bheda vinAnuM, eka ja AkAravALuM jJAna tenAthI ja grAhya je padArtha te vedya kahevAya. { A AkhI vyAkhyAno bhAvArtha A pramANe che ke sAmAnyathI jagatamAM traNa prakAranA ke padArtho che. mokSane anukUla bananArA sudevAdi upAdeya padArtho, mokSane pratikUla bananArA re = kudevAdi heya padArtho ane mokSane anukUla ke pratikUla na bananArA, mAtra jANavA yogya - dharmAstikAyAdi Seya padArtho. che. have mithyAtvIomAM mithyAtva paDyuM hovAne kAraNe eka ja upAdeya vastune koI re = mithyAtvIo potAnI samaja pramANe upAdeya gaNe, koI mithyAtvIo potAnI samaja che A pramANe heya gaNe, koI vaLI mAtra zeya tarIke tene samaje. Ama A padArtho mithyAtvIo ja vaDe to judA judA jJAnothI grAhya bane che. ekAkArajJAnathI grAhya banatA nathI. Shuang Shuang Shuang Pin Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Gui Gui Gui Ban Ban Han Han Han Han Han Han Han Guan Guan Guan Guan Guan Guan Guan Guan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita A 5 Page #106 -------------------------------------------------------------------------- ________________ dhamaparIkSA jyAre samyaktvIo to granthibhedanA prabhAve utpanna thayela sUkSmabodhane kA2Ne upAdeyomAM upAdeyatvanI ane heyomAM heyatvanI buddhivALA ja bane che. tamAma samyaktvIo sudeva, suguru, sudharmane upAdeya ja mAne. strI, dhana vigerene heya ja mAne. eTale jagatanA A badhA padArthomAM samyaktvIonuM heyatvAdinuM jJAna eka ja prakAranuM ekAkAra avikalpa hoya che. eTale A padArtho vastusthitithI = paramArthathI heyatvAdi rUpe A tamAma samyaktvIo vaDe ekAkArajJAnathI grAhya bane che. AvuM grAhyatva e ja te sarvavastumAM rahela vedyatva che. = ***** = = AmAM ghaNuM kahevAnuM hovA chatAM saMkSepamAM eTaluM ja kahIza ke samyaktvIo "je padArtho rAga-dveSanI vRddhi karanArA anubhavAya" tene upAdeya ja mAne. A bAbatamAM koI bheda nathI. paNa kyAreka jJAnAvaraNodayAdi kAraNasara koIka rAgadveSavRddhikAraka padArtha paNa jo samyaktvIne rAgadveSa hAnikAraka samajAya, to e tene upAdeya mAnI le. ema rAgadveSahAnikAraka padArtha paNa jo samyaktvIne rAgadveSavRddhikA2ka samajAya, to e tene heya mAnI le. AvI paristhitimAM eka ja vastumAM samyaktvIonI buddhi paNa judI judI saMbhave kharI. paNa AvuM kyAreka ja thAya. ane vaLI AvuM thavA chatAM eka vAta to nakkI che ke tamAma samyaktvIonuM A jJAna to sarva vastumAM samAna ja che ke je vastu rAgadveSavRddhikAraka bane te heya ja bane. je vastu rAgAdihAnikAraka bane te upAdeya ja bane. ane mATe samyaktvI jIva upAdeya tarIke svIkArelo padArtha paNa jo pAchaLathI rAgadveSavRddhikAraka tarIke anubhavAya to ekapaLamAM tene heya mAnI le che. tema heya tarIke mAnelA padArthamAM rAgadveSahAnikAraka anubhavAtAnI sAthe ja tene upAdeya tarIke svIkArI ja le che. ja mithyAtvIonI bhUmikA AvA prakAranI nathI. teo to pote svIkArelA kudeva, kuguru, kudharmAdimAM rAga-dveSavRddhikArakatAno anubhava karatA hoya to paNa tene heya tarIke svIkAratA nathI. paNa upAdeya mAne che. (juone, bhogavilAsAdinI chUTa ApanArA rajanIzAdine guru mAnanArAo tenA dvArA puSkaLa rAgadveSanI vRddhi pAmatA hoya to ya ene mahAna guru tarIke svIkAre ja che ne ?...) (2) vedyapadanI granthamAM lakhelI vyAkhyAno bIjo artha A pramANe che. vastu sthitithI = paramArthathI, padArthamAM rahelA zaiyatva nAmanA tAttvika dharmane mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita * 00 Page #107 -------------------------------------------------------------------------- ________________ je laIne, tathAbhAvayogisAmAnya = tathA = ghAtikarmano cheda thavAthI je bhAvayogI che - banyA che te tamAma kevalIo. avikalpajJAnagrAhya = "A joya cheevA ekAkArajJAnathI ke grAhya. ahIM bhAvArtha A pramANe che. re koIpaNa vastumAM heyatva ke upAdeyatva dharma tAtvika, pAramArthika nathI. paNa je je jIvavizeSane laIne vastumAM heyatva, upAdeyatva dharmo Ave che. dA.ta. prabhuvIra yazodAnA ra ja rAgAdinuM kAraNa che, mATe prabhuvIramAM yazodAnI apekSAe heyatva che. paNa e ja prabhuvIra ApaNA badhAnA rAgAdinI hAninuM kAraNa banatA hoya to emanAmAM ApaNA ja je badhAnI apekSAe upAdeyatva Ave. Ama heyatva ke upAdeyatva dharmo tAttvika nathI, paNa e para jIvavizeSanI apekSAe AvanArA kAlpanika dharmo che. 4 A ja kAraNasara kevalIo "A strI heya che" "A arihaMta upAdeya che" evI ja nuM heyavAdinI buddhivALA nathI hotA. paNa strI ke arihaMtAdine mAtra zeya tarIke jANe che. A che eTale tamAma vastuo tamAma kevalIo vaDe zeyatva nAmanA dharma vaDe (vastu sthityAre re ja ekAkAravALA (avikalpa) jJAnathI grAhya che mATe te tamAma vastuo vedya kahevAya. 4 ke A rIte vedyapadanI vyAkhyAnuM be rIte vivaraNa karela che. AmAM adhika padArtha to # bahuzruto jANe. Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ran Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying , Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ___yazo0 : saMvedyate=kSayopazamAnurUpaM vijJAyate yasmin AzayasthAne, apAyAdinibandhanaM narakasvargAdikAraNaM stryAdi, tad vedyasaMvedyapadaM nizcitAgamatAtparyArthayoginAM bhvti| anya avedyasaMvedyapadaM, etadviparyayAt-uktalakSaNavyatyayAt, sthUlabuddhInAM bhavati / / candra0 : saMvedyate = kSayopazamAnurUpaM vijJAyate = mithyAtvamohanIyasya / * mandamadhyamatIvrAdibhedabhinno yAdRzaH kSayopazamaH, tadanusAreNa heyatvAdidharmaM puraskRtya jJAyate / vastu, yasminnAzayasthAne = adhyavasAyavizeSe / tacca vedyaM kIdRzam ? ityAha - apAyAdi * ityAdi / athavA tadvastu kena svarUpeNa vijJAyate ? ityAha - apAyAdi ityAdi, - * apAyAdinibandhanatvena rUpeNa vijJAyata ityarthaH / etacca padaM keSAM bhavati ? ityAha - nizcitetyAdi, nizcita AgamatAtparyArtho yaiste, te * na ca te yoginazceti / uktalakSaNavyatyayAt = vedyasya kSayopazamAnurUpasaMvedanAbhAvAd iti mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 8 Page #108 -------------------------------------------------------------------------- ________________ dhamaparIkSA ApanA jIvananI AjIjI mithyAtvinAM hi mithyAtvasya kSayopazama eva nAstIti kutasteSAM tatkSayopazamAnurUpaM heyatvAdisaMvedanaM sambhavediti teSAmavedyasaMvedyapadaM bhavatIti / athavA avedyaM = yadvastu mithyAtvibhirheyopAdeyAdirUpatayA jJAyate, tadeva yadAzayasthAne ra kSayopazamAnurUpyena heyopAdeyatayA vedyate tadavedyasaMvedyapadam / idaM ca padaM sthUlabuddhInAM bhavati / je candraH upara batAvelI (apAyAdi nibaMdhana bhUta) vedya vastu je AzayasthAnamAM - adhyavasAya vizeSamAM mithyAtvamohanIyanA maMda, madhyama, tIvra vigere bhedovALA ja ; kSayopazama pramANe heya, upAdeya tarIke jaNAya te Azaya sthAna vedyasaMvedyapada kahevAya. 4 (A vedya vastuo kevI hoya che? e darzAvavA tenuM svarUpadarzaka vizeSaNa batAve ? e che ke, A vedyavastuo apAyAdinuM kAraNa hoya che. je (athavA "A veghavastuo kSayopazama pramANe jaNAya che" ema kahyuM. paNa kyA re vika svarUpe jaNAya che ? e praznanuM samAdhAna ApavA mATe A vizeSaNa che ke, "A phU te vedyavastuo apAyAdinA kAraNa tarIke = heya tarIke, upAdeya tarIke jaNAya che." huM (samyagdaSTione heyapadArthomAM heyatvanI buddhi thAya e sAcI paNa te buddhinI ? je maMdatA, madhyamatA, tIvratA vigere to rahevAnI ja. mi.mohano kSayopazama jevo hoya, je ke te pramANe te heyatAdinI buddhi maMda, madhyama, tIvra bane. eka samyaktIne strI vigeremAM # je heyatvanI anubhUti thAya, tevI ja tamAmane na thAya paNa ochA-vattA azamAM thAya. ja hA ! strImAM upAdeyatvanI buddhi samyakvIne na pragaTe e kharUM.) praznaH A pada (vedyasaMvedya) kone hoya? TIkAkAra: AvuM vedyasaMvedyapada jeoe AgamamAM tAtparyArthino nizcaya karI lIdho che hoya, tevA yogIone hoya che. [ A sivAyanuM je pada hoya te avedyasaMvedyapada kahevAya. vedasaMvedyapadanuM je lakSaNa je kahyuM teno viparyaya = uMdhApaNuM Ave, eTale te avedyasaMvedyapada banI jAya. (arthAt je mithyAtvIone to mi.mohano kSayopazama ja na hovAthI te kSayopazama pramANe vedyanuM 3 saMvedana teone hovAnuM nathI mATe teone avedyasaMvedyapada kahevAya.) Shuai Tui Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qiang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ban Ban Ban Ban Ban Ban Ban Shuang Shuang Shuang Shuang Shuang Se Se Han Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 09 Page #109 -------------------------------------------------------------------------- ________________ kAkA mAmA nAkhIne pIvAnA dhamaparIkSA | (athavA to avedya = je vastu mithyAtvIo vaDe heya, upAdeyAdi aneka rUpe che ja jaNAtI hoya, te ja je AzayasthAnamAM kSayopazama pramANe heya, upAdeya tarIke vedAtI = kuM hoya te avedyasaMvedyapada.) A avedasaMvedyapada sthUlabuddhivALAone hoya che. ___ yazo0 : kathaM te bhAvajainatvaM yAnti? ityatra hetumAha-sarvajJabhRtyabhAvAt sarvatra dharmazAstrapuraskAreNa tadvaktRsarvajJasevakatvAbhyupagamAt / candra0 : itthaM vedyasaMvedyapadaM avedyasaMvedyapadaM ca vyAkhyAyAdhunA prakRtamAha / tatra etAdRzA * avedyasaMvedyapadagatA api bhAvajainatvaM yAntIti uktam / tatra kazcitpraznayati - kathaM = kena - meM prakAreNa bhAvajainatvaM yAnti ? ityatra hetumAha / ___ sarvatra = sarveSvapi sthAneSu dharmazAstrapuraskAreNa = na tu svamatipuraskAreNeti / * tadvaktR ityAdi, dharmazAstrasya vaktA yaH sarvajJaH, tatsevakatvasvIkArAt / * yataste dharmazAstrANi sarvatra puraskaroti, tataste dhrmshaastrvktsrvjnysevktvsviikaarvntH| * OM yo hi yadvacanaM sarvatra puraskaroti, sa tatsevaka eveti niyamAt / yatazca te sarvajJasevakA:, meM tatasteSAM bhAvajainatvamiti / 4 candraH (A pramANe upAdhyAyajIe prasaMgopAta vedyasaMvedyapadAdinI vyAkhyA batAvI ja phudIdhI. have pAchA mULa vAta para Ave che. temAM ApaNe kahyuM ke avedyasaMvedyapadavALAo paNa bhAva jainatva ne pAme che temAM koIka prazna kare che ke) prazna : teo zI rIte bhAvajainatvane pAme ? upAdhyAyajI kAraNa ke teomAM sarvajJanI sevakatA che. arthAta teo tamAma sthAnomAM , je sarvajJae kahelA dharmazAstrone ja AgaLa karIne pravRtti kare che, potAnI buddhithI nahi. che ane Ama sarvajJanA dharmazAstrono puraskAra karanArA hovAthI teo dharmazAstranA vaktA che che tevA sarvazanA sevakapaNAno svIkAra karI cUkelA che. (e niyama che ke je jenA vacanane huM badhe ja AgaLa kare, te teno sevaka kahevAya. ane Ama teo sarvajJanA sevaka hovAthI re bhAvajainatvane pAme che. bhAvajainano artha ja e ke vItarAgasarvano sevaka.). ***Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Dui Qi Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Biao Xian Han Han Han Han Han Han Han Han Han Han Han Han Han Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi yazo0 : nanvevamucchinnA jainA'jainavyavasthA, bAbairapi sarvairnAmamAtreNa sarvajJAbhyupagamAt / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita cha 80 Page #110 -------------------------------------------------------------------------- ________________ BOKKXXXXXXXXXXXXX dhAparIkSA onl 000000000 0 00000000000000000 teSAmapi jainatvaprasaGgAd, ityatasteSAM vizeSamAha-galitAsadgrahadoSA iti / yeSAMka hyasadgrahadoSAtsvasvAbhyupagatArthapuraskArasteSAM rAgadveSAdiviziSTakalpitasarvajJAbhyupa gantRtve'pi na bhAvajainatvam / yeSAM tu mAdhyasthyAvadAtabuddhInAM vipratipattiviSayaprakArAMze * nAgrahasteSAM mukhyasarvajJAbhyupagantRtvAd bhAvajainatvaM syAdeveti bhAvaH / ra candra0 : vyAkulIbhUtaH pUrvapakSaH prAha - nanu evaM = mithyAdRzAmapi bhAvajainatve 'bhyupagamyamAne ucchinnA = vinAzamApannA jainAjainavyavasthA = "ete jainAH, ete ajainAH" * * iti vyavasthA / kathaM vicchinnA ? ityatra pUrvapakSa eva kAraNamAha - bAripi sarvaiH = * sujainabhinnairapi sarvaiH nAmamAtreNa = "ayaM zaMkaraH sarvajJaH, ayaM viSNuH sarvajJaH" iti zaMkarAdinAmamAtreNa, na tu paramArthataH, paramArthataH zaGkarAdInAmasarvajJatvAt / sarvajJAbhyupagamAt / tatazca teSAmapi = sarveSAmapi jainabAhyAnAM jainatvaprasaGgAt / tathA ca sarveSAM jainatvaprasaGgAt / ko nAmAjainaH syAt ? evaM ca jainAjainavyavasthAyA viccheda eveti / ____ataH = jainAjainavyavasthAlopaprasaGgasambhavAt kAraNAt teSAM = yeSAM sarvajJasevakatva* mabhyupagamyate, teSAM mithyAdRzAM vizeSaM = sarvajJasevakatvaM yeSu nAbhyupagamyate, tebhyo bhedaM Aha galitAsadgrahetyAdi / etadeva spaSTayannAha - yeSAM hyasadgrahetyAdi / hai ayaM bhAvArthaH - dvividhA hi mithyAtvinaH - kadAgrahiNo madhyasthAzca / tatra ye kadAgrahiNaH, * te svAbhyupagatamarthaM pratyakSAdibAdhitaM jJAtvA'pi tameva nirUpayati, kuyuktizataizca poSayanti / * tAdRzArthapraNetAraM ca sarvajJaM ghoSayanti / AtmAnaM ca tAdRzasarvajJasevakaM ghoSayanti / pratyakSAdibAdhitArthapraNetA ca na paramArthataH sarvajJaH, kintu rAgadveSAdiviziSTa eva / tatazca te meM * rAgadveSAdiviziSTe kAlpanikasarvajJatvamevAbhyupagacchanti, tatazca teSAM tAttvikasarvajJAbhyapagantRtvaM nAstIti na te bhAvajainatvaM yAnti / ye tu mAdhyasthyanirmalaprajJAH, te hi "AtmA nitya eva, anitya eva vA" ityAdi * viruddhamataviSayabhUte nityatvAdipadArtha Agrahavanto na bhavanti / kintu "asmAkaM tAvat * OM svakSayopazamAnusAreNa AtmA nitya eva pratibhAti, anitya eva vA pratibhAti / kintu * nAsmAkamasminpadArthe AgrahaH, sarvajJadRSTyA yaH padArthaH pAramArthiko bhavet, sa eva mamApi , abhipretaH" iti vicAravanto bhavanti / ata eva samyakprajJApanAyAM satyAM meM svAbhyupagatArthaparityAge'pi samullAsavanto bhavanti / teSAM tAttvikasarvajJasvIkArAd bhAvajainatvaM * abhavatyeveti / Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAzcAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita cha 81 Page #111 -------------------------------------------------------------------------- ________________ Shuang Lian Sai Sai Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Lian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Fan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang o nnoissonacoconococc00 dharmapazakSA tathA ca pAramArthikasarvajJasvIkAra eva bhAvajainatvam / sa ca na kadAgrahimithyAtvinAM, * kintu madhyasthamithyAtvinAmiti / "kadAgrahimithyAtvino'jainAH, madhyasthamithyAtvinaH / * samyagdRSTyAdayazca jainAH" ityevaM jainAjainavyavasthAsambhavAnna tadvilopApattiriti bhAvaH / yathA hi kazcid bhavAbhinandI bhogalampaTameva kaJcitsAdhuM guruM kRtvA taM sadguruM pratipAdya sarvatra tadvacanapuraskAreNa bhavAnandaM poSayati, na ca tasya tAttvikaM sadgurupAratantryaM, kintu / bhavAbhinanditvapoSaNameva / evaM kadAgrahiNo jIvA rAgadveSakaluSitameva bhagavantaM sarvajJatayA / * matvA sarvatra tadvacanapuraskAreNa nijakadAgrahaM poSayanti, na ca teSAM tAttvikaM sarvajJAbhyupagantRtvaM, * kintu kadAgrahapoSaNameveti na teSAM bhAvajainatvamiti spaSTArthaH / * akSarArthastu bhAvArthAnusAreNa sujJeyaH / navaram - rAgadveSAdItyAdi, rAgadveSAdibhirviziSTaH / * kalpitaH = na tu paramArthiko yaH sarvajJaH, tatsvIkAre'pi iti / mAdhyasthyAvadAtabuddhInAM * = mAdhyasthyavizuddhaprajJAnAM vipratipattiviSayaprakArAMze = "AtmA nitya eva, anitya eva" * ityAdayo yA virUddhA pratipattayaH, tAsAM viSayabhUtau yau prakArau = vizeSaNau nityatvAnityatvarUpau, tadrUpe'ze / tAdRzajJAnaviSaye vizeSyetyAMze AtmAdisvarUpe tu virUddhA pratipattirnAstyeva, . * sarvairapi AtmasvIkArAt / kintu nityatvAdirUpe prakAra eva vipratipattirastIti / candraH pUrvapakSa vAhaA rIte jo avedyasaMvedyapadavALA mithyAtvIone paNa , re bhAvajaina mAnavAnA hoya, to to pachI "A jaina ane A arjuna evI AkhI vyavasthA te ja tuTI paDaze. kemake have to badhA mithyAtvIo = ajaino paNa jaina ja banI gayA. koI che ajaina na rahyuM." * (prazra : HIS ! mithyAtvAmI 59 // 4 srvshn| seva Doya, te. 4 bhAvana bane. ema graMthakAre kahyuM che. to badhA mithyAtvIo jaina banavAnI Apatti tuM zI rIte ? samAve?) ke pUrvapakSa : jaina sivAyanA tamAme tamAma ajaino paNa nAmamAtrathI to sarvajJano ja huM svIkAra kare ja che. (teo bole ja che ke "amArA zaMkara, viSNu sarvajJa che, ane temaNe je je A padArtha kahyo che." Ama teo paNa sarvajJano svIkAra karanArA che ja.) mATe teoe paNa bhAvajaina banI ja javAnA ane eTale koI ajaina bAkI nahi rahe. je upAdhyAyajI : nA. je mithyAtvIo bhAvajainatvane pAme che, teomAM bhAvajainatva nahi pAmanArA mithyAtvIo karatA je vizeSatA che, bheda che te huM tamane batAvIza. A mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 82 Wo Xian Han Han Han Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Han Han Han Han Han Han Han Han Han Han Han Han Han Page #112 -------------------------------------------------------------------------- ________________ dhamaparIkSAmAM gAthAmAM "NitAsAheoSaH" zabda A bheda batAvavA mATe ja che. sAra e che ke jeo mAtra kadAgraha doSanA kAraNe potapote svIkArelA arthano puraskAra karatA hoya, potAnA padArthone kadAgrahathI ja AgaLa karatA hoya, teo to rAgadveSAdithI viziSTa mAtra kAlpanika sarvajJano ja svIkAra karanArA bane che, vAstavika sarvajJano nahi. ane eTale teo AvA kalpitasarvajJane svIkAra karanArA hoya to paNa teomAM bhAvajainatva na Ave. jyAre jeo mAdhyasthyabhAvathI zuddha - nirmaLa = svaccha banelI buddhivALA che. ane mATe ja jeo virUddha mAnyatAnA viSayabhUta prakArAMzamAM Agraha vinAnA hoya che teo mukhya sarvajJanA svIkAravALA hovAthI bhAvajaina bane ja. na Ama kadAgrahI mithyAtvIo bhAvajaina na bane, ajaina ja gaNAya. jyAre madhyastha mithyAtvIo bhAvajaina bane. eTale kadAgrahI mithyAtvIo ajaina ane madhyastha mithyAtvIo tathA samakitI vigere jaina Ama jainAjainanI vyavasthA ghaTI ja jAya che. (jema bhavAbhinaMdIjIva koI bhogalaMpaTa sAdhune ja guru banAve ane pachI badhe te gurunA vacanane AgaLa karIne potAnA bhogo sevI le. ahI e sadgurunI paratatraMtAvALo na kahevAya paNa paramArthathI e bhavAbhinaMditAnA poSaNavALo ja gaNAya. ema kadAgrahIjIvo potAno khoTo padArtha "pratyakSAdithI bAdhita che" ema jANavA chatAM paNa e ja padArthone prarUpe, tene seMkaDo yuktiothI sAco sAbita karavA prayatna kare, ane pote mAnelA sarvajJane AgaLa kare ke "A sarvajJanuM vacana che. mATe Ama ja mAnavuM." have AvA khoTA padArthone kahenAro vyakti sarvajJa na ja hoya. e rAgadveSAdithI yukta ja hoya, kalpita sarvajJa ja hoya. eTale AvA kadAgrahIo tAttvikasarvajJanA svIkAranArA na kahevAya. paraMtu potAnA kadAgrahAdinA poSaka ja gaNAya. jyAre je jIvo madhyastha che ane mATe ja "AtmA nitya che. anitya che" AvI paraspara virudghamAnyatAono je prakArabhUta - vizeSaNabhUta aMza nityatva=anityatva che. (nityatvAdi rUpa prakArAMzamAM ja virUddha mAnyatA che) te aMzamAM AvA jIvono Agraha hoto nathI. teo AvI vicArasaraNIvALA hoya che ke "mane mArA kSayopazamAdi pramANe AtmA nitya (athavA to anitya) jaNAyo che. paNa chevaTe to sarvajJapuruSo je jANatA hoya e ja mArA mATe pramANa che." ane AvI vicAradhArA hovAnA lIdhe ja mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita* 83 Page #113 -------------------------------------------------------------------------- ________________ dharmaparIkSA koI emane samyak rIte samajAve to teo tarata potAnI khoTI mAnyatAne choDI ja de tevI bhUmikAvALA hoya che. AvA jIvo tAttvika sarvajJanA svIkAravALA gaNAya. ane tethI teo mithyAtvI hovAM chatAM bhAvajainatvanA svAmI gaNAya ja.) yazo0 : mukhyo hi sarvajJastAvadeka eva, niratizayaguNavattvena / tatpratipattizca yAvatAM tAvatAM tadbhaktatvamaviziSTameva, candra0 : prakRtapadArthapuSTyarthameva nUtanapadArthanirUpaNAya bhUmikAmAracayanti mahopAdhyAyAH - mukhyo hi = tAttviko hi sarvajJastAvadeka eva na tu aneke, vyaktibhedena anekAnAM sarvajJAnAM sattve'pi sarvajJatvena dharmeNaikatvAt / niratizayaguNavattvena "aya niratizayaguNavAn" iti buddhyA tatpratipattizca = sarvajJasvIkRtizca yAvatAM = yAvatpramANAnAM jIvAnAM tAvatAM tAvatpramANAnAM sarveSAM tadbhaktatvaM sarvajJasevakatvaM aviziSTameva samAnameva / = = = = = candra0 : (prakRtapadArthane puSTa karavA mATe ja navA padArthanuM nirUpaNa karavA upAdhyAyajI bhUmikA banAve che.) mukhya tAttvika sarvajJa to eka ja che, aneka nathI. RSabha, ajita vigere vyaktibhedathI jo ke aneka sarvajJo che. chatAM paNa te badhAmAM sarvajJatA eka ja sarakhI hovAthI e dharmanI apekSAe eka ja sarvajJa kahevAya. (dA.ta. cAra gADha mitro beThA hoya ane bahArathI koIka vyakti eka mitrane gupta vAta karavA Ave ane pelA traNa mitrone dUra karavAnuM kahe tyAre e mitra kaheze ke "ame badhA eka ja chIe. eTale tuM ciMtA karyA vinA je kahevuM hoya te kahe." ahI jema cAreyamAM samAnatA hovAthI ekatvano vyavahAra karAya che. tema vyaktibhedathI aneka sarvajJomAM paNa sarvajJatAdinI dRSTie samAnatA hovAthI mukhya sarvajJa eka ja mAnavAmAM koI virodha nathI.) yazo0 : sarvavizeSANAM chadmasthenAgrahAd, candra0 : nanu niratizayaguNavattvamAtreNa "ayaM niratizayaguNavAn" iti buddhyA sarvajJasvIkAramAtrAt sarvajJabhaktatvaM na yuktam / kintu sa sarvajJaH sAdiranAdirvA ? nityo'nityo vA ? sarvavyApI zarIrAdivyApI vA ? vItarAgaH sarAgI vA ? jagadutpattyAdikarttA tadarttA mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 284 Page #114 -------------------------------------------------------------------------- ________________ ********** dhamaparIkSA mAM " ayaM sarvajJo vA ? ityAdirUpANAM sarvajJagatAnAM anekeSAM vizeSadharmANAM bodhaM kRtvA niratizayaguNavAn sAdirnityAnityaH siddhazilAsthAyI, jagadutpattyAdyakarttA" ityAdi vizeSarUpeNa sarvajJa pratipattiryeSAM bhavati, teSAmeva sarvajJabhaktatvam / mithyAdRzAM tu nAnena prakAreNa sarvajJapratipattiH / tatazca na teSAM sarvajJabhaktatvamityata Aha - sarvavizeSANAM = sAditvAnAditvasarvavyApitvazarIravyApitvAdInAM zatasahasralakSAdhikasaMkhyAnAM chadmasthena = asarvajJena, samyagdRSTinA mithyAtvinA vA agrahAt = abodhAt / re mugdha ! niratizayaguNavattvamAtreNaikenaiva dharmeNa sarvajJapratipattimatAM sarveSAM sarvajJabhaktatvaM asmAbhiH svIkRtam / tacca yadi na tava sammataM, tarhi tvameva vada yaduta kiyadbhidharmaiH sarvajJapratipattimatAM sarvajJabhaktatvam ? na tAvad dvitryAdibhiH, yato bhavatA yathA ekadharmamAtreNa sarvajJapratipattau sarvajJabhaktatvaniSedhaH kRtaH, tathA dvitryAdibhirdharmaiH sarvajJapratipattau api anyena sarvajJatvapratiSedhaH kartuM zakyata eva / itthaM ca sarvajJagatA yAvanto dharmoH, tAvadbhiH sarvairdharmaiH sarvajJapratipattau eva sarvajJabhaktatvamiti abhyupagantuM yuktam / tatazca sarvajJagatAnAM sarvadharmANAM chadmasthena jJAtumazakyatvAt ko'pi chadmasthaH sarvajJabhakto na syAt / sarvajJagatAnAM sarvadharmANAM jJAtA sarvajJa eveti sarvajJasyaiva sarvajJabhaktatvamApannaM bhavata iti naitadyuktam / tasmAnniratizayaguNavattvenaiva ekamAtradharmeNa sarvajJapratipattimatAM sarveSAM sarvajJabhaktatvaM svIkarttumucitamiti / zundra : (pUrvapakSa: "khA (mahAvIra, zaM42, viSNu) niratizayaguNavAn (sarvotkRSTaguNavAna che)" A rIte mAtra eka ja dharma dvArA sarvajJanI pratipatti karanArAne sarvajJano bhakta zI rIte mAnI levAya ? e sarvajJano bhakta to kahevAya ke "A sarvajJa sAdi che ke anAdi ? nitya che ke anitya ? sarvavyApI che ke zarIrAdivyApI ? vItarAga che ke sarAgI che ? jagatanI utpatti vigereno kartA che ke nahI..." vigere sarvajJamAM rahelA tamAma dharmono bodha karIne e rIte sarvajJano svIkAra kare. arthAt A mahAvIra (} zaMkarAhi) "niratizayugagavAnA che, sAhi che, nityAnitya che, siddhazilAnA rahenArA che, jagatanI utpatti vigere karanArA nathI, paNa jaNAvanArA che." AvA sarvajJamAM rahelA je aneka dharmo che, te dharmo dvArA sarvajJano svIkAra kare e ja sAco sarvajJa bhakta hevAya. ja jA mithyAtvIkho to "khA (zaMkara, viSNu vigere) niratizayaguNavAno che." mAtra eTalA ja bodhavALA che. bAkI sarvajJane vize aneka vizeSa dharmonA bodhavALA nathI. kadAca A badhA kAraNosara mithyAtvIo sarvajJanA bhakta na bane. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita 85 Page #115 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang re upAdhyAyajI : ame to ema mAnIe chIe ke "niratizayaguNavALo A sarvajJa) ke ke che." AvA bodha mAtrathI sarvajJanI pratipatti karanAro koIpaNa jIva sarvajJabhakta kahevAya. 4 huM paNa tame tenI nA pADo cho. ane sarvajJamAM rahelA bAkInA vizeSa dharmono paNa bodha jarUrI mAno cho. to ame tamane puchIe chIe ke sarvajJamAM rahelA kula keTalA dharmonI ke pratipatti hoya to te sarvajJabhakta kahevAya ? tame be-cAra-daza dharmonI pratipattithI ja ja sarvajJabhakta mAnavAnI vAta karazo to e ucita nahi gaNAya. kemake jema ame eka * sAmAnyadharmanI pratipattithI sarvajJabhakta mAnavAnI vAta karI ane tame teno niSedha karyo, je che tema tame be-cAra-daza dharmanI pratipattithI sarvajJabhakta mAnavAnI vAta karo to bIjA koI ja ja kahI ja zakaze ke "nA. AnA karatA vadhAre dharmo vaDe sarvajJanI pratipatti hoya to ja = = sarvajJabhakta kahevAya." eTale have ema ja mAnavuM paDe ke "sarvajJamAM jeTalA dharmo rahelA che, e tamAme 2 tamAma dharmono bodha karavA dvArA sarvajJano svIkAra karanAra sarvajJabhakta kahevAya." eTale ja ke have koI tamArI vAtane toDI na zake.) huM paNa muzkelI e thaze ke sarvajJamAM rahelA sarvavizeSadharmono bodha to koIpaNa chabasthane zuM thaI zakavAno ja nathI. (ane eTale koIpaNa chadmastha sarvajJabhakta nahi bane. sarvajJanA sarvadharmono bodha mAtra sarvajJane ja saMbhavI zake eTale mAtra sarvazane ja sarvazano bhakta ke mAnavo paDe. je koIne mAnya na bane. che eTale "A niratizayaguNavALo che" e rIte sarvajJanI pratipatti karanAra koIpaNa # jIva sarvajJabhakta kahevAya ja. ane mATe mithyAtvIo paNa sarvajJabhakta kahevAya. je e khyAla rAkhavo ke jaino "A mahAvIrAdi tIrthakaro sarvajJa che, ane je A niratizayaguNavALA che" e rItanI pratIti karaze. jyAre mithyAtvIo to "A zaMkara, = rAma, viSNu, sarvajJa che ane niratizayaguNavALA che" evI pratIti karaze. paNa A ; 3 mithyAtvIo mAdhyacya pratye ja anurAgI che. ane mATe ja jyAre bhaviSyamAM zaMkarAdinI re asarvajJatAnI pratIti thaze, tyAre temano tyAga karavAmAM A jIvone paLavAra nahi zuM lAge. eTale paramArthathI teo mukhyasarvajJanA ja bhakta gaNAya. dA.ta. koIka jaina ajaina pratimAne tIrthaMkaranI pratimA bhulathI samajI laIne enI puSkaLa bhakti kare to vyavahAramAM bhale e ajainapratimAno bhakta dekhAya. paNa paramArthathI Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita cha 86 Page #116 -------------------------------------------------------------------------- ________________ ************************** dharmaparIkSA to e jainapratimAno ja bhakta gaNAya. mATe ja jyAre ene khabara paDe ke A to "ajainanI pratimA che" to e tarata ja enI pUjAdi choDI de che ne ? eTale zaMkarAdine sarvajJa mAnI ene niratizayaguNavALA mAnanArA mithyAtvIo paNa uparanI bhUmikAmAM hoya to teo mukhyasarvajJanA sevaka ja jANavA.) yazo : dUrAsanAdibhedasya ca bhRtyatvajAtyabhedakatvAditi / candra0 : nanu bhavatu nAma mithyAtvinAM "ayaM sarvajJo niratizayaguNavAn" ityAdirUpeNa sarvajJapratipattiH / tathApi ye caturthAdiguNasthAnavarttinaH, te trayodazaguNasthAnavarttisarvajJasya samIpe varttina iti ta eva sarvajJabhRtyA iti zaGkAyAmAha - dUrAsannAdibhedasya ca = caturthaguNasthAnAdivarttinaH sarvajJAsannAH, mithyAtvinazca sarvajJAd dUravarttinaH" iti yastayordUrAsannadibhedaH, tasya bhRtyatvajAtyabhedakatvAt = mithyAtviSu bhRtyatvajAtyabhAvasyAsaMpAdakatvAditi bhAvaH / yadyapi mithyAtvinaH prathamaguNasthAnavarttitvAt trayodazaguNasthAnavarttisarvajJasakAzAd dUre varttate / tathApi tasya sarvajJasevakatvaM nApagacchati / yadi ca duravarttitvAt tasya sarvajJasevakatvaM apagacchet, tarhi caturthaguNasthAnavarttinaH samyagdRzo'pi paJcamAdigaNasthAyinAmapekSayA sarvajJadUravarttitvAt sarvajJasevakatvaM na syAt / yadi ca samyagdRzo mithyAdRgapekSayA sarvajJasamIpavarttitvAt sarvajJasevakatvaM, tarhi madhyasthamithyAdRzAM kadAgrahimithyAdRgapekSayA sarvajJasamIpavarttitvena sarvajJasevakatvaM nirAbAdhameveti kiM na pazyasi ? / I ******* candra0 : (pUrvapakSa : mithyAtvIo pAse "A sarvajJa niratizayaguNavAna che" e vigere rUpa sarvajJanI pratipatti = svIkAra bhale hoya, to paNa teo sarvajJanA sevaka na kahevAya. kemake teo sarvajJathI ghaNA dUra rahelA che. te A pramANe - sarvajJo te2 - cauda guNasthAnake rahelA che eTale cothA vigere guNasthAnake rahelAo sarvajJanI najIkamAM ja che. jyAre mithyAtvIo to cheka pahele guNasthAnake hovAthI teo sarvajJanA sevaka na kahevAya.) upAdhyAyajI H samyaktvI vigere ane mithyAtvIo A be vacce sarvajJanI najIkamAM hovuM ane dUramAM hovuM e rUpa bheda che kharo. paraMtu e bheda kAMI mithyAtvIomAM sarvajJasevakatvajAtino bhedaka = abhAva sAdhanAra banI zakato nathI. eTale ke e bheda hovA chatAM mithyAtvIo to sarvajJanA sevaka ja kahevAya. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita * 80 Page #117 -------------------------------------------------------------------------- ________________ xxxxxx**********************************XXXXXXXX - dharmaparIkSA (bAkI to samyaktvIo paNa dezaviratidharo vigerenI apekSAe sarvajJathI dUra hovAthI teomAM paNa sarvajJasevakatva na saMbhave. jo teomAM mithyAtvIonI apekSAe samIpavartitva hovAne lIdhe sarvajJasevakatva mAnavAno dAvo karazo, to madhyastha mithyAtvIo paNa kadAgrahI mithyAtvIonI apekSAe to sarvajJanI najIka hovAthI teo paNa sarvajJanA sevaka mAnI ja zakAya che.) yazo0 : taduktaM yogadRSTisamuccaye (zlo0 102 - 109) na tattvato bhinnamatAH sarvajJA bahavo yataH / mohastadadhimuktInAM tadbhedAzrayaNaM tataH / / sarvajJo nAma yaH kazcitpAramArthika eva hi / sa eka eva sarvatra vyaktibhede'pi tattvataH / / pratipattistatastasya sAmAnyenaiva yAvatAm / te sarve'pi tamApannA iti nyAyagatiH parA / / vizeSastu punastasya kArtsnyenAsarvadarzibhiH / sarvairna jJAyate tena tamApanno na kazcana / / tasmAtsAmAnyato'pyenamabhyupaiti ya eva hi / nirvyAjaM tulya evAsau tenAMzenaiva dhiimtaam|| yathaivaikasya nRpaterbahavo'pi samAzritAH / dUrAsannAdibhede'pi tadbhRtyAH sarva eva te / sarvajJatattvAbhedena tathA sarvajJavAdinaH / sarve tattattvagA jJeyA bhinnAcArasthitA api / / na bheda eva tattvena sarvajJAnAM mahAtmanAm / tathA nAmAdibhede'pi bhAvyametanmahAtmabhiH / / iti / candra0 : uktArthapratipAdikaM zAstrapAThaM darzayati - tat = anantaramevoditaM uktaM kathitam / yogadRSTisamuccayagAthAsaMkSepArthastvayam - (1) yato bahavaH sarvajJAstattvato bhinnamatAH na, tataH tadadhimuktInAM = tatsevakAnAM tadbhedAzrayaNaM = sarvajJabhedasvIkAra: "mama sarvajJaH zaGkaraH, tava tu anya:, asmAkaM sarvajJAH parasparaM bhinnAH, bhinnamatAzca" ityAdirUpaH mohaH = ajJAnameva | (2) yaH kazcitpAramArthika eva hi sarvajJaH, sa vyaktibhede'pi sarvatra = sarveSu darzaneSu tattvata eka eva, apAramArthikasarvajJAnAM tu bahutvaM sambhavatyeveti pAramArthika- padamatropAttam / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita * 88 XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX Page #118 -------------------------------------------------------------------------- ________________ dharmaparIkSA anacondamananesamannamoonamnaamannamoona r y a (3) tataH = sarvajJasyaikatvAt yAvatAM jIvAnAM sAmAnyenaiva = niratizayaguNavattva* mAtradharmeNaiva tasya = sarvajJasya pratipattiH = abhyupagamaH, te sarve'pi taM = sarva ApannAH / * = zaraNaM svIkRtAH / iti nyAyagatiH parA = utkRSTA / A (4) tasya = sarvajJasya vizeSastu = sAditvanityatvAdirUpaH sarvaiH asarvadarzibhiH = a chadmasthaiH kAtsnyena = saMpUrNatayA na jJAyate / tena = sarvadharmabodhasambhavAbhAvena kAraNena taMtra = nityatvAdidharmaviziSTaM sarvajJaM ApannaH = zaraNaM svIkRtaH na kazcana = ko'pi / (5) tasmAt = vizeSasarvajJazaraNasvIkArAsambhavAt kAraNAt sAmAnyato'pi = niratizaya* guNatvadharmamAtreNApi yaH = chadmasthaH eva hi enaM = sarvajJaM abhyupaiti / nirvyAjaM = niHsandehaM tenAMzenaiva = na tu sarvAMzenetyevakArArthaH / dhImatAM tulya evAsau itarasarvajJAbhyupagantrA meM saheti shessH| (6) yathaiva = dRSTAntArtho'yaM zabdaH ekasya nRpateH bahavo'pi = na stokA * evetyapizabdArthaH, samAzritAH bhavanti / te sarva eva dUrAsannAdibhede'pi taddhRtyAH / * (7) tathA sarvajJatattvAbhedena = ekasyaiva sarvajJatattvasya sattvena sarvajJavAdinaH sarve abhinnAcArasthitA api = jainazaivasAGkhyAdivibhinnAcArasthitA api, na tu ekaiva AcArasthitA * ityapizabdArthaH, tattattvagAH = sarvajJatattvAnusAriNaH jJeyAH / (8) sarvajJAnAM mahAtmanAM tathA = mahAvIrazaGkarAdirUpeNa nAmAdibhede'pi = * nAmAkRtyAdibhede'pi tattvena = paramArthato na bheda eva / mahAtmabhiH etad bhAvyam / a yandra0 : (752 mtaave|| arthana 04 athana 42 // 2 ||25||paave cha ) eka yogadRSTisamuccayamAM kahyuM che ke - (1) je kAraNathI ghaNA badhA sarvajJo (paNa) paramArthathI ja E judAjudA matavALA nathI. tethI tenA adhimuktionu = sevakonu sarvajJanA bhedanuM svIkAra - (te sarvajJa judA, temanI mAnyatA judI) ajJAna che. (2) je koI sAco sarvajJa hoya, (khoTA to ghaNA ya hoya) te vyaktibheda hovA chatAM paNa paramArthathI to sarvadarzanomAM eka ja hoya. = (3) sarvajJa eka ja hovAnA kAraNe jeTalA jIvonI pAse sAmAnyathI ja A (niratizayaguNavALA tarIke te) sarvajJano svIkAra haze, te badhA ja jIvo te sarvajJanA zaraNane pAmelA thAya. A zreSTha nIti che. Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying * Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Sai Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita cha 89 Page #119 -------------------------------------------------------------------------- ________________ jIjAjI jAjA rAjarAjA jA jA jA jA jA jA jA jA jA jA jA jA jA jA dharmaparIkSaNa ke (4) bAkI sarvajJanA (sAdita, nityatvAdi) vizeSo to badhA chadmastho vaDe saMpUrNapaNe ja ke jANI zakAtA nathI. te kAraNathI vizeSadharmovALA sarvajJane pAmelo to koI nahI thAya. 6 (5) te kAraNathI (vizeSadharmayukta sarvazane pAmelo koI na hovAnA kAraNe) ja je ke koIpaNa jIva sAmAnyathI paNa (= niratizayaguNavALA tarIke paNa) A sarvajJane svIkAre , kare che, niHsaMdeha paNe te aMza vaDe ja te jIva buddhimAnone to (bIjA sarvajJasvIkAra karanArA re samyagdaSTio vigerenI sAthe) samAna ja che. (arthAt buddhimAno A jIvane bIjA sarvajJasvIkartAo jevo ja mAne che.). 6 (6) jema eka ja rAjAnA ghaNA ya Azrito hoya ane te badhA ja dUra-najIka A vigereno bheda hovA chatAM rAjAnA sevaka gaNAya. (7) tema sarvajJatvano bheda na hovAthI eka ja sarvajJa hovAthI badhA sarvajJavAdIo che 2 (jaina, zaivAdino) judAjudA AcAramAM rahelA hovA chatAM paNa sarvajJatattvane anusarelA huM ja jANavA. huM (8) sarvajJa mahAtmAo vacce nAma, AkRti vigereno bheda hovA chatAM paNa paramArthathI je bheda nathI. mahAtmAoe A vAta ciMtavavA jevI che. ___ yazo0 : na ca pareSAM sarvajJabhaktarevAnupapattiH, teSAmapyadhyAtmazAstreSu citrAcitravibhAgena bhaktivarNanAt, saMsAriNAM vicitraphalArthinAM nAnAdeveSu citrabhaktarekamokSArthinAM caikasmin meM * sarvajJe'citrabhaktyupapAdanAt / candra0 : nanu mithyAtvinaH kiM sarvajJapratipattiH sambhavati ? yena teSAM sarvajJabhaktatvaM syAt ? ityAzaGkAyAmAha - na ca pareSAM sarvajJabhaktereva = AstAM tAvatsarvajJabhaktyabhAvAt . OM sarvajJasevakatvAnupapattiH, prathamaM tu sarvajJabhakterevetyevakArArthaH / anupapattiH = aghaTamAnatA / he pUrvapakSa ! "pareSAM sarvajJabhaktireva na ghaTate ? kutastarAM tayA teSAM tadbhaktatvam" iti se * bhavatA na vAcyam / kimarthaM na vAcyam ? ityatra kAraNamAha - teSAmapi = na kevalaM samyagdRzAmeva, api tu mithyAtvinAmapi ityapizabdArthaH / citrAcitretyAdi / nanu citrAcitrabhaktivarNanamAtrAtteSAM sarvajJabhaktiH kathaM siddhyate ? ityatazcitrA - citrabhaktitAtparyArthamAha - saMsAriNAM vicitraphalArthinAM = somymvrunnkuberaadimahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 90 / Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Xi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Han Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Zhang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qiang Page #120 -------------------------------------------------------------------------- ________________ e dhamaparIkSA jIjAjInA pAkanI kALajI rAjInAmAnI jA jA jA janaka * sthAnaprAptyAdirUpANi yAni vicitraphalAni, tadIpsUnAM nAnAdeveSu = somayamavaruNakuberAdideveSu / citrabhakteH = bhinnabhinnaprakArAyA bhakteH upapAdanAd iti padena sahAsyAnvayaH karttavyaH / ekamokSArthinAM ca = eka eva yo mokSastatspRhAvatAM ca ekasminsarvajJe acitrabhaktyupapAdanAt meM = virUpAyA : 3559natti ! * idamatra tAtparyam - somayamavaruNakuberAdisthAnaprAptyarthaM somAdidevAnAM bhaktiH karttavyA / teSAM ca devAnAM tatsthAnAnAM ca parasparaM bhinnasvarUpatvAt teSAM bhaktirapi bhinnaprakAraiva bhvti| na hi yAdRzI bhaktirlakSarUpyakArjanAya vaNijAdeH kriyate, tAdRzI bhaktireva rAjyaprAptyAdyarthaM / rAjJaH kriyate, kintu bhinnarUpaiveti / * kintu mokSepsUnAM tu ekasminsarvajJa eva bhaktiH pratipAditA / tatazca ekasyaiva mokSasya * sAdhanArthaM ekasyaiva sarvajJasya bhakteH upapAdanAd jJAyate yaduta vyaktibhede'pi sarvajJa eka ev| * yadi ca sarvajJA bhinnAH syuH, tarhi teSAM bhaktirapi vicitrA syAt / na ca sA tathA, tatazca * * sarvajJabhaktarekavidhatvapratipAdanAt sarvajJasyaikatvaM siddhyatIti bhAvaH / - candraH (pUrvapakSaH are, upAdhyAyajI ! mithyAtvIo sarvajJabhaktivALA hovAthI te - teo sarvajJanA bhakta che, e vAta to dUranI che. pahelI vAta to e ke mithyAtvIomAM sarvajJabhakti ja kyAM ghaTe che. tamane evuM kahyuM ja koNe ? ke mithyAtvIomAM paNa sarvajJabhakti hoya che ?) te upAdhyAyajI : adhyAtmazAstromAM mithyAtvIone paNa citra ane acitra ema be je prakAre bhakti hovAnuM varNana karela che. e uparathI samajAya che ke mithyAtvIone paNa # sarvajJanI bhakti saMbhave che. 4 (pUrvapakSa : vAha ! tame amane ullu banAvavA mAMgo cho? mithyAtvIomAM citra ane acitra bhakti banAvI. enA uparathI mithyAtvIone sarvajJabhakti zI rIte siddha che Shi Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Fan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zheng Shou Zheng Nong Nong Nong Nong Shuang Shuang Shuang Huo Lai Han Han Han Han Han Han Han Han Han Han Se ke thAya ?) na upAdhyAyajI : adhyAtmagranthomAM mithyAtvIone citra-acitra bhakti AvI rIte re ghaTAvI ApI che ke je somadevanuM sthAna, yamadevanuM sthAna, varUNa ke kubera devanuM sthAna huM vigere jAtajAtanA phaLonI IcchAvALAo hoya teo te te devane vize bhakti kare. (have re ke A badhA devo ane devonA sthAno eka sarakhA nathI. eTale nIcalA sthAna mATe ? je nIcalAdevanI bhakti nIcalA prakAranI hoya. upalA sthAna mATe upalAdevanI bhakti vadhu ja mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 91 Page #121 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying onomoooooooo ooooooo dharmaparIkSA je sArA prakAranI hoya. Ama sthAnabhedane lIdhe te te bhinnadevonI bhakti paNa judA judA ne je prakAranI ja hoya. AvI vyaktine citrabhakti kahevAya.) ja jyAre eka mAtra mokSarUpI eka ja phaLanI IcchAvALA hoya temaNe mokSanA svAmI che X evA sarvajJane vize eka ja prakAranI (acitra) bhakti karavAnI hoya che. (mokSa eka che A ja prakArano che, eTale temanA svAmIo aneka hovA chatAM badhA svarUpathI eka ja che. che ane mATe ja temanI bhakti paNa eka ja prakAranI batAvI.) mu jo badhA sarvajJo judA judA prakAranA hota, to mokSa mATe te te devonI bhakti paNa ke judA prakAranI batAvata. paNa evuM to nathI. mATe ja mAnavuM paDe ke sarvajJa eka ja che. je che eTale ja tenI bhakti eka prakAranI che. saMsArI devo aneka che eTale temanI bhakti ke = paNa aneka prakAranI che. a yazo0 : tathA ca hAribhadraM vacaH (yogadRSTi. 110-112)* citrAcitravibhAgena yacca deveSu varNitA / bhaktiH sadyoga(zaivayoga)zAstreSu tato'pyevamidaM meM sthitam / / saMsAriSu hi deveSu bhaktistatkAyagAminAm / tadatIte punastattve tadatItArthayAyinAm / / citrA cAdyeSu tadrAgatadanyadveSasaGgatA / acitrA carame tveSA zamasArA'khilaiva hi / / Wo Yao Sai Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Lang Lang Lang Lang Lang Lang Lang Lang Han Se Se Qi Zhang Gen Qiu Qiu Qiu Han Han Han Han Han Han Han Se Se Se Qi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Pin Xian Shuang Shuang Shuang Shuang Shuang Shuang Shuang meM iti / candra0 : citrAcitrabhaktipradarzakaM zAstrapAThaM pradarzayati - tathA ca hAribhadraM = - haribhadrasUrisambandhi / yogadRSTisamuccayagAthAsaMkSepArthastvayam - meM (1) yacca sadyaugazAstreSu deveSu citrAcitravibhAgena bhaktirvarNitA, tato'pi = * etasmAdapi kAraNAt, kiM punaH pUrvoktAt kAraNAt idaM = vipratipattiviSayaM sarvajJasyaikatvaM hai evaM = sarvajJasyaikatvarUpameva sthitaM = nizcitam / (2) tatkAyagAminAM = somayamAdisaMsAridevanikAyagAminAM saMsAriSu deveSu = somAdiSu meM bhaktiH bhavati / tadatItArthayAyinAM = saMsArAtIto yo'rtho mokSaH, tadgAminAM punaH tadatIte meM * tattve = saMsArAtIte tattve sarvajJasvarUpe bhaktirasti / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 92 Page #122 -------------------------------------------------------------------------- ________________ * dharmaparIkSADaro a (3) AdyeSu = saMsArideveSu eSA = bhaktiH tadrAgatadanyadveSasaGgatA = iSTasthAnarAgA-3 niSTasthAnadveSuyaktA citrA = anekaprakArA bhavati / carame tu = sarvajJatattve tu akhilaiva hi * eSA = sampUrNA'pi bhaktiH zamasArA, na tu aMzenApi zamasAratvarahiteti / # candrava: (citrAcitra bhakti dekhADanAra zAstrapATha batAve che ke, zrIharibhadrasUrijIe je yogadaSTisamuccayamAM kahyuM che ke (1) vaLI devone vize citra ane acitra vibhAgathI che - bhakti je varNavAyelI che, tenAthI paNa sarvajJa eka hovAno padArtha e ja rIte sthita thAya ja cha. (sAyo sAlita thAya che.) (2) saMsArI devonI nikAyamAM janArAonI saMsArI devone vize bhakti hoya che. je ke jyAre saMsArathI atIta evA mokSamAM janArAonI saMsArathI atIta evA sarvajJatattvane je vize bhakti hoya che. (3) saMsArIhavAna vize yA mastiSTa saMsArIvo (mane ten| sthAnamai) 2 // zuM tathA te sivAyanA aniSTa saMsArI devo (ke tenA sthAna) mAM dveSathI yukta judA judA zuM prakAranI hoya che. jyAre sarvajJane vize A bhakti AkhIya zamapradhAna eka prakAranI ja ka hoya che. (lezathI paNa zamapradhAnatA vinAnI nathI hotI.) Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ying Ying Ying Ying Ying Shuang Shuang Shuang Shuang Zhang ) Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang )] Lai Lai Lai Lai Mai Mai Mai Mai Shuang Shuang Xxxxxx **Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ___ yazo0 : prApyasya mokSasya caikatvAt tadarthinAM guNasthAnapariNatitAratamye'pi na mArgabheda iti tadanukUlasarvajJabhaktAvapyavivAda eva teSAm / ma candra0 : mahopAdhyAyAH padArthAntaraM darzayanti - prApyasya = prAptumiSTasya mokSasya ca ekatvAt = ekarUpatvAt tadarthinAM = madhyasthamithyAtvinAM samyagdRSTyAdInAM ca * *guNasthAnapariNatitAratamye'pi = prathamacaturthAdisthAnavatitvena tadunasAripariNAmasya bhinnatve'pi * * iti bhAvaH / na mArgabhedaH = na mokSamArgabhedaH iti = mokSamArgabhedAbhAvAt OM tadanukUlasarvajJabhaktAvapi = mokSAnukUlA mokSamArganukUlA vA yA sarvajJabhaktiH, tasyAmapi, mokSamArgastAvadavivAdo'styevetyapizabdArthaH / avivAda eva teSAM = madhyasthamithyAtvinAM 1 samyagdRSTyAdInAM ca / * ayaM bhAvaH - pATaliputrAnusAriNi ekasminmArge kazcit pATaliputrAt paJcayojanaM dUre a * varttate / kazcittu paJcazataM yojanaM tasminneva mArge pATaliputrAd dUre varttate / paraM dvayorapi pATaliputra meM eva gantavyamiSTaM yadi bhavet, tarhi pATaliputrAsannadUravartitvena tayorbhede'pi teSAM mArgastu eka XXX XXX X meM mahAmahopAdhyAya yazovijyajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 4 93. Page #123 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Yu mArA jIjAbAja rAjA jA jA jA jA jA jA jA jA jA jA jA jA ja dharmaparIkSAnuM * eva / ata eva pATaliputraprAptyanukUlatanmArgacalanarUpAyAM kriyAyAmapi na tayoH parasparaM * * vivAdaH / na hi eko'pi vadati yathA "pATaliputragamanArthaM asminmArge na gantavyam" ityaadi| evaM madhyasthamithyAtvinAM samyagdRSTyAdInAM ca mokSa eva iSTaM gantavyasthAnamasti, tau ca / * zamapradhAnapariNatirUpa ekasminneva mokSamArge varttate / paraM samyagdRSTyAdayo mokSAsannAH, * * mithyAdRSTyastu mokSAdUravartinaH / tathA'pi mArgasyaikatvAd mokSAnukUlAyAM sarvajJabhaktau / * mokSamArgAnukUlAyAM vA sarvajJabhaktau tayovivAdo nAstyeveti / - candraH madhyastha mithyAtvI ke samyakvIo je mokSa meLavavA mAMge che, te eka ja ja che. ane mATe mokSArthI evA teomAM pahelA-cothA vigere guNasthAnane lIdhe pariNAmano je bheda = taratamatA hoya to paNa teono mArga to eka ja rahe che. mArga beyano judo judo ke je paDato nathI. (kemake jyAM javAnuM che, te sthAna beyanuM eka che.) ane eTale ja e mokSane 2 ke mokSamArgane anukUla evI sarvazabhaktimAM paNa teonuM paraspara vivAda na ja hoya. (pATaliputra javA IcchatA be mitromAMthI eka mitra pATaliputrathI pAMca yojana dUra kare che. bIjo mitra e ja rastA upara pAMcaso yojana dUra che. ahIM benuM ISTa sthAna eka ja che ja hovAthI bhale teo pATaliputrathI najIka-dUra hoya to paNa beyano mArga to eka ja rahe. huM ane eTale e pATaliputraprAptine ke te mArgane anukUla evI te mArga upara cAlavAnuM je vigere rUpa pravRttimAM te beyane jhaghaDo na ja hoya. "pATaliputra javA mATe A raste na ja cAlavuM." evuM bemAMthI ekeya na ja bole. che ema, madhyastha mithyAtvI ane samyasvI vigere jIvo eka ja mokSamAM javAnI ke { IcchAvALA hovAthI mokSa mATeno temano zamapradhAna pariNatirUpa mokSamArga to eka ja ja rahe che. ane eTale mokSa ke zamapradhAnapariNatine anukUla evI sarvajJanI bhaktimAM paNa ke teono vivAda na ja hoya te spaSTa che.) Se Se Se Han Han Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Fan Shuang Shuang Shuang Shuang Shuang Die Yu Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Yu Yu Yu Yu Yu Hong Hu yazo: 3C/ 2 (yovRSTi. 227-223) - prAkRteSviha bhAveSu yeSAM ceto nirutsukam / bhavabhogaviraktAste bhavAtItArthayAyinaH / / eka eva tu mArgo'pi teSAM zamaparAyaNaH / avasthAbhedabhede'pi jaladhau tIramArgavat / / saMsArAtItatattvaM tu paraM nirvANasaMjJitam / taddhayekameva niyamAcchabdabhede'pi tattvataH / / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita ke 94 Page #124 -------------------------------------------------------------------------- ________________ *************************************************************** dharmaparIkSA sadAzivaH paraMbrahma siddhAtmA tathAteti ca / zabdastaducyate'nvarthAdekamevaivamAdibhiH / / I tallakSaNAvisaMvAdAnnirAbAdhamanAmayam / niSkriyaM ca paraM tattvaM yato janmAdyayogataH / / jJAte nirvANatattve'sminnasaMmohena tattvataH / prekSAvatAM na tadbhaktau vivAda upapadyate / / sarvajJapUrvakaM caitanniyamAdeva yatsthitaM / Asanno'yamRjumArgastadbhedastatkathaM bhavet / / iti / candra0 : " teSAM sarvajJabhaktau avivAdameva" iti zAstrapAThapradarzanena prakaTayanti mahopAdhyAyAH-uktaM cetyAdi / yogadRSTisamuccayagAthAsaMkSepArthastvayam - -- (1) yeSAM mahAtmanAM mithyAdRSTyAdInAM cetaH citaM iha saMsAre prAkRteSu : zabdarUparasagandhasparzAdirUpeSu bhAveSu = padArtheSu nirutsukaM = niHspRhaM bhavabhogaviraktAste bhavAtItArthayAyinaH mokSagAminaH / = = = = = (2) teSAM mokSagAminAM mithyAdRSTyAdInAM zamaparAyaNo mArgaH mokSamArgaH avasthAbhedabhede'pi = avasthAbhedAt kathaJcitteSAM jIvAnAM parasparaM bhede'pi, avasthAbhedazca spaSTa eva / jaladhau tIramArgavad eka eva / prathamacaturthAdiguNasthAnaprayuktaH prasiddhaM hi nirvANasaMjJitaM paraM saMsArAtItatattvaM zabdabhede'pi tattvato (3) tad hi niyamAd ekameva / = = (4) zabdabhedamevAha - sadAziva: paraMbrahma siddhAtmA tathAtA iti caivamAdibhiH zabdaiH anvarthAt = vyutpatyarthAt ekameva tad ucyate / (5) "anvarthAdekameva nirvANatattvamatrocyate" ityetatkathaM ghaTate ? iti zaGkAyAmAha - tallakSaNAvisaMvAdAt = nirvANalakSaNasya prakRtazabdArtheSu ghaTamAnatvAd yuktamevoktaM yaduta anvarthAdekameva nirvANatattvaM taiH zabdairucyata iti / nanu kathaM nirvANalakSaNasyaiteSu zabdacatuSTyArtheSu api saMvAdaH ? ityata Aha janmAdyayogato nirAbAdhaM anAmayaM niSkriyaM paraM tattvaM ca tasmAt tannirvANameva sadAzivaparabrahmasiddhAtmAtathAtAzabdairucyate, na tvanyaditi / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 95 yato - Page #125 -------------------------------------------------------------------------- ________________ dharmaparIkSA (6) asaMmohena = saMmUdhatArahitena vothena tattvataH paramArthataH, na tu kalpanAmAtreNa asmin nirvANatattve jJAte sati prekSAvatAM = matimatAM tadbhaktau = nirvANabhaktau, vivAdo na upapadyate / ******* = = (7) etacca nirvANaM ca yat yasmAtkAraNAt niyamAdeva sarvajJapUrvakaM, na hi asarvajJasya nirvANaM sambhavatIti, sthitau maryAdAyAM satyAM ayaM sarvajJaH Asanno RjumArgaH = nirvANasamIpavarttI saralo nirvANamArgaH, tat = tasmAtkAraNAt tadbhedaH sarvajJabhedaH kathaM bhavet ? / na hi lakSyasyAsannavarttino mArgasya bhedo bhavatIti / = = = candra0 : 'teone (madhyastha mithyAtvI tathA anya dRSTione) sarvajJanI bhaktimAM avivAda ja che' e vastune zAstrapAThanA pradarzanavaDe mahopAdhyAyajI pragaTa kare che. yogadRSTisamuccayamAM kahyuM che ke -- (1) je mithyAtvI vigere mahAtmAonuM citta zabdarUpAdi prAkRta (=prakRtijanya) bhAvomAM utsukatA rahita che. saMsAranA bhogathI vairAgya pAmelA teo saMsArAtIta artha = mokSamAM janArA hoya che. (2) mokSagAmI te jIvono zamapradhAna = zamamAM tatpara evo mokSamArga avasthAbhedathI bheda hovA chatAM paNa samudramAM kinArAnA mArganI jema eka ja che. (mokSagAmI jIvomAM koIka mithyAtvInI avasthAmAM che. koIka samyagdarzanAdinI avasthAmAM che. Ama avasthAbhedathI te mokSagAmI jIvomAM paNa bheda to paDe ja. paNa tema hovA chatAM ya te badhAno zamapradhAna mokSamArga to eka ja rahevAno. jema samudramAM kinArA tarapha jaI rahelA vahANo AgaLa-pAchaLa hovA chatAM (avasthAbheda) badhAno kinArA tarapha javAno mArga to eka ja hoya che.) (3) saMsArAtItatattva e nirvANanAmavALuM zreSTha tattva che. zabdono bheda hovA chatAM paNa te nirvANatattva paramArthathI to avazya eka ja che. (4) sadAziva, parabrahma, siddhAtmA ane tathAtA vigere zabdo vaDe vyutpatti arthathI to eka ja te nirvANatattva kahevAya che. (rUDhithI bhale dareka matavALA pota- potAnA svataMtra mokSAdi padArtho batAvatA hoya. paNa A badhA zabdono jo vyutpatti artha vicAro, to e badhA ja arthomAM nirvANa ja AvI paDaze.) mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita * 96 ******************* Page #126 -------------------------------------------------------------------------- ________________ ******* dharmaparIkSA (5) ("A badhA zabdothI eka ja nirvANatattva ja sUcavAya che" ema zI rIte kahI zakAya ?) nirvANanA lakSaNano A cAreyanA arthomAM visaMvAda na thato hovAthI A cAreya zabdo vaDe nirvANa ja kahevAya che. (dA.ta. hindumAtArUpa pazu, lakSmInA gharanI janmadAtrI mAtA, buddhivardhakadUdhadAtA... A zabdo koI vApare. to ema kahI zakAya ke A badhA zabdo dvArA gAya nAmano eka ja padArtha jaNAvAya che. kemake hindumAtArUpa pazumAM gAyanA sAsnAvattvalakSaNano samanvaya thAya che. ema lakSmInA ghara rUpa chANane janma ApanAra vyaktimAM paNa gAyanuM lakSaNa ghaTe che. buddhivardhaka dUdhane ApanA2 padArthamAM paNa gAyanuM lakSaNa ghaTe ja che. mATe A traNeya zabdo vaDe gAya ja sUcavAya che. ema sadAzivAdi zabdonA je vyutpatti-artha karAya che, te tamAma arthomAM ApaNe mAnela nirvANanu lakSaNa saMgata thatuM hovAthI A badhA zabdo vaDe vyutpatti-artha dvArA nirvANa ja jaNAvAya che. ema phalita thAya che.) (prazna : paNa nirvANanA lakSaNano A zabdonA arthomAM avisaMvAda che, ema tame kayAM AdhAre kaho cho ?) uttara : je kAraNathI A nirvANamAM janma, maraNa, ghaDapaNAdino yoga na hovAne lIdhe A nirvANa AbAdhA vinAnuM, Amaya = roga vinAnu, niSkriya ane utkRSTa tattva che. mATe tenuM lakSaNa sadAzivAdi zabdonA arthamAM ghaTI ja jAya che. (6) saMmoha vinAnA jJAna vaDe paramArthathI = sAcI rIte A nirvANatattva jaNAI jAya, to pachI buddhimAnone tenI bhaktimAM vivAda na saMbhave. (kemake enI bhakti eka ja prakAranI hoya. zamapradhAna pariNati.) = (7) ane A nirvANa = mokSa je kAraNathI "niyamA sarvajJapUrvaka ja hoya che" (paNa sarvajJa thayA vinA mokSa na ja thAya) evI sthiti maryAdA hote chate A sarvajJa e nirvANano sauthI najIkano saraLa mArga che. te kAraNathI te sarvajJarUpa mArgano bheda zI rIte hoya ? (pATalIputranA daravAjAnI eka ja DagalA pahelAno mArga e pATalIputrano sauthI najIkano sIdho mArga kahevAya, have e to eka ja hoya ne ? enA vaLI be bheda zI rIte paDe ? ghaNA dUra rahelA mArgo hajI judA judA hoya. paNa chevaTe pATalIputranI sauthI najIkamAM to eka ja mArga hoya. ema sarvajJa e mokSano sauthI najIkano mArga che. mATe mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 97 Page #127 -------------------------------------------------------------------------- ________________ temAM bheda = sarvajJo judA judA prakAranA hovA e saMbhavita nathI.) a yazo0 : nanu dezanAbhedAnakaH sarvajJa iti sarveSAM yoginAM naikasarvajJabhaktatvamiti A ve? OM candra0 : pUrvapakSo madhyasthamithyAdRSTInAM jainAnAM ca sarvajJasya bhedaM prasAdhayituM prayatate- nanu / * dezanAbhedAt = sAGkhyamatAbhimatasarvajJasya kapilasya "AtmA nityo niSkriyaH" ityAdirUpA , * dezanA, bauddhAbhimatasarvajJasya buddhasya "sarvaM kSaNikamiti kRtvA''tmA'pi kSaNikaH" iti meM *dezanA, jainAbhimatavItarAgasarvajJasya "AtmAdayaH sarve padArthA dravyArthato nityAH, * paryAyArthatazcAnityAH" ityAdirUpA dezanA / itthaJca tattatsarvajJAnAM parasparaM vibhinnAyA dezanAyA hai meM dRzyamAnatvAd na ekaH sarvajJaH / yadi hi eka eva sarvajJaH syAt, tarhi kathaM parasparaM virUddhAM se * dezanAM dadyAt ? na hi sAmAnyo'pi vidvAn svayameka eva parasparaM viruddhAM dezanAM dadAti, tarhi - * sarvajJAnAM tu kA vArtA ? tathA ca sarveSAM yoginAM = mitrAdidRSTInAM mithyAtvinAM sthirAdidRSTImatAM se samyagdRzAM ca naikasarvajJabhaktatvaM = na mukhyasarvajJabhaktatvaM, kintu parasparaM viruddhamatavatAM / * bhinnAnAM sarvajJAnAM bhaktatvamiti / tathA ca mithyAdRzAM mukhyasarvajJAbhaktatvAd bhAvajainatvaM * duuraapaastmeveti| ja candra : pUrvapakSa : (A rIte tame mithyAtvIoe mAnelA zaMkara, buddha vigere A sarvajJo ane jainoe mAnelA vItarAga mahAvIra vigere sarvajJo eka ja che ema sAbita ke zuM karyuM. paraMtu amane A barAbara lAgatuM nathI. enuM kAraNa e ke jo e badhA eka ja hoya, e to emanI dezanA judIjudI = paraspara virUddha zA mATe hoya? eka ja vyakti paraspara para virUddha nirUpaNa kare kharo? ane eya pAchA sarvajJo AvuM nirUpaNa kare ? ? juo ! sAMkhanA sarvajJa kahe che ke "AtmA nitya che, niSkriya che... " bauddhonA ke A sarvajJa kahe che ke "badhuM ja kSaNika che, mATe AtmA paNa kSaNika che", jainonA sarvajJa kahe che e che ke "tamAme tamAma vastuo dravyanI apekSAe nitya ane paryAyanI apekSAe anitya Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Wo Zhong Mai Mai Mai Mai Mai Mai Mai Mai Shuang Shuang Shuang Shuang Huo Han Han Han Han Han Han Shuang Shuang Shuang Shuang Huo Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lai Mai Mai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yi Shuang Shuang Shuang Shuang Shuang Shuang Ling Han Han Han Han Han Han Han Han Han Ying Han Han Han Han Han Han Xi Xian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qiu Sai Biao Xi Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang ke have A badhA nirUpaNo cokhkhA paraspara virUddha dekhAya ja che.) Ama sarvajJonI dezanAmAM bheda = virodha hovAthI sarvajJa eka nathI, paNa judA judA che. ane eTale ja = mithyAtvIo ane samakitI vigere jIvo vigere badhA yogIo eka sarvajJanA bhakta mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita cha 98 che Page #128 -------------------------------------------------------------------------- ________________ Shuang Lian Yi Yi Yi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yi Shuang Shuang Lian Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Gui ja dharmaparIkSA jIjAjI jAjaramAna jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jAnu te banI zakatA nathI. (ane mATe "mithyAtvIo sarvazabhakta hovAthI bhAvana che" e ja = vAta paNa uDI jAya che.) ___ yazo0 : na, vineyAnuguNyena sarveSAM dezanAbhedopapatteH, candra0 : mahopAdhyAyAH samAdadhati - na, vineyAnuguNyena = ziSyAnukUlatvena, ziSyahitamAzrityeti yAvat, sarveSAM = kapilabuddhavItarAgAdInAM dezanAbhedopapatteH = * sarvajJAnAmektve'bhyupagamyamAne'pi dezanAbhedasya yuktisaGgatatA siddheH / tathA ca yathA eka eva / * vaidya ekasminnapi roge bhinnabhinnarogiNa Azritya bhinnAni auSadhAni prayacchatyeva, tatra rogINAM prakRtireva kAraNam / yathA rogiNo hitaM bhavet, tathA auSadhadAnameva vaidyasyocitam / tatazcaikasminnapi - * roge kasyaciddharitakIdAnena kasyacid gomUtradAnena kasyacicca triphalAdAnenArogyaM saMpAdyate, na ca tatra aneke vaidyAH, kintu eka eva / evamatrApi kapilaziSyAstathAvidhA eva, yena * AtmanityatvopadezAtteSAM hitaM syAditi kapilaH sarvajJa Atmano kathaMcinnityAnityatvaM jAnAno'pi aziSyahitAyAtmanityatvopadezaM adadat / buddhaziSyAzca tathAvidhA eva, yena AtmA'nityatvopadezAdeva teSAM hitaM syAditi buddhaH sarvajJaH paramArthaM jAnAno'pi ziSyahitAyAtmA'nityatvopadezaM adadat / / * evamanyatrApi bodhyam / na ca teSAM sarvajJAnAM mataM bhinnamiti teSAmektvameveti prathamaM smaadhaanm| candraH upAdhyAyajI : tamArI zaMkAnA traNa samAdhAno hoI zake che. (1) ziSyonI # ja anukULatA vaDe sarva sarvajJonA dezanA bhedanI upapatti thaI jAya che. mATe sarvajJono bheda che ja mAnavAnI jarUra nathI. (Azaya e che ke ziSyonA hitane najara sAme rAkhIne sarvajJoe ja dezanA ApI che ane mATe te dezanAomAM bheda paDyo che. sarvajJonA mato - vicAro nuM ja judA judA hatA mATe dezanAmAM bheda nathI paDyo. dA.ta. eka ja vaidya eka ja rogavALA traNa rogImAMthI koIka rogIne enI prakRti re pramANe haraDe Ape, koIkane gomUtra Ape, koIkane triphaLA Ape. ahIM judI judI ja | auSadhi eka ja roga maTADavA mATe ApI emAM rogIonI tevA prakAranI prakRti ja zuM che kAraNa che. ema kapilaziSyo evA ja hatA ke nityAtmAnI dezanAthI emanuM hita thAya eTale ke ka kapila sarvaze "badhu nityAnitya che" e syAdvAda jANatA hovA chatAM paNa ziSyonA ja hita mATe AtmAnI nityatAnI dezanA ApI. Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 99 Page #129 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Yi Yi Yi Yi Yi Yi Yi Yi Yi Yi dharmaparIkSA huM ema bauddha ziSyo evA ja hatA ke "AtmA anitya che" evI dezanAthI ja emanuM re ka hita thAya. eTale buddha sarva paramArtha jANatA hovA chatAM paNa anityAtmAno upadeza che Apyo. ema bAkInA sarvajJomAM paNa samajI levuM. paNa AmAM sarvajJono mata judo judo ja te siddha thato ja nathI. eTale sarvajJone eka = eka matavALA mAnI laIne paNa temanI dezanAno bheda upara ja pramANe ghaTI jato hovAthI sarvajJo aneka = judA judA abhiprAyavALA siddha thatA nathI. yazo0 : ekasyA eva tasyA vakturacintyapuNyaprabhAvena zrotRbhedena bhinnatayA pariNataH, * kapilAdInAmRSInAmeva vA kAlAdiyogena nayabhedAttadvaicitryopapatteH tanmUlasarvajJapratikSepasya meM mahApApatvAt / candra0 : dezanAbhede'pi sarvajJAnAmekatvaM sAdhayituM samakaM dvitIyaM tRtIyaM ca samAdhAnamAha meM - ekasyA eva tasyAH = "AtmA kathaMcinnityAnityaH" ityAdyekasvarUpAyAH pAramArthikAyA eva dezanAyAH, vakturacintyapuNyaprabhAvena = kapilabuddhavItarAgAderyo'cintyaH puNyaprabhAvaH, * tena zrotRbhedena = bhIrubhogalampaTAdibhedena bhinnatayA = "AtmA nityaH" "AtmA anityaH" * ityAdirUpatayA, svahitAnukUlapadArthagrahaNarUpatayA pariNateH = pariNamanAt "tadvaicitryopapatte:" meM iti anena sahAsyAnvayaH karttavyaH / idaM ca dvitIyaM samAdhAnam / / ayamatra tAtparyArthaH / kapilabuddhAdayaH sarve sarvajJAH "sarve padArthAH kathaJcinnityAnityA meM * eva" ityAdi tattvAni jAnantyeva / tatazca taistathaiva dezanA pradattA / kintu yathA zithilasya * sAdhoH "AdhAkarmAdibhojane narakAdigatirbhavati, na vA bhavati, nAtraikAntaH / " ityAdipramANadezanA 0 na hitakarI, kintu "AdhAkarmAdibhojane durgatipAto bhavatyeva" ityAdirUpeNa nayadezanaiva * taddhitakarI / evaM "ahaM mariSyAmi, mama zarIraputrabhogAdikaM vinakSyati" ityAdibhayavataH,* * ata eva pratikSaNamArtadhyAnayuktasya "AtmA nityo'nityazca" ityAdi dezanAyAH sakAzAt . "AtmAdayaH padArthA nityAH" iti nayadezanaivAtyantikahitakarI / yatastAM zrutvA sa * Atmanityatvabodhena mRtyubhayAnmucyate / evaM strIzarIraputrAdiSu lampaTasya "AtmAdayo nityA anityAzca" iti pramANadezanAyAH * sakAzAt "AtmAdikaM sarvaM vastu kSaNikam" iti dezanA''tyantikahitakarI bhavati / yatastAM * zrutvA strIzarIrAdikaM kSaNikaM jJAtvA tadrAgAnmucyata iti / Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Se Se Han Han Han Han Han Han Shuang Shuang Shuang Lian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang A mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 100 Page #130 -------------------------------------------------------------------------- ________________ ******************************* *************************************** dharmaparIkSA itthaM ca yeSAM zrotRRNAM nayadezanA''tyantikahitakarI, teSAM sarvajJoktA pramANadezanA na tathAvidhahitakarI bhavet / kintu acintyapuNyaprabhAvavanta ete sarvajJA mahAtmAnaH / tatazca tAdRzapuNyaprabhAvAtteSAM pramANadezanA'pi zrotRhitAnusAreNa tattannayadezanArUpatayA pariNamati / mRtyubhIrorhi pramANadezanAM zrutvA'pi "sarvajJenAtmA nityaH pratipAditaH, tatazca nAdhunA mama mRtyubhayaM, nAhaM kadApi mriye" ityevaM nayapradhAno bodho bhavati / bhogalampaTasya ca "sarvajJena sarvaM kSaNikaM pratipAditaM, tataH kiM stryAdiSu gADharAgeNa ? etatsarvaM vinaGkSyati" iti nayapradhAno bodho bhavati / itthaM ca sarveSAM sarvajJAnAM mataM tAvadekameva, kintu teSAmeva puNyaprabhAvAt zrotRRNAM svahitAnusAreNa sA dezanA nityatvAnityatvAdinayadezanArUpatayA pariNatA / tatazca boddhaziSyairbhogalaMpaTairjagati kathitaM "buddhena sarvaM kSaNikaM nirUpitam" iti / sAMkhyaziSyairmRtyubhIrubhirjagati pratipAditaM "kapilena AtmA nityaH pratipAditaH" iti / tatazca jagati idaM prasiddhiH ApannaM yaduta "kapilamate AtmA nitya:, buddhamate'nityaH" iti / paramArthatastu teSAM mataM ekameva "sarvaM kathaJcinnityAnityam" iti / evaM ca sarvajJamatasyaikatvAtsarvajJAnAmapyekatvaM taddezanAbhede'pi na durghaTamiti siddham / tRtIyaM samAdhAnamAha - kapilAdInAmRSInAmeva vA = "na tu sarvajJAnAM" iti pratipAdanArthaM "RSInAM" iti padamupAttamiti bodhyam / asya ca "tadvaicitryopapatteH" ityanena sahAnvayaH karttavyaH / "kAlAdiyogena nayabhedAt kapilAdInAM RSINAmeva tadvaicitryopapatteH" iti tu vAkyAnvayArthaH / ayaM bhAvaH kapilo buddhazca na svayaM sarvajJaH, kintu te maharSiNa ev| mahAvIrAdisarvajJaiH sarvaM kathaJcinnityAnityaM ityAdirUpA pramANadezanA pradatA''sIt / kintu kapilakAle kapilarSeH Atmanityatvanaya eva hitakArI abhavat / sa eva nayastasya rucitaH / buddhakAle buddhasya AtmA'nityatvanaya eva hitakArI abhavat / sa eva nayastasya rucitaH / tatazca kapilenAtmanityatvasya buddhena cAtmA'nityatvasya sarvajJadezanaikAMzabhUtasya dezanA pradattA / itthaM ca kAlAdiyogena yo nayAdibhedo'bhavat, tena asarvajJanAM teSAM mahAtmanAM paramArtho jAnAnAmapi dezanAvicitratA samutpannA / na ca tayA mukhyasarvajJAnAM mataM bhinnaM siddhyati / tatazca mukhyasarvajJAnAM matasyektve'bhyupagamyamAne'pi dezanAbhedopapAdanasambhavAnna sarvajJamatasyAnekatvaM, tatazca na sarvajJAnAmanekatvamiti / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita 101 Page #131 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Shuang Shuang Shuang ja jAya ja na bajAra jana jA jA jA jA jA jA jA jA jA jA jA ja dharmaparIkSA ka * yata evaM zrotRhitasAdhanarUpAt kAraNAt zrotRbhedena sarvajJadezanAyA bhinnatayA pariNamanAt meM kAraNAt kAlAdibhedena nayabhedAtkAraNAt vA sarvajJAnAM asarvajJAnAM vA dezanAvaicitryaupapattiH / * sambhavati, tataH tanmUlasarvajJapratikSepasya = zrotRbhedena bhinnatayA pariNatAyAH sarvajJadezanAyA / * mUlaM yaH sarvajJaH, kAlAdibhedena nayabhedAd asarvajJAnAM vicitradezanAyA mUlaM yaH sarvajJaH, tasya : * pratikSepasya = khaNDanasya "AtmanityatvAdipadArthapratipAdanAd na kapilabuddhAdayaH sarvajJAH" ityAdirUpasya mahApApatvAt = mahAtmanAmAzAtanAkAritvena sarvajJakhaNDanasya pratipAditasvarUpasya / * mahApApajanakatvAt / ___ itthaM ca sarvajJamataikye'pi samAdhAnatritayena taddezanAbhedopapatteH sambhavAnna sarvajJAnAM bhinnatvaM, * * tatazca sarveSAM sAMkhyabauddhajainAdInAM yoginAmekasarvajJabhaktatvamapratihatamiti / candrava: ("sarvajJo ane sarvajJono mata eka ja che" evuM mAnIne paNa sarvajJonI ke 5 dezanAno bheda ghaTI zake che. e mATe eka samAdhAna ApIne have eka sAthe bIjuM ane je - trIjuM samAdhAna Ape che.) (kapila, buddha, vItarAgamahAvIra A badhA sarvajJo che. eTale teo) "badhI vastu je ka apekSAe nityAnitya che" A vigere paramArthane jANatA ja hatA. ane mATe badhAe eka sarakhI ja dezanA ApelI. (kapile "AtmA nitya ja che" evI ke buddha "AtmA nuM anitya ja che" evI dezanA ApI ja nathI. badhAe pramANadezanA ja ApelI. ke have je zithila sAdhu hoya tene evI pramANa dezanA apAya ke "AdhAkarmI vAparavAmAM ke durgati thAya ja evo ekAMta nathI. AtmapariNati pramANe phaLa maLe." to A pramANenI ja dezanA zithilAcArIne Atmattika hitakArI na bane. enA badale ene nayadezanA apAya zuM che ke "AdhAkarmI vAparanAro narakAdimAM gayA vinA na rahe." to e tene zithilAcArathI je choDAvanArI Atmattika hitakArI bane. ema sarvajJonI sAme beThelA zrotAomAM ghaNA evA hatA ke te te nayanI dezanA ja * emane vadhu hitakArI bane, pramANadezanA nahi. dA.ta. kapilanI sAme rahelA zrotAo ja je mRtyu vigerethI khUba gabharAtA hatA. have teone "AtmA nitya paNa che, ane anitya re je paNa che" AvI dezanA Atmattika hitakArI na bane. paraMtu "AtmA nitya ja che. kadi ja marato nathI" AvI dezanA emane hitakArI bane. kemake AtmAnI amaratAnI dezanAthI ke emano mRtyu bhaya... nIkaLI jAya. Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ci mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 102 Page #132 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang ja dhamaparIkSA jIjAjI jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA jA ja ke buddha sAme rahelA zrotAo bhogalaMpaTa hatA. teone paNa upara mujabanI pramANa che ja dezanA Atmattika hitakArI na bane. paNa "badhuM ja kSaNika che. zuM AvA kSaNika padArthomAM ja " rAga karavAno ?" AvI na dezanA emane atyaMta hitakArI bane. kemake vastuonI ? * kSaNikatAnA bodhathI te vastuo uparano rAga khatama thAya. je have badhA sarvajJoe to pramANa dezanA ja ApI. eTale kharekhara to AvA na dezanAne ke ucita jIvonuM hita na thAta.) paNa A sarvajJamahAtmAonA puNyano evo acinyaprabhAva ja e hato ke e pramANa dezanA paNa te te zrotAone potAne hitakArI che te nayanI dezanA rUpe ja pariNamI. (arthAt kapilanA ziSyone ema ja lAgyuM ke "sarvajJa AtmAne nitya ja kahyo che. mATe have mRtyuno bhaya nathI." buddhaziSyone ema lAgyuM ke "sarvajJa AtmAdika 6 padArthone anitya kahyA che eTale have bhogomAM laMpaTatA choDI devI joIe." Ama eka ja evI pramANadezanA judA judA zrotAone judA judA nayanI dezanA 6 je rUpe pariNamI ane e ziSyoe jagatamAM pracAra karyo ke "kapilamatamAM AtmA nitya ja che" "buddhamatamAM AtmA anitya che." ane eTale jagatamAM evuM prasiddha thayuM ke A ja be mahAtmAonI dezanA vicitra = judI judI che. hakIkata e che ke badhA sarvajJono mata 4 ja to eka ja che ke "AtmA kathaMcita nityAnitya che." # Ama "sarvajJo eka ja che, temano mata eka ja che" ema mAnIe to paNa upara je ra batAvyA pramANe eka ja dezanAno zrotRbhedathI judIjudI rIte pariNAma thavAthI te sarvajJonI ke ke dezanAno bheda prasiddha thayelo ghaTI jAya che. mATe sarvajJo judAjudA mAnavAnI jarUra nathI. A ja sarvajJono mata judo judo siddha thato nathI. A bIjuM samAdhAna ApyuM. trIjuM sAmAdhAna e che ke kapila, buddha vigere svayaM sarvajJa na hatA, paraMtu teo RSi je hatA. mukhya sarvajJa bhagavAna AdinAtha, mahAvIra vigeree badhI vastu nityAnitya $ banAvI. have kapilanA kALamAM kapilaRSine AtmAnI nityatA vadhu hitakArI lAgI. che eTale emaNe nityAnityatA jANatA hovA chatAM mukhyatve nityatAno ja upadeza devA je mAMDyo. buddhanA kALamAM buddhane AtmAnI anityatA vadhu hitakArI lAgI. eTale te paNa ja nuM paramArtha jANatA hovA chatAM paNa anityatAnI ja dezanA ApI. mukhyasarvaze to badhA : A mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 103 / Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Se Se Se Jiang Gun Gun Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Se Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Se Se Se Shuang Shuang Shuang Shuang Yu Yu Yu Yu Qi Page #133 -------------------------------------------------------------------------- ________________ ja ja joI zako cho ja dhamaparIkSA ja je nayonI eka sAthe dezanA ApelI, chatAM kALAdi badalAyA ane eTale) te te maharSioe re kALAdine anusAra te te nayone ja mukhya banAvIne dezanA ApI eTale A dezanAnI re vicitratA utpanna thaI che. paNa emAM sarvajJanA mata judA paDatA nathI ja. che ane eTale ja zrotRbhedathI judI judI rIte pariNamelI dezanA ke A kAlAdi bhedathI 4 ja nayabhedane laIne pravartelI dezanA A beyanA mULa to sarvajJa ja che. sarvajJamAMthI ja A ja = be ya prakAranI dezanA sAkSAt ke paraMparAe uddabhava pAmelI che. eTale AvI che "AtmanityatAnI vAta karanArA kapila sarvajJa na gaNAya. Atma-anityatAnI vAta ja karanArA buddha sarvajJa na gaNAya." AvI rIte e sarvajJonuM khaMDana karavuM e to mahApApa nuM (Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Zheng Jiu Lai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xian Se Qi Qi Qi Qi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang ja (Azaya e che ke A dezanAo kharekhara khoTI, ahitakArI hota to temanA ja zuM praNetAonuM khaMDana hajI kharAba na gaNAta. paNa A dezanAo yogya rIte, hitakArI tarIke utpanna thayelI che. eTale enA praNetA sarvajJa hoI ja zake che. eTale AvI - dezanAne khoTI mAnIne enA praNetAne asarvajJa kahI devA dvArA emanuM khaMDana karavuM e A to spaSTa paNe mahApApa ja gaNAya.) ke yazo: 3 4 (yo samuha 234-242) - meM citrA tu dezanaiteSAM syAdvineyAnuguNyataH / yasmAdete mahAtmAno bhavavyAdhibhiSagvarAH / / * yasya yena prakAreNa bIjAdhAnAdisaMbhavaH / sAnubandho bhavatyete tathA tasya jagustataH / / ekA'pi dezanaiteSAM yadvA zrotRvibhedataH / acintyapuNyasAmarthyAttathA citrA'vabhAsate / / * yathAbhavyaM ca sarveSAmupakAro'pi tatkRtaH / jAyate'vandhyatA'pyevamasyAH sarvatra susthitA / / yadvA tattannayApekSA tattatkAlAdiyogataH / RSibhyo dezanA citrA tanmUlaiSA'pi tattvataH / / tadabhiprAyamajJAtvA na tato'rvAgdRzAM satAm / yujyate tatpratikSepo mahAnarthakaraH paraH / / nizAnAthapratikSepo yathA'ndhAnAmasaGgataH / tadbhedaparikalpazca tathaivArvAgdRzAmayam / / na yujyate pratikSepaH sAmAnyasyApi tatsatAm / AryApavAdastu punarjihvAcchedAdhiko mataH / / Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 104 mAM Page #134 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Hai Jing Yan Shuang Shuang Shuang Shuang Huo Ying Sai Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qiu Mai Mai Mai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Qiu Qiu * dharmaparIkSA onl000000000000000000000000 0 0000 kudRSTAdi ca no (kudRSTyAdivanno) santo bhASante prAyazaH kvacit / nizcitaM sAravaccaiva kintu sattvArthakRtsadA / / candra0 : samAdhAnatritayameva zAstrapAThapradarzanadvArA pradarzayati - uktaM ca ityaadi| yogadRSTigAthAsaMkSepArthastvayam - (1) eteSAM = sarvajJAnAM citrA tu dezanA vineyAnuguNyataH = ziSyahitamAzrityeti bhavati / kathametadevam ? ityAha - yasmAd ete mahAtmAno bhavavyAdhibhiSagvarAH = " bhavavyAdhivinAzAya zreSThavaidyAH / (2) tataH = tasmAtkAraNAt yasya = zrotuH yena prakAreNa = AtmanityAtvAdidezanayA meM sAnubandho bIjAdhAnAdisambhavo bhavati / ete = sarvajJAH tasya = zrotuH tathA = tenaiva meM * prakAreNa jaguH = dezanAM dadhuH / 8 (3) dvitIyaM samAdhAnamAha - yadvA eteSAM = sarvajJAnAM acintyapuNyasAmarthyAd (eteSAM) * ekA'pi dezanA = ekasvarUpA'pi pramANadezanA zrotRvibhedataH tathA = tena prakAreNa meM AtmanityatvAdinA citrA = vicitraprakArA avabhAsate = pratibhAti / ___(4) yathAbhavyaM ca = zrotRgatabhavyatAnusAreNa tatkRtaH = sarvajJadezanAkRtaH upakAro'pi * = na kevalaM citradezanaiva jAyata ityapizabdArthaH, jAyate / evaM = upakArasambhavena asyAH = sarvajJadezanAyAH sarvatra avandhyatA'pi = saphalatA'pi susthitA / (5) tRtIyaM samAdhAnamAha - yadvA RSibhyastattatkAlAdiyogatastattannayApekSA citrA * dezanA (nirgatA) / eSA'pi = asarvajJamaharSigaditA'pi, na kevalaM sAkSAtsarvajJagaditetyapi-* zabdArthaH / tattvataH = paramArthataH tanmUlA = sarvajJamUlakA / (6) tataH = yasmAdeSA dezanA sarvajJamUlA, tasmAtkAraNAt tadabhiprAyaM = tAdRzadezanAyA : * abhiprAyaM, tAdRzadezanAvaktRkapilabuddhAdInAmabhiprAya, kenAbhiprAyeNa taistathA dezanA dattA? iti / ajJAtvA arvAgdRzAM = chadmasthAnAM satAM = sajjanAnAM tatpratikSepaH = kapilabuddhAdi* dezanApratikSepaH, taddvArA kapilabuddhAdisarvajJAnAM khaNDanaM ca paraH = utkRSTaH mahAnarthakaraH = * mahAnarthahetuH / ____(7) yathA'ndhAnAM nizAnAthapratikSepaH = "AkAze candro nAstyeva" ityAdirUpaH mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 105 Dui Zhe Shuang Shuang Shuang Shuang Shuang Qiang Shuang Shuang Shuang Shuang Shuang Sang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Shuang Shuang Shuang Gun Gun Gun Gun Gun Gun Biao Ai Ai Ai Ai Ai Ai Ai Ai Bin Bin Bin Se Se Se Han Se Se Nong Nong Nong Nong Nong Shuang Shuang Jian Su Sai Guan Page #135 -------------------------------------------------------------------------- ________________ Janamancannoncommo s oon dharmaparIkSA tabhedaparikalpazca = candrabhedaparikalpanA ca "candraH zvetaraktavarNayuktaH, ardhavartulAkRtiH" * bhI ityAdi rUpaH asaGgataH = na yuktiyuktaH / tathaiva = andhadRSTAntAnusAreNaiva arvAgdRzAM = ot chadmasthAnAM sajjanAnAM ayaM = sarvajJapratikSepaH sarvajJabhedaparikalpazceti / (8) tat = yatazchadmasthasajjanAnAM andhavat sarvajJapratikSepo na saGgataH, tasmAtkAraNAt * asatAM = sajjanAnAM sAmAnyasyApi = sAmAnyajanasyApi, AstAM tAvatsarvajJasyetyapizabdArthaH, OM ana yujyate / AryApavAdastu = AryANAM = kapilabuddhAdInAM pUjyAnAM apavAdaH = * nindApratikSepAdiH punaH jihvAchedAdhikaH = rasanAchedAdadhikaH mataH / * (9) kRdRSTAdi ca = kRtsitaM dRSTaM, AdipadAt "kutsitaM zrutaM, kutsitaM paThitam" ! * ityAdisaMgrahaH / kenaciccauryaparadArAgamanAdikaM kRtaM, tacca sadbhidRSTaM zrutaM vA, tAdRzaM santaH = * se sajjanAH prAyaH no = naiva kvacit = kutracid bhASante / prAyograhaNaM "kadAcid vizeSalAbhArthaM / * kudRSTAdyapi bhASante sajjanAH" iti jJApanArtham / * tarhi kIdRzaM te bhASante? ityAha - kintu nizcitaM = "idamitthameva" iti nizcayaviSayIkRtaM, ana tu "idamitthameva anyAdRzaM vA?" ityAdizaGkAspadam / sAravat = svaparobhayahitakArI, a * na tu anarthakArI, nirarthakaM vA / etadevAha - sattvArthakRt = jIvahitakArI sadA = sarvadaiva, se * na tu kadAcideva / candra zAstrapATho dvArA traNa samAdhAnone batADe che. yogadaSTisamuccayamAM kahyuM che ke (1) A sarvajJonI citra dezanA ziSyonA hitane AzrayIne thAya che. je kAraNathI - A mahAtmAo saMsArarUpI roganA nAza mATe zreSTha vaidya samAna che... = (2) te kAraNathI je zrotAne je anityAtmAdidezanA prakAre vaDe anubaMdhavALo evo - bIjAdhAnAdino saMbhava thato hoya, te pramANe te zrotAne A sarvajJo dezanA Ape. (3) athavA A sarvajJonA puNyanA acinyasAmarthyathI eka paNa evI dezanA 2 zrotAonA bhedathI te pramANe = te te naya rUpe citra bhAse che. hakIkatamAM te citra hotI ja * nathI.) (4) vaLI zrotAonA bhavyatva pramANe te dezanAo vaDe karAyelo upakAra paNa che ja sarvajIvone thAya che. Ama upakAra thavAne lIdhe A dezanAnI sarvatra saphaLatA paNa siddha = A mahAmahopAdhyAya cazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA * gujarAtI vivecana sahita 106, Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Jiang Guan Guan Sai Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ******* Page #136 -------------------------------------------------------------------------- ________________ Yu Yu Yu Yu Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying e dharmaparIkSA ja joi ja jo jo rAja Aja ja jA jA jA jA jA jA jA jA jA jA jA jA jA jA ja ja thAya che. (5) athavA te te kAlAdinA yogathI RSiomAMthI te te nayanI apekSAvALI citra ja dezanA (nIkaLI) thaI. A citra dezanA paNa paramArthathI to sarvajJamUlaka ja che. 4 (6) tethI ja chabI sajjanone te kapilAdi sarvajJono (AvI dezanA ApavA ? pAchaLano) abhiprAya jANyA vinA temanuM khaMDana utkRSTa evuM mahAnarthanuM kAraNa bane che. ke (7) jema aMdhajIvone caMdranuM khaMDana (caMdra AkAzamAM nathI ItyAdi) karavuM ane caMdranA je ke bhedanI kalpAnA (caMdra zvetarakta che, ardhagoLa che ItyAdi) karavI asaMgata che. (ja joI ja ja na zake, te A badhuM karavA mATe zI rIte pAtra gaNAya ?) te ja pramANe chaghaDone * sarvajJonuM khaMDana temanA bhedanI kalpanA asaMgata che. 4 (8) mATe je sajjanone sAmAnya vyaktinuM paNa khaMDana yogya nathI. jayAre pUjya ja ja evA kapila, buddha vigerenuM khaMDana to jIbhano cheda thaI javA karatA paNa vadhu che. (arthAt ; jIbha kapAI jAya to ochuM kharAba jyAre A mahAtmAonI niMdA vadhu kharAba che.) zuM . (9) sajjano prAyaH kuSTAdine kyAMya paNa na bole. (kharAba jovAyeluM, kharAba A sAMbhaLeluM paNa AdithI laI levuM. koIka vaDe corI vigere karelI hoya to paNa, A ja corInI vAta sajjano AkhA gAmamAM DhaMDhero pITatA na phare. hA, jarUra lAge to vizeSa zuM lAbha mATe AvA kudaSTAdi paNa bole. mATe ja prAya pada lakhela che.) paraMtu nizcita = A Ama ja che e pramANe je nakkI thayuM hoya, sAravALuM hoya, je jIvone hita karanAruM hoya evuM vacana sadA bole. yazo0 : nanu yadyevaMvidhaM mAdhyasthyaM pareSAM syAt tadA mArgAbhAve'pi jainatvaM bhavet, * tadeva tu vyavahArato jainamArgA'nAzrayaNe durghaTamiti na teSAM mAdhyasthyamiti cet ? / candra0 : itthaM ca madhyasthamithyAdRzAmapi mukhyasarvajJabhaktatvAd bhAvajainatvamiti mahopAdhyAyaiH prasAdhitam / pUrvapakSastu haribhadrasUrikRtayogadRSTisamuccayagranthapAThAn svAbhimatapadArtha* khaNDanakArakAn nirAkartumazaknuvan "mUlaM nAsti, kutaH zAkhA" iti nyAyaM smRtvA'tra * mUlamucchettuM prayatate - nanu yadyevaMvidhaM = mithyAdRzAmapi sarvajJabhaktatvAdhAnadvArA bhAvajainatvasAdhakaM ma mAdhyasthyaM pareSAM = mithyAdRzAM syAt tadA mArgAbhAve'pi = vyavahArato jainazAsanAnto Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita ke 100 Page #137 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Cai Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang sapnacanci ncocco dharmaparIkSA 'praveze'pi jainatvaM bhAvato bhavet / tadeva tu = tAdRzamAdhyasthyameva tu vyavahArato * jainamArgAnAzrayaNe durghaTam / iti = vyavahArato jainamArgAnAzrayaNAnna teSAM = mithyAdRzAM * maadhysthym| tathA ca mAdhyasthyarUpaM mUlameva nAsti, kutastarAM mukhyasarvajJabhaktatvaM tadvArA ca bhAvajainatvaM * * ityAdirUpAH zAkhA asya vidyanta iti / candra: (A pramANe madhyastha mithyAtvIone paNa mukhyasarvajJanI bhakti dvArA ke A bhAvajainatva ghaTe che" e padArtha upAdhyAyajIe siddha karyo. pUrvapakSa potAnA padArthane ja zuM khaMDita karanArA, haribhadrasUriracita yogyadRSTisamuccayanA pAThonuM nirAkaraNa karavA to je asamartha ja che. eTale "mULa ja na hoya, to zAkhA to kyAMthI hoya" e nyAyane yAda che ka karIne A viSayamAM mULane ja kApI nAMkhavAno prayatna kare che.) pUrvapakSaH mithyAtvIone paNa sarvajJabhakta banAvanAra ane enA dvArA bhAvajainatva pamADanAra mAdhyathya e mithyAtvIomAM hoya, to to vyavahArathI jainazAsana rUpI - mArgamAM praveza vinA paNa teone jainatva ghaTI zake. paNa e mAdhyacya ja teone ghaTI = zakatuM nathI. kemake vyavahArathI jaina mArgano Azraya karyA vinA AvuM mAdhyacya pragaTI - # zakatuM nathI. | (Ama mithyAtvI ajainomAM mAdhyayyarUpI mULa ja nathI to pachI mukhyasarvajJanI ju bhakti ane enA dvArA bhAvajainatva vigere rUpa zAkhAo zI rIte saMbhave ?) Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Fan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Fan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang ___ yazo0 : na, mohamAnche pareSAmapi yoginaametaadRshmaadhysthysyesstttvaad| yadayaM / * kAlAtItavacanAnuvAdo yogabindau (zloka 300-308) - candra0 : mahopAdhyAyAH samAdadhati - na, mohamAndye = mithyAtvamohanIyasya mandatAyAM * satyAM pareSAmapi = bauddhasAMkhyAdInAmapi yoginAM = mitrAtArAbalAdIprAdRSTimatAM OM etAdRzamAdhyasthyasya = mukhyasarvajJabhaktiprayojakamAdhyasthyasya iSTatvAt = zAstrAbAdhitatvAt / * nanu "mohamAndye pareSAmapi etAdRzamAdhyasthyamiSTam" ityetat kiM bhavatkalpanAmAtraM uta meM * kiJcidatrArthe pramANamasti ? ityAzaGkAyAmAha - yat = yasmAtkAraNAt ayaM = anantarameva meM vakSyamANaH kAlAtItavacanAnuvAdaH = mithyAdRSTiryaH kAlAtItanAmA'jainamaharSiH, tadvacanasya * anuvAdaH yogabindau / mahAmahopAdhyAya cazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita ja 108 Page #138 -------------------------------------------------------------------------- ________________ ja Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying hai dharmaparIkSA 2 00 000 yandra0 : upAdhyAya : tamArI vAta 252 nathI. bha3 mithyAtvamohanIyanI meM ja maMdatA hoya to bauddha, sAMkhya vigere ajaina mithyAtvIone paNa ke jeo mitrAdi cAra ka dRSTivALA che, teone uparokta prakAranuM mAdhyacya hovuM ISTa ja che, zAstramAnya ja che. __(pUrvapakSa : 2uj tame yAM mAre 550 zo ?) upAdhyAyajI AvuM ISTa che kemake yogabindumAM A AgaLa batAvAze te) kAlAtIta che ja nAmanA ajaina maharSinA vacanono anuvAda che. Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang OM yazo0 : mAdhyasthyamavalambyaivamaidamparyavyapekSayA / tattvaM nirUpaNIyaM syAtkAlAtIto2 'pyado'bravIt / / anyeSAmapyayaM mArgo muktAvidyAdivAdinAm / abhidhAnAdibhedena tattvanItyA vyavasthitaH / / meM mukto buddho'rhan vA'pi yadaizvaryeNa samanvitaH / tadIzvaraH sa eva syAtsaMjJAbhedo'tra kevlm|| - * anAdizuddha ityAdiyoM bhedo yasya kalpyate / tattattantrAnusAreNa manye so'pi nirarthakaH / / vizeSasyAparijJAnAd yuktInAM jAtivAdataH / prAyo virodhatazcaiva phalAbhedAcca bhAvataH / / candra0 : yogabindugAthAsaMkSepArthastvayam - (1) evaM mAdhyasthyamavalambya aidamparyavyapekSayA = na tu zabdArthamAtrApekSayA tattvaM meM nirUpaNIyaM syAt, kAlAtIto'ti = na kevalamahameva haribhadrasUriH, kintu maharSiH / * kAlAtIto'pItyapizabdArthaH / adaH = mAdhyasthyAlambanenaidamparyavyapekSayA tattvanirUpaNaM karttavyaM meM * iti, abravIt / ___(2) kAlAtItaH kimabravIt ? ityevAha - muktAvidyAvAdinAM anyeSAmapi = na * * kevalamasmAkaM ityapizabdArthaH / abhidhAnAdibhedena = nAmAkRtyAdibhedena tattvanItyA = paramArthataH ayaM = ayameva, yadasmAbhirnirUpitaH, mArgo vyavasthitaH / IzvarAdiviSayeSu meM * yadasmAbhiH parikalpitaM, tadeva parairapi parikalpitaM, kevalaM nAmamAtrasya bhedo varttata iti * kAlAtItAbhiprAyaH / (3) kAlAtIta etadeva spaSTayati - mukto buddho'rhan vA, yat = yasmAtkAraNAt + aizvaryeNa = anantajJAnAdirUpeNa samanvitaH, tat = tasmAtkAraNAt sa eva = mukta, buddhaH, bha mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 109 Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Page #139 -------------------------------------------------------------------------- ________________ arhanneva vA IzvaraH / atra = IzvaraviSaye kevalaM saMjJAbhedaH = muktabuddhArhadAdinAmamAtrasyaiva bhedaH, padArthastu eka eveti / (4) yasya = muktabuddhAdeH "anAdizuddhaH" ityAdiH, AdipadAt "sAdizuddhaH" ityAdInAM saMgrahaH / yo bhedaH vizeSaH tattattantrAnusAreNa kalpyate, manye ahaM yaduta so'pi = Izvaragato vizeSo'pi " na kevalaM nAmabheda eva nirarthakaH" ityapizabdArthaH, nirarthakaH / = dharmaparIkSA vizeSasya (5) kathaM sa IzvaravizeSo nirarthakaH ? ityatra kAraNAni ha IzvaragatasyAnAdizuddhatvAdirUpasya aparijJAnAt = chadmasthairjJAtumazakyatvAd Izvarabhedo'pi nirarthaka ityanvayaH karttavyaH / - - dvitIyaM kAraNamAha - yuktInAM = IzvaravizeSANAM anAdizuddhatvAdInAM sAdhanAya yA yuktayaH pratipAdyante, tAsAM jAtivAdataH = kuyuktiprAyatvAd iti bhAvArtha: / tathA ca IzvaravizeSasAdhakAnAM yuktInAM kuyuktiprAyatvAd vizeSabhedo'pi nirarthaka iti / + = prAyo virodhatazcaiva = tRtIyaM kAraNamAha anAdizuddhatvasAdizuddhatvAdInAM taistaiH parikalpitAnAM vizeSANAM parasparaM virodhAt ko vizeSaH samyak ko vA'samyag iti jJAtuM na zakyate, tatazca vizeSabhedo'pi nirarthaka eveti / caturthaMkara bhAvataH phalAbhedAcca = paramArthata IzvarasAdhyasya mokSAdiphalasya ekarUpatvAt, Izvaro'nAdizuddho vA syAt sAdizuddho vA, nityo vA'nityo vA, na tena tadbhaktisAdhyasya phalasya bhedo bhavati / yadeva phalaM asmadIzvarabhaktyA'smAbhiriSyate, tadeva phalamanyairapi svAbhimatezvarabhaktyeSyate / tatazca kiM tena IzvaragatavizeSakalpanena prayojanamiti / candra : yogabindugranthamAM kahyuM che ke (1) A pramANe mAdhyasthyane dhAraNa karIne aidamparyanI apekSAe (mAtra zabdArtha pakaDIne nahi, paNa tAtparyArtha pramANe) tattvanuM nirUpaNa karavuM joIe. kAlAtIte paNa A ja vAta karI hatI. (2) (kAlAtIte kahyuM che ke) mukta, avidyA vigere padArtho bolanArA bIjA matavALAono paNa nAmAdinA bhedathI paramArthathI to A ja mArga vyavasthita che. (arthAt ApaNe je Izvara, je saMsAra kAraNAdi mAnelA che. lagabhaga tevA ja Izvara, tevA ja saMsAra kAraNAdi bIjAoe mAnelA che. pharka mAtra nAmano, AkRtino...che.) mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 110 Page #140 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ja dharmaparIkSAnA mAthA jojo majA jAya te jovA jajo jAdu (3) mukta, buddha ke arihaMta...je kAraNathI te aizvaryathI samanvita che, te kAraNathI ja ja te Izvara ja che. mukta, buddha vigere to A IzvaranA viSayamAM mAtra nAmabheda che. (padArtha ja ja to eka ja che.). (4) ("amArA Izvara anAdizuddha che" ke "amArA Izvara sAdi zuddha che") A ja * vigere je Izvarono je bhade = vizeSa te te zAstronA anusAre kalpAya che. huM mAnuM chuM ke che ke (mAtra upara batAvelo Izvarano nAma bheda ja nahi, paNa) te bheda paNa nirarthaka ja che. = (5) e bheda nirarthaka hovAnA cAra kAraNa che. (1) e "anAdizuddhatva" vigere # vizeSonuM chadmastha evA ApaNe jJAna karI zakIe tema nathI, (to pachI e bheda mAnavo je zI rIte yogya gaNAya? mATe ja A bheda nirarthaka che.) (2) e vizeSone siddha karavA je = mATe ja yuktio apAya che. emAM jAta-jAtanA doSo Ave che. (eTale e yuktio je dvArA vizeSanI siddha thaI zakatI nathI mATe ja A vizeSa = bheda mAnavo nirarthaka che.) re (3) te te matavALAo vaDe Izvarone vize je vizeSa kalpAya che, te badhA prAyaH paraspara je virodhI che. (koI anAdizuddhatva mAne to koI sAdizuddhatva mAne, koI Izvarane vize ja = nityatva mAne, koI anityatva mAne...Ama paraspara e vizeSono ja virodha Avato ja ja hovAthI kayuM vizeSa mAnavuM? e prazna ubho ja rahe che. mATe ja A vizeSa nirarthaka che.) ke (4) Izvara game tevo hoya tenI bhaktithI sAdhya mokSAdi phaLa to badhAe eka ja mAneluM ja che. (ame paNa IzabhaktithI mokSAdi mAnIe chIe, bIjAo paNa tenuM e ja phaLa kahe che che. to have Izvara anAdizuddha hoya ke sAdizuddha, nitya hoya ke anitya, ApaNane zuM ? zuM pharka paDe? ApaNane to e game tevA prakAranA IzvaranI bhaktithI phala maLI ja rahevAnuM che ka che. mATe ja A vizeSa nirarthaka che.) Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ***** yazo0 : avidyAklezakarmAdi yatazca bhavakAraNam / tataH prdhaanmevaittsNjnyaabhedmupaagtm|| meM atrA(syA)pi yo'paro bhedazcitropAdhistathA tathA / gIyate'tItahetubhyo dhImatAM so'pypaarthkH|| 1 tato'sthAnaprayAso'yaM yattadbhedanirUpaNam / sAmAnyamanumAnasya yatazca viSayo mataH / / * sAdhu caitad yato nItyA zAstramatra pravartakam / tathAbhidhAnabhedAttu bhedaH kucitikAgrahaH / / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 4 111 Page #141 -------------------------------------------------------------------------- ________________ dharmaparIkSA candra0 : evamIzvaragataM nAmabhedaM vizeSaM ca nirarthakaM pratipAdyAdhunA kAlAtIto bhavakAraNagataM nAmabhedaM vizeSaM ca nirarthakaM pratiSThApayitumArabhate / (6) yatazca avidyAklezakarmAdi paraparikalpitAni bhavakAraNam / tataH = asmatparikalpitaM bhavakAraNAtmakaM tattvaM eva saMjJAbhedaM tasmAtkAraNAt pradhAnameva avidyAdinAmabhedaM upAgataM prAptam / pradhAnatvaM bhavakAraNamasmAbhirmanyate / paraizca avidyA klezaH karma anyacca bhavakAraNaM kalpyate / tatazca pradhAnasyaiva avidyAklezakarmAdIni nAmAntarANIti / = (7) asyApi bhavakAraNasyApi, na IzvaramAtrasyaiva ityapizabdArthaH / yazcitropAdhiH paro bhedastathA tathA gIyate / dhImatAM so'pi = bhavakAraNeSu vizeSo'pi na kevalaM Izvaragato vizeSa evetyapizabdArthaH / atItahetubhyaH = "vizeSasyAparijJAnAt" iti gAthAyAM pratipAditebhyazcaturbhyaH kAraNebhyaH / apArthakaH apagato'rtho yasmAd iti apArthakaH, nirarthaka iti bhAvaH / atra bhavakAraNeSu kaizcinmUrtatvaM kaizcidamUrtatvaM, kaizcidAtmavizeSaguNatvaM ityAdi kalpate / etatsarvaM citropAdhistadrUpa utkRSTabhedastattattantrAnusAribhiH svasvatantranItyA gIyate / kintu matimatAM sa bhedaH pratipAditAt kAraNacatuSTayAnnirarthaka eva pratibhAti iti bhAvArthaH / = = = = = = = (8) tataH yasmAdeSa bhavakAraNagato vizeSo'pArthakaH, tasmAtkAraNAt yat tadbhedanirUpaNaM = bhavakAraNavizeSanirUpaNaM "bhavakAraNaM amUrtaM asti" ityAdirUpam / ayaM asthAnaprayAsaH = bhavabhedanirUpaNarUpo niSphalaH prayAsa iti bhAvaH / = bhavakAraNavizeSanirUpaNasyAsthAnaprayAsatve kAraNAntaramAha - yatazca = yasmAcca kAraNAd anumAnasya bhavakAraNAdisAdhakasyAnumAnasya viSayaH sAmAnyaM bhavakAraNamAtraM mataH, na tu bhavakAraNagatAni mUrtatvAmUrtatvAdIni anumAnaviSayA bhavantIti / yathA hi "parvato vahnimAn dhUmAt" ityAdyanumAnAd vahnimAtraM jJAyate, na tu vahnerAkAraH sparzo rUpaH pramANAdi ca / evaM bhavakAraNasAdhake'numAne bhavakAraNamAtramanumIyate, na tu tadgatAni mUrtatvAdIni / tatazca anumAnAdinA'siddhasya bhavakAraNagatavizeSasya nirUpaNamasthAnaprayAsaH sphuTa eva / ****************************** = yataH (9) evaM kAlAtItavacanAnuvAdaM kRtvA haribhadrasUristadvacanaprazaMsAM karoti - sAdhu ca zobhanaM ca etat = kAlAtItavacanam / kAlAtItavacane zobhanatvasya kAraNamAha = yasmAtkAraNAt zAstraM nItyA = paramArthagaveSaNAtmikayA atra = sarvajJabhaktyAdau pravarttakaM mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA na gujarAtI vivecana sahita * 112 Page #142 -------------------------------------------------------------------------- ________________ dharmaparIkSA pravRttijanakam / na tu zabdArthamAtraM gRhItvA zAstreNa pravRttirnyAyyA, kintu zAstrasyaidamparyArthaM gRhItvaiva tadanusAreNa pravRttirnyAyyA iti bhAva: / tatazca "aidamparyavyapekSayA tattvaM nirUpaNIyam" iti kAlAtItavacanaM yuktameva / = tathAbhidhAnabhedAttu tena tena prakAreNa kapilabuddhAdirUpeNa nAmabhedAttu bhedaH sarvajJAnAM parasparaM bhedaH, bhavakAraNAnAM vA parasparaM bhedaH kucitikAgrahaH kuTilatA AgrahaH, kadAgrahamAtrametaditi bhAvaH / ******* = = = candra0 : (Ama "IzvaranA nAmabheda ane IzvaramAM vizeSatA e beya nakAmA che" e batAvIne have kAlAtIta bhavakAraka tarIke kalpAyelA karmAdinA nAmabheda ane tenA vizeSane nirarthaka sAbita karavAnI zarUAta kare che.) (6) avidyA, kleza, karma vigere (bIjAoe kalpelA) padArtho je kAraNathI saMsAranA kAraNa che te kAraNathI (ame mAnela) pradhAna tattva ja avidyAdi nAma bhedane pAmeluM siddha thAya che. (ame pradhAnatattvane bhavakAraNa tarIke mAnelo che. have bIjAo avidyA, klezAdine bhavakAraNa mAne to eno artha e ja ke teoe pradhAnatattvane ja avidyAdi nAma ApI dIdhA che. padArtha badalAto nathI.) (7) A bhavakAraNano paNa je mUrtatva- amUrtatvAdi jAta-jAtanI upAdhi rUpa utkRSTa bheda pota-potAnA zAstra pramANe je kahevAya che, te paNa pUrve batAvelA cAra kAraNosara buddhimAnone nirarthaka, nakAmo ja lAge che. ("IzvaranA vizeSa mAnavA nakAmA che" e mATenA cAra kAraNo je ApelA, te ja atre samajI levA.) (8) Ama bhavakAraNono vizeSa paNa nakAmo hovAnA lIdhe ja bhavakAraNanA amUrtatvAdi vizeSonuM je nirUpaNa karAya che. te nirUpaNa e asthAnaprayAsa che. (arthAt e nirUpaNa karavuM nakAmuM che.) enuM bIjuM kAraNa e paNa che ke anumAnano viSaya sAmAnya manAyelo che. (arthAt bhavakAraNa bhUta karmAdinI siddhi karanAra anumAna dvArA mAtra bhavakAraNabhUta sAmAnyapadArthanI ja siddhi thAya. paNa e bhavakAraNamAM rahelA mUrtatvAdinI siddhi anumAnathI na thAya. dA.ta. "parvato vahnimAna mAt' anumAna dvArA sAmAnyathI vahninI siddhi thAya. paraMtu e vahninuM rUpa kevuM che ? pramANa keTaluM che, AkAra keTalo che... vigere vizeSa bAbato anumAna dvArA na ja jaNAya.) ane mATe paNa e vizeSonuM nirUpaNa asthAnaprayAsa kahevAya. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 113 Page #143 -------------------------------------------------------------------------- ________________ tema ja ma ma ma ma ma dharmaparIkSA (9) (A pramANe kAlAtItanA vacano jaNAvIne have haribhadrasUrijI e vacano vize potAno abhiprAya jaNAve che ke) A vacana ekadama sAcuM che. kemake zAstra e paramArthanI gaveSaNA rUpa nIti vaDe sarvajJabhakti vigeremAM pravartaka bane che. paNa mAtra zabdArtha mAtrathI pravartaka banatuM nathI. (eTale ke zAstrano mAtra zabdArtha vicArIne pravRtti e saphaLa banI zakatI nathI. eTale kAlAtIta e je vAta karI ke "mAdhyasthyane avalaMbIne aidamparyanI apekSA e tattvanuM nirUpaNa karavuM joIe" e ekadama vAstavika hakIkata che.) bAkI mahAvIra, zaMkara, buddha vigere rUpe nAmabhedathI sarvajJono bheda mAnavo ke bhavakA2Nono paraspara bheda mAnavoe to kuTilatAno Agraha - vaktAno Aveza ja gaNAya. 14mI gAthI saMpUrNa 15mI gAthA zarU yazo0 : athaiteSAM bhAvajainatve AjJAsambhavamAha davvANA khalu tesiM bhAvANAkAraNattao neyA / jaM apuNabaMdhagANaM cittamaNuTThANamuvaiTTaM / / 15 / / dravyAjJA khalu teSAM bhAvAjJAkAraNatvato jJeyA / yadapunarbandhakAnAM citramanuSThAnamupadiSTam / / 15 / / ************************: davvANatti / = candra0 : eteSAM madhyasthamithyAtvinAM bhAvajainatve siddhe sati AjJAsambhavaM jinAjJAsadbhAvaM Aha / na hi bhAvajainatvaM vinA jinAjJAsambhava iti bhAvajainatvaM prasAdhyAdhunA tatrAjJAsambhavaM darzayati / = gAthArtha :- teSAM khalu bhAvAjJAkAraNatvAd dravyAjJA / yad apunarbandhakAnAM citramanuSThAnamupadiSTam - iti / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita 114 Page #144 -------------------------------------------------------------------------- ________________ *dharmapazakSADocomooooooooooooooo gaLe Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Xuan candraH Ama te madhyastha mithyAtvIo bhAva jaina tarIke siddha thayA eTale have temAM ja - jinAjJAno saMbhava batAve che. (bhAvajainatva vinA jinAjJA na saMbhave. mATe pahelA ja 4 bhAvajainatva siddha karI have temAM jinAjJAsaMbhava batAve che.) 4 gAthArtha : teone kharekhara bhAvAjJAnu kAraNa hovAthI dravyAjJA jANavI. kemake je ja apunabaMdhakone judA judA prakAranuM anuSThAna zAstramAM kahevAyeluM che. ___ yazo0 : teSAmavedyasaMvedyapadasthAnAM bhAvajanAnAM, khalu iti nizcaye, bhAvAjJAyAH * samyagdarzanAdirUpAyAH kAraNatvato dravyAjJA jJeyA, apunarbandhakocitAcArasya pAramparyeNa samyagdarzanAdisAdhakatvAt, candra : nanu kiM teSAM bhAvAjJAkAraNaM vidyate, yena teSAM dravyAjJA bhavet ? ityata Aha - * apunarbandhakocitAcArasya pAramparyeNa = apUrvakAraNAnivRttikaraNAdidvArA samyagdarzanAdimeM sAdhakatvAt / candraH avedyasaMvedyapadamAM rahelA bhAvajainone samyagdarzana vigere rUpa bhAvAjJAnuM che kAraNa hAjara hovAthI temane dravyAjJA jANavI. (e bhAvANAnA kAraNabhUta kaI vastu ; ke emanI pAse che?) apunabaMdhakane ucita je AcAro che, te vadhune vadhu sArA adhyavasAyo ke lAvavA dvArA paraMparAe samyagdarzana, dezavirati vigere bhAvAjJAonA sAdhaka che. mATe je AvA AcAravALA A jIvone dravyAjJA mAnI zakAya che. Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Se Se Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang ___ yazo0 : taduktaM copadezapade (253-256)* gaMThigasattA'puNabaMdhagAiANaM pi davvao ANA / Navaramiha davvasaddo bhaiavvo smynniiiie|| he ego appAhanne kevalae ceva vaTTaI ettha / aMgAramaddago jaha davvAyario sayA'bhavvo / / anno puNa joggatte citte Nayabheao muNeavvo / vemANiovavAo tti davvadevo jahA sAhU / / / * tatthAbhavvAdINaM gaMThigasattANamappahANa tti / iyaresiM joggayAe bhAvANAkAraNatteNaM / / / candra0 : atrArthe sAkSipAThamAha - taduktaM copadezapade ityAdi / upadezapadagAthAsaMkSepArthastvayam - (1) granthigasattvApunarbandhakAdInAmapi = granthisamIpe mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 115 Page #145 -------------------------------------------------------------------------- ________________ Qi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang KHER toonsonantonandananda m entalondon parIkSA sthitAyA jIvAnAM apunarbandhakAdInAmapi, kiM punaH samyagdRSTyAdInAm ? ityapizabdArthaH / * meM dravyata AjJA bhavati / navaraM iha dravyazabdaH zAstranItyA bhaktavyaH = vikalpitavyaH / / * dravyazabdasyAneke'rthA atra vicAraNIyA iti bhAvaH / (2) bhajanAmevAha - atra ekaH = dravyazabdaH kevale caivAprAdhAnye varttate / yathA * aMgAramardakaH sadA'bhavyo dravyAcAryo'pradhAnatvaM bhAvanikSepAjanakatvam / tatra dravyAjJAyAM hai * bhAva'janakatvarUpamapradhAnatvaM, dravyAcArye aMgAramardakAdau bhAvAcAryatvAkAraNarUpamapradhAnatvam / OM * evaM sarvatra jJeyam / tathA'bhavyatvamatra bhAvAcAryapadAyogyatvamityartho jJeyaH / tatazca "sadaiva bhAvAcAryapadAyogyo'GgAramardako dravyAcAryaH" ityartho labhyate / yadi ca abhavyapadasya prasiddho'rtho a gRhyate, tarhi tasya sadaivAbhavyatvaM prasiddhameveti "sadA" padaM gAthAyAmuktaM nirarthakaM bhavediti / OM 2 (3) anyaH punaH = apradhAnatvArthAd dravyazabdAd anyo dravyazabdapunarnayabhedataH citre = * nAnAprakAre yogyatve = bhAvanikSepayogyatve jJAtavyaH / yathA "vaimAnikopapAtaH" iti *sAdhuvyadevaH / atra sthUlanaya AgAmini bhave devatvamApsyamANasya manuSyAdeH prakRtabhave / * janmata Arabhya eva devayogyatvaM matvA "dravyadevaH" iti vyapadezaM karoti / sUkSmanayastu hai meM AgAmini bhave devatvamApsyamANasyApi manuSyAdeH prakRtabhave devabhavAyurbandhAnantarameva dravyadevatvaM / matvA "dravyadevaH" iti vyapadezaM karoti / sUkSmataranayastu manuSyabhavasya caramAvasthAyAM vartamAnaM OM devabhavAbhimukhaM dravyadevaM matvA "dravyadevaH" iti vyapadezaM karoti / itthaM ca nayabhedato * dravyazabdo nAnAvidhe yogyatve pravartata iti sthitam / 4 (4) tatrAbhavyAdInAM granthigasattvAnAmapradhAnA dravyAjJA / itareSAM = apunarbandhakAdInAM meM * bhAvAjJAkAraNatvena yogyatayA dravyAjJA = pradhAnAM dravyAjJeti bhAvaH / candraH upadezapadamAM kahyuM che (1) (mAtra samyavI vigerene nahi paraMtu) granthi je pAse rahelA apunabaMdhakAdi jIvone paNa dravyathI jinAjJA hoya che. mAtra ahIM dravyazabda che 4 zAstranItithI bhajana karavA yogya che. (eTale ke dravyazabdanA artha vicAravAnA che.) * ja (2) (e artho ja batAve che ke, ahIM eka dravyazabda mAtra apradhAnatA arthamAM varte che cha.... yama mATe abhavya sevA ||2m dravyAyArya upAya che. (mahA "yama * te mATe abhavya" no artha "kAyama mATe bhAva AcArya banavA mATe ayogya" ema karavo. ja jo prasiddha artha "abhavya" zabdano levAno hoya to pachI "sadA" zabdano artha na ghaTe. kemake abhavyajIva kAyama mATe abhavya ja hoya che. ene "sadA" abhavya kahevAnI jarUra Guan Guan Guan Qiu Qiu Guan Xian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yuan Guan Guan Guan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xian Ban Ban Ban Ban Ban Ban Ban Ban mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 4 11 Page #146 -------------------------------------------------------------------------- ________________ *********** dharmaparIkSA nathI.) (3) A apradhAnatA-arthane jaNAvanAra dravyapada sivAyano bIjo dravyazabda e nayabhedane anusAre jAta-jAtanI yogyatAne vize jANavo. arthAt jAta jAtanI bhAvanikSepAnI yogyatAne sUcavanAra e dravya zabda bane che. (dA.ta. koIka sAdhuno AvatA bhavamAM vaimAnikadeva tarIke upapAta thavAno hoya to e sAdhu (atyAre devanA bhAvanikSepAnI yogyatAvALo hovAthI) dravyadeva kahevAya. (4) A dravyazabdonA be artho batAvyA. temAM abhavya vigere je granthinajIka rahelA jIvo hoya temane apradhAna dravyakriyA hoya, jyAre apunarbaMdhakAdi rUpa granthinajIka vartI jIvone bhAvAzAnA kAraNa tarIkenI yogyatA vaDe dravya AjJA hoya. arthAt pradhAna dravyAnnA hoya. ("nayabhedane laIne judI judI yogyatAmAM dravyazabda varte che" e vAta ame karI. te A pramANe "AvatA bhavamAM deva thanArA manuSyAdi A janmamAM janmathI mAMDIne ja dravyadeva kahevAya' ema sthUlanayo mAne. jyAre "AvatA bhavamAM deva thanArA manuSyAdi A bhavamAM devAyuSya bAMdhe tyArathI dravyadeva kahevAya'' ema sUkSmanayo mAne. "devabhavamAM javAnI taiyArIvALo, mRtyu ja pAmavAnI bhUmikAmAM rahelo jIva dravyadeva kahevAya" ema sUkSmatara naya mAne. Ama nayo pramANe dravyazabda judI judI yogyatAne sUcavanAro bane. A vAta AgaLa spaSTa karaze.) yazo0 : atra hi dravyazabdasya dvAvarthau- pradhAnabhAvakAraNabhAvAMzavikalaM kevalamaprAdhAnyam, saMgrahavyavahAranayavizeSAd vicitramekabhavikabaddhAyuSkAbhimukhanAmagotralakSaNaM tattatparyAyasamucitabhAvarUpaM yogyatvaM ca / tatra prathamArthenAbhavyasakRdbandhakAdInAM dravyakriyA'bhyAsaparANAM dravyAjJA, dvitIyArthena cApunarbandhakAdInAmiti vRttitAtparyArthaH / candra0 : mahopAdhyAyA upadezapadapAThatAtparyaM sphuTIkurvanti - atra hi = upadezapadagranthe / prathamamarthamAha- pradhAnabhAvetyAdi, pradhAnaM = avazyaM kAryajanakaM yat bhAvasya = bhAvanikSepasya kAraNaM kAraNatvaM, tadrUpo yo bhAvAMzaH, tadvikalam / bhAvakAraNatvamapi hi bhAvAMza eveti / yatastAdRzabhAvAMzavikalaM, ata eva kevalaM aprAdhAnyam / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 117 = Page #147 -------------------------------------------------------------------------- ________________ a (Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang jIjAjInAmA jAjA jA jA jA jA jA jA jA dharmaparIkSA ja dvitIyamarthamAha - saMgrahavyavahAranayavizeSAt = saMgrahavyavahAranayayorvizeSAbhiprAyAnusAreNa meM vicitraM = anekaprakAram / etadevAha - ekabhavikabaddhAyuSkAbhimukhanAmagotralakSaNaM = * anantarabhave devatvamApsyamANasya manujAdeH asminbhave janmata Arabhya ekabhavikalakSaNaM * devayogyatvaM, ihabhavASyusya tribhAgAdizeSadazAyAM jAyamAnAd devAyurbandhAdArabhya baddhAyuSkalakSaNaM * devayogyatvaM, devabhavagamanAbhimukhasya tasya caramAntarmuhUkAlabhAvi abhimukhanAmagotralakSaNaM / * devayogyatvaM bhvti| * etadeva saMkSepata Aha - tattatparyAyasamucitabhAvarUpaM, manuSyabhavajanmadevAyurbandha3 maraNAsannatvarUpA ye tattatparyAyAH, te eva ye samucitabhAvAH = bhAvadevamAzritya . * tadAnukUlyenocitA ye bhAvAMzAH, teSAmekajAtiyatvenekatvavivakSayA tadrUpaM yogyatvamiti / ra meM prathamArthena = aprAdhAnyarUpeNa, dravyakriyAbhyAsaparANAM = jainakriyAkAriNAm / - dvitIyArthena = yogyatArUpeNa, vRttitAtparyArthaH = upadezapadavRttiparamArthaH / itthaJcApunarbandhakAnAM meM * madhyasthamithyAdRzAM pradhAnadravyAjJA sambhavatIti siddham / candraH upadeza pada granthamAM dravyazabdanA be artha kahyA. bhAva = bhAvanikSepa = = ja mukhyavastunuM je pradhAna kAraNa (avazya kAryane utpanna kare tevuM che kAraNa = kAraNatA) te ke rUpa je bhAvAMza, tenAthI rahita hoya te kevala aprAdhAnya kahevAya. (bhAvathI kAraNatA che re e paNa bhAvano ja eka aMza che.) jyAre saMgraha ane vyavahAranayanA judA judA abhiprAyone anusAra vicitra = judIjudI eTale ke ekabhavika + baddhAyuSka + abhimukhanAma gotra e traNa lakSaNavALI ja ja je yogyatA te dravyazabdano bIjo artha che. ahIM ekabhavikatva vigere te te paryAya rU5 4 je samucitabhAvo che, tarUpa che. arthAt mAnavabhavamAM janma, devAyuSyano baMdha, je maraNa sAmIpya rUpa paryAyo e devabhavane ucita bhAva rUpa che. ane A ja ekabhavikAdirUpa che traNa (traNenI eka jAtiya tarIke ekatva vivaphA vaDe) yogyatA che. emAM aprAdhAnya rUpa prathama artha vaDe dravyakriyAnA abhyAsamAM tatpara evA abhavya, * sakRbaMdhaka vigerene dravyAjJA hoya che. yogyatA rUpa artha vaDe apunabaMdhakAdione dravyAjJA ja hoya che" ema upadezapadanI TIkAno tAtparyArtha che. (A pATha pramANe "apunabaMdhaka banI cUkelA madhyastha mithyAtvIone pradhAnadravyAjJA = saMbhave che" e padArtha siddha thayo.) Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ****Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita ka 118 Page #148 -------------------------------------------------------------------------- ________________ ************************** dharmaparIkSA nanvevamapunarbandhakAnAM dravyAjJA vyavasthitA, tathA'pi bhinnamArgasthAnAM madhyasthAnAmapi mithyAdRzAM kathameSA saMbhavati ? jainamArgakriyayaivAvyutpannadazAyAmapunarbandhakatvasiddheH, bIjAdhAnasyaiva talliGgatvAt, tasya ca sarvajJavacanAnusArijina muniprabhRtipadArthakuzalacittAdilakSyatvAd / ************** yazo0 : candra0 : pUrvapakSo vastuvyavahArato jainadharme sthitAnAmevApunarbandhakAdInAM pradhAnadravyAjJAM manyamAno vyavahArato jainadharmAd bahiH sthitAnAM bauddhAdInAM ca pradhAnadravyAjJAmasvIkurvan mahopAdhyAyaM khaNDayituM prayatate - nanu evaM upadezapadapAThAnusAreNa apunarbandhakAnAM dravyAjJA vyavasthitA iti asmAkamabhimatam / tathA'pi = apunarbandhakasya pradhAnadravyAjJAsiddhAvapi bhinnamArgasthAnAM sAGkhyabauddhAdInAM madhyasthAnAmapi = AstAM tAvatkadAgrahiNAM ityapizabdArthaH, mithyAdRzAM kathaM eSA = pradhAnadravyAjJA sambhavati ? | = = nanu kimarthaM na sA sambhavetteSAm ? kimatra bAdhakam ? ityataH pUrvapakSo bAdhakamAhajainamArgakriyayaiva jinezvarapUjAsAmAyikapratikramaNasnAtramahotsavAdirUpayaiva, na tu zaGkarapUjAdibhirityevakArArthaH / avyutpannadazAyAM syAdvAdaparijJAnAbhAvadazAyAM, mithyAtvaguNasthAnaka iti bhAvArtha:, apunarbandhakatvasiddheH / tathA ca yato mithyAtvadazAyAM jainakriyayaivApunarbandhakatvaM jJAyate, tato na sAGkhyabauddhAdInAM jainakriyAbhAvAd apunarbandhakatvaM, tatazca na teSAM pradhAnadravyAjJeti / itthaJca jainakriyAvanta evApunarbandhakAH sambhavanti, na tvanya iti pUrvapakSasyotsUtrAbhiprAyaH / nanu "mithyAtvadazAyAM jainamArgakriyayaivApunarbandhakatvaM syAt " iti bhavatA pUrvapakSeNa kuto nirNItam ? ityAzaGkAyAM pUrvapakSa: prAha - bIjadhAnasyaiva samyagdarzanAderbIjaM guNAnurAgaH, tadAdhAnasyaiva, na tvanyasyetyevakArArthaH, talliGgatvAt = apunarbandhakatvaliGgatvAt / tathA ca yato bIjAdhAnamevApunarbandhakatvajJApako hetu:, tato jainamArgakriyayaiva apunarbandhakatvasiddhiriti siddham / = = nanu he pUrvapakSa ! bhavatu nAma bIjAdhAnasya apunarbandhakatvaliGgatvam / parantu etAvanmAtreNa etatkathaM siddhet, yadut "jainamArgakriyayaivApunarbandhakatvaM bhavet, nAnyathA" ? iti / pUrvapakSa: prAha - tasya ca = bIjAdhAnasya ca sarvajJavacanAnusArItyAdi, sarvajJavacanAnusAri yajjinamuniprabhRtiSu padArtheSu kuzalacittAdi, tallakSyatvAt / atrAdipadAt kuzalavAkkAyayoH mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 119 Page #149 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying rAjA rAjAnA nAnA nAnA nAnA nAnA nAnA nAnA nAnA nAnA nAnA nAnA nAnA nAnA nAnA dharmaparIkSA mAja aparigrahaH / jinaprabhutiSu padArtheSu sarvajJavacanAnusAri kuzalacittAdi hi bIjAdhAnasya lakSaNaM, . se bIjAdhAnaM ca anena lakSaNena jJAyata iti tallakSyam / meM itthaM ca jinamuniprabhutiSu kuzalacittAdi jainakriyayaiva, na tvajainadhArmikakriyayA / tatazca * jainakriyaiva bIjAdhAnalakSaNaM siddham / evaM ca jainakriyAsadbhAva eva bIjAdhAnasadbhAvaH, bIjAdhAna sadbhAva eva ca liGgasadbhAvarUpe'punarbandhakatvasya siddhiH / evaM ca yuktamuktaM jainakriyayaiva meM apunrbndhktvsiddhiH| candraH pUrvapakSaH upadezapadanA pAThathI eTaluM to jarUra siddha thAya che ke apunabaMdhakone A dravyAjJA hoya. paNa e siddha thavA chatAM paNa buddhadharma-vedAMta dharma vigere bhinnamArgomAM je ja rahelA ajaina madhyastha evA ya mithyAtvIone A dravyAjJA zI rIte saMbhave? (prazna : kema? teo apunabaMdhaka hoya to emane dravyAjJA saMbhave ja ne ?) pUrvapakSa: mithyAtvadazA e syAdvAdabodhanA abhAvanI dazA che, avyutpannadazA che. A ane A dazAmAM mAtra jainamArganI jinapUjA, sAmAyika, pratikramaNAdi kriyAo vaDe ja , je apunabaMdhakapaNuM siddha thAya. (siddha thAya eTale "utpanna thAya tevo artha na karavo. paraMtu "aMdara rahelI apunabaMdhakatA jaNAya" ema artha karavo.) A ajainamArgI mithyAtvIomAM ke ja jainakriyAo nathI, mATe teomAM apunabaMdhakatA siddha na thAya. (jo kharekhara teomAM ke apunabaMdhakatA hoya, to enA prabhAvathI teo jainakriyAo karatA thayA vinA na ja re ja rahe.) = (praznaH AvuM tame zI rIte kahI zako? ke "jainakriyAthI ja apunabaMdhakatA siddha kare dU thAya. bIjI kriyAothI na ja thAya.") pUrvapakSa: bIjAdhAna e apunabaMdhakatAnuM liMga (apunabaMdhakatAnI hAjarI jANAvanAra che hetu) che. mATe A vAta mAnavI paDe ke jainakriyAthI ja apunabaMdhakatA siddha thAya. A ke (praznaH tame bakavAsa karatA lAgo cho? "bIjAdhAna apunabaMdhakatAnuM liMga che, mATe jainakriyAthI ja apunabaMdhakatA siddha thAya." A tame zuM bolo cho? kaMI samajAtuM nathI.) zuM pUrvapakSa : utAvaLa na karo ! AkhI vAta sAMbhaLo ! bIjAdhAna apunabaMdhakatvanuM ja 6 liMga che ane e bIjAdhAna jinezvaradeva, jainamuni vigere padArthone vize zAstrAnusArI ke kuzaLamana, kuzaLavacana, kuzaLakriyA rUpa lakSaNathI jaNAya che. arthAt tAdezakuzalacittAdi A mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 120 che Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ********Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Page #150 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXX dharmaparIkSA e bIjAdhAnanuM lakSaNa che. ane bIjAdhAna e lakSya che. (eTale artha A pramANe thayo ke jinezvarAdimAM kuzaLacittodi e lakSaNa che. ane jinezva22AdimAM kuzaLacittAdi e to jainadharmanI kriyAo ja che. eTale jainakriyAo ja bIjAdhAnanuM lakSaNa banI. eTale ke jainakriyAo hoya to ja bIjAdhAna hoya ane bIjAdhAnathI ja apunarbaMdhakatva jaNAya. eTale spaSTa artha maLI gayo ke jainakriyAthI ja apunarbaMdhakatvanI siddhi thAya. eTale ajaino bhale madhyastha hoya to ya teo pAse jainakriyAo nathI. mATe bIjAdhAna nathI ane mATe ja teomAM apunarbaMdhakatA mAnI zakAtI nathI.) yazo0 : taduktamupadezapada-vRttikRtA ANAparataMtehiM tA bIAhANamettha kAyavvaM / dhammaMmi jahAsattI paramasuhaM icchamANehiM / / 225 / / iti gAthAM vivRNvatA / dharmabIjAni caivaM zAstrAntare (yogadRSTisamuccaye) paripaThitAni dRzyantejineSu kuzalaM cittaM tannamaskAra eva ca / praNAmAdi ca saMzuddhaM yogabIjamanuttamam / / 23 / / upAdeyadhiyA'tyantaM saMjJAviSkambhaNAnvitam / phalAbhisandhirahitaM saMzuddhaM hyetadIdRzam / / 25 / / candra0 : nanu he pUrvapakSa ! "jainakriyaiva dharmabIjam" ityetad bhavatA kRto nirNItam ? ityataH pUrvapakSaH zAstrapAThamAha - tat = anantarameva vakSyamANaM uktam / kenoktam ? ityAha -upadezapadavRttikRtA / kIdRzenopadezapadavRttikRtA tad uktam ? ityAha = ANAparataM..... iti gAthAM vivRNvatA prakRtopadezapadagAthAyA vivaraNaM kurvatA upadezapadavRttikRtA tad uktm| - yAM gAthAM vivRNvatA taduktaM, tadgAthAyAH saMkSepArthastvayam - tasmAt paramasukhaM icchadbhiH AjJAparatantraistatra dharme bIjAdhAnaM = samyagdarzanAdidharmasya sAdhakAni yAni bIjAni teSAM AdhAnaM karttavyamiti / = enAM gAthAM vivRNvatA vRttikRtA yaduktaM tadevAkSarazaH Aha dharmabIjAni ca evaM anantarameva vakSyamANena prakAreNa zAstrAntare = yogadRSTisamuccayAkhye paripaThitAni dRzyante / yogadRSTisamuccayagAthAsaMkSepArthastvayam - mahAmahopAdhyAya covijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita * 121 Page #151 -------------------------------------------------------------------------- ________________ Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Han Han Han Han Se Se Se Han Se Se Han Han Han Han Jian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang jojo majA to jIvana dharmaparIkSA a (1) jineSu kuzalaM cittaM, tannamaskAra eva ca = jinanamaskAra eva ca, atra se * namaskAro vacanena jJeyaH / praNAmAdi ca = jinasya kAyena praNAmAdi ca / etacca kuzalacittAdi / * kIdRzam ? saMzuddhaM = vakSyamANaprakAraM, anuttamaM = sarvAtizAyi yogabIjam / * jineSu vizuddhaM kuzalacittanamaskArapraNAmAdi anuttamaM yogabIjamiti bhAvaH / (2) saMzuddhapadasya vyAkhyAmAha - atyantaM upAdeyadhiyA = "idaM kuzalacittAdi a karttavyameva" ityAdirUpayA yuktaM saMjJAviSkaMbhaNAnvitaM = AhAramaithunabhayaparigrahasaMjJAnirodhayuktaM, se * na tu tAdRzasaMjJApreritaM kuzalacittAdi / yataH saMjJAviSkambhaNAnvitaM, tata eva phalAbhisandhirahitaM * = AlokaparalokasukhAzaMsAvipramuktaM idRzaM = etAdRzaM hi etad = kuzalacittAdi saMzuddha * ucyte| ra upAdeyadhIyuktaM saMjJAviSkambhaNAnvitaM phalAbhisandhirahitaM jineSu kuzalacittAdi saMzuddhaM se meM gIyate, tadeva ca anuttamaM yogabIjam / candraH (prazna : he pUrvapakSa ! jainakriyAo ja bIjAdhAnanuM lakSaNa che? evuM tame ; 3 kayAM AdhAre kahI zako cho ?) pUrvapakSa : upadezapadamAM A pramANe gAthA che. "te ? kAraNasara paramasukhane IcchatA AjJAparataMtra jIvo vaDe yathAzakti A dharmane vize bIjAdhANa ka karavuM joIe. arthAta samyagdarzanAdi dharmone sAdhanAra evA bIjonuM AdhAna karavuM ; zuM joIe." ke A gAthAnuM vivaraNa karatA zrI upadezapadaTIkAkAre kahyuM che ke dharmanA bIjo to bIjA ? je zAstramAM = yogadaSTisamuccayagrasthamAM A pramANe kahevAyelA dekhAya che. ke (1) jinezvaromAM saMzuddha evuM kuzaLa citta, saMzuddha evo jinanamaskAra ane saMzuddha evA praNAmAdi e anuttama = utkRSTa yogabIja che. = (2) (saMzuddha eTale zuM?) je kuzaLacittAdi atyaMta upAdeyabuddhithI yukta hoya, je AhAra bhaya-maithuna-parigraha saMjJAnA nirodhathI yukta hoya, phalonI abhisandhithI rahita hoya. AvA prakAranA A kuzaLacittAdi saMzuddha kahevAya. (jinAdimAM ke kuzaLacittAdimAM atyaMta Adara hoya to e upAdeyabuddhi kahevAya. je tathA bhayanA kAraNe jinanamaskArAdi kare, AhArAdi IcchAthI kare to e na cAle. 2 AhAra, bhaya, maithuna ane parigraha cAreya saMjJAnA nirodhapUrvakanA kuzaLacittAdi hovA ja e mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 122 Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Page #152 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX dharmaparIkSA mAM tathA Aloka ane paralokanA sukhonI IcchA e phalAbhisaMdhi kahevAya. te A hovuM joIe.) joIe. vinAnuM yazo0 : AcAryAdiSvapi hyetadvizuddhaM bhAvayogiSu / vaiyAvRttyaM ca vidhivacchuddhAzayavizeSataH / / 26 / / bhavodvegazca sahajo dravyAbhigrahapAlanam / tathA siddhAntamAzritya vidhinA lekhanAdi ca / / 27 / / lekhanA pUjanA dAnaM zravaNaM vAcanodgrahaH / prakAzanA'tha svAdhyAyazcintanA bhAvaneti ca / / 28 / / duHkhiteSu dayA'tyantamadveSo guNavatsu ca / aucityAtsevanaM caiva sarvatraivAvizeSataH / / 32 / / iti / candra0 : evaM jineSu kuzalacittAdi pratipAdyAdhunA'cAryAdiSvapi tatpratipAdayati na tu yogiveSamAtradhAriSu AcAryASvapi na kevalaM jineSveva (3) bhAvayogiSu iti apizabdArthaH, vizuddhaM etad = kuzalacittAdi (anuttamaM yogabIjam ) / bIjAntaramAhazuddhAzayavizeSataH AcAryAdiSu vidhivad vaiyAvRttyaM (yogIbIjam) / = (4) bIjAntarANi Aha - sahajo bhavodvegaH = svAbhAvikaM bhavavairAgyaM, na tu kRtrimam / dravyAbhigrahapAlanaM = viratyabhAvena bhAvAbhigrahAsambhavAd ye bhAvAbhigrahakArakIbhUtA dravyAbhigrahAH, teSAM pAlanam / tathA siddhAntamAzritya vidhinA lekhanAdi ca vidhinA siddhAntalekhanAdi = c| (5) "lekhanAdi" padaM vivRNoti - lekhanA = siddhAntasya pUjanA siddhAntasyaiva, evamagre'pi / dAnaM zravaNaM, vacanA, udgrahaH vidhipadagrahaNaM, prakAzanA = pareSAM siddhAntasya prakAzanaM, svAdhyAyaH, cintanA, bhAvanA iti ca / siddhAntasambandhInI etAni sarvANi yogabIjAni / = - sarveSvapi kAryeSu, (6) duHkhiteSu atyantaM dayA, guNavatsu ca adveSaH, sarvatraiva ca = sarveSvapi janeSu ca avizeSataH = sAmAnyata eva, na tu yatra vizeSalAbhadarzanaM, tatraucitya mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 123 *********** Page #153 -------------------------------------------------------------------------- ________________ mALA ja jAjaramAna jALa kALajAmAjIka ajaba jAma dharmaparIkSA pAsa Se Se Se Se Se Se Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Sai Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang * sevanamanyatra tu anucitavarttanamiti / aucityAtsevanaM = yasya yatra yadA yathA pravRttiH ucitA, at meM tasya tatra tadA tathA tAdRzapravRttikaraNam / ma atra hi jinezvareSu jainasAdhuSu jinAgameSveva ca kuzalacittAdirUpA kriyA yogabIjaM meM * pratipAditA / tatazca jainakriyaiva yogabIjamiti spaSTam / - candraH (3) jinezvaronI jema bhAvayogI = sAcAyogI (mAtra veSadhArI nahi) ; evA AcAryAdine vize vizuddha evA kuzaLacittAdi tathA zuddha AzayavizeSathI vidhipUrvaka 5 AcAryAdine vize vaiyAvacca (anuttamayogabIja che.). (4) svAbhAvika bhavarAgya, (zmazAnano vairAgya na cAle ke tarata jato rahe) ; dravyAbhigrahanuM pAlana (virati na hovAthI bhAvAbhigraha saMbhavI na zake. mATe je je bhAvAbhigrahone lAvanArA dravyAbhigrahono pAlana) vidhipUrvaka siddhAntanuM lekhanAdi e che ja yogabIja che. (5) ("lekhanAdi mAM zuM Ave? e batAve che ke, siddhAntanuM lekhana, siddhAntanI ja pUjA, siddhAntapustakonuM dAna, siddhAntanI vAcanA, siddhAntanuM vidhipUrvaka grahaNa, siddhAntanI prakAzanA (bIjAo AgaLa kathana), siddhAntano svAdhyAya, siddhAntanuM ciMtana, re ja siddhAntanI bhAvanA...A badhA yogabIja che. (6) du:khI jIvone vize atyaMta dayA, guNavAnone vize adveSa, tathA sarva kAryomAM, ja sarva loko vize eka sarakhI rIte aucityanuM sevana. (jyAM vadhu lAbha dekhAya tyAM ja aucitya seve ane jyAM lAbha na dekhAya tyAM anucittapravRtti kare to e "vizeSataH ke ka aucityasevana" kahevAya. e yogabIja nathI paNa jyAM jyAre jene jevI pravRtti ucita * hoya, tyAM tyAre tene tevI pravRtti karavI joIe.) . (A gAthAomAM jinezvaro, jaina sAdhuo ane jinAgamone vize kuzaLacittAdi ja yogabIja kahevAyA che. eTale enAthI nakkI thAya che ke "jainakriyAo ja yogabIja Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying yazo0 : lalitavistarAyAmapyuktaM-'etatsiddhyarthaM tu yatitavyamAdikarmaNi, * * pariharttavyo'kalyANamitrayogaH, sevitavyAni kalyANamitrANi, na laGghanIyocitasthitiH, * meM apekSitavyo lokamArgaH, mAnanIyA gurusaMta(ha)tiH, bhavitavyametattantreNa, pravartitavyaM dAnAdau, . mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 124 Page #154 -------------------------------------------------------------------------- ________________ zoa dharmaparIkSADaramananaanaanaamanacondamannamannamoonamannax karttavyodArapUjA bhagavatAM, nirUpaNIyaH sAdhuvizeSaH, zrotavyaM vidhinA dharmazAstraM, bhAvanIyaM meM mahAyatnena, pravartitavyaM vidhAnato, avalambanIyaM dhairya, paryAlocanIyA''yatiH, avalokanIyo * mRtyuH, pariharttavyo vikSepamArgaH, yatitavyaM yogasiddhau, kArayitavyA bhagavatpratimA, lekhanIyaM / bhuvanezvaravacana, karttavyo maGgalajApaH, pratipattavyaM catuHzaraNaM, garhitavyAni duSkRtAni, anumodanIyaM / * kuzalaM, pUjanIyA mantradevatA, zrotavyAni sacceSTitAni, bhAvanIyamaudArya, vrtitvymuttmjnyaaten| * * evambhUtasya yeha pravRttiH sA sarvaiva sAdhvI, mArgAnusArI hyayaM niyamAdapunarbandhakAdiH, se tadanyasyaivambhUtaguNasaMpado'bhAvAt' ityata Aha Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Wan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Yi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ma candra0 : pUrvapakSa eva "jainakriyaiva yogabIjam" iti sAdhanArthaM zAstrapAThAntaramAha lalitavistarAyAmapyuktaM ityAdi / ___etatsiddhyarthaM = caityavandanasiddhyarthaM yatitavyaM AdikarmaNi = prAthamikeSu kRtyessu| * etadevAha - pariharttavyaH ityAdi, spaSTam / navaram - etattantreNa = gurusaMhatiparatantreNa / sAdhuvizeSaH = guNasampannaH sAdhuriti bhAvaH / pravartitavyaM vidhAnataH = vidhipUrvakaM / * zAstrIyAcAre pravRttiH kArya iti bhAvaH / AyattiH = bhaviSyatkAlaH / vikSepamArgaH = * dharmasya hAnimArgaH, caJcalatAmArgo vA / uttamajJAtena = uttamadRSTAntena, uttamadRSTAntamavalambyaiva - se vartanaM kAryaM, na tu hInadRSTAntamavalambya zaithilyaM sevyamiti / iha = caityavandanAdau dharme / sarvaiva = na tu kAzcidevetyapizabdArthaH / sAdhvI = zobhanA / tatra kAraNamAha - mArgAnusArI meM * hyayaM jIvaH niyamAd = avazyaM apunarbandhakAdiH / tatazca tasya sarvaiva dharme pravRttiH * ashobhnaiv| "nanvetAdRzajIvo'punarbandhakAdireveti kuto nirNItam ?" ityatastasyApunarbandhakatve yuktimAha se - tadanyasya = apunarbandhakAdbhinnasya evaMbhUtaguNasaMpadaH = akalyANamitraparihArAdirUpA meM * guNA eva saMpat, tasyA abhAvAt / tathA ca prakRtajIva etAdRzaguNasaMpadarzanAda punarbandhakatvamanumIyata iti / / atrApi jainakriyaivApunarbandhakasya pratipAditeti tayaivApunarbandhakatvasiddhestadabhAvavatAM se meM sAGkhyazaivAdInAmapunarbandhakatvAsiddhiH, tatazca dravyAjJAyA api asiddhiriti / atra pUrvapakSaH samAptaH / candra) : lalitavistarAmAM paNa kahyuM che ke A caityavaMdanAnuSThAnanI siddhine mATe ja Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 125 Page #155 -------------------------------------------------------------------------- ________________ je AdikarmamAM yatna karavo joIe. (e ja batAve che ke, (1) akalyANamitrono yoga che ke choDI devo. (2) kalyANamitro sevavA (3) ucitamaryAdA ullaMghavI nahi. (4) lokamArganI A huM apekSA rAkhavI. (arthAt lokAcAronI virUddha pravRtti na karavI.) (5) guruparaMparA (ke je ke gurusamUha) ne mAna ApavuM. (6) ene paratatra banavuM. (7) dAnAdimAM pravRtti karavI. te ja (8) bhagavAnanI udArapUjA - vizALapUjA karavI. (9) sAdhuvizeSanuM nirUpaNa karavuM che 4 (arthAt sAcA sAdhu zodhavA ane tene zodhIne tenI ucita bhakti karavI.) (10) vidhi 3 vaDe dharmazAstra sAMbhaLavuM (11) mahAyatna pUrvaka dharmazAstra bhAvavuM. (12) vidhipUrvaka $ je (zAstrae kahelA AcAromAM) pravRtti karavI. (13) dhIratA dhAraNa karavI (14) bhaviSya je je vicAravuM (15) mRtyunuM avalokana karavuM. (16) dharmanI hAnino mArga choDI devo.(athavA ke | caMcaLatAno mArga choDI devo.) (17) yoganI siddhimAM yatna karavo. (18) bhagavAnanI A A pratimA karAvavI (19) bhuvanezvaranuM vacana (jinAgama) lakhavuM-lakhAvavuM. (20) maMgalajApa je karavo (21) cAranuM zaraNa svIkAravuM (22) duSkatonI gaha karavI (23) kuzaLa = = ja puNyakArya anumodavuM. (24) mannadevatAne pUjavI (25) sArA AcAro sAMbhaLavA $ athavA sajjanonA AcAro = kathAo sAMbhaLavI. (ra6) udAratAnI bhAvanA bhAvavI. 4 2 (27) uttamapuruSonA dRSTAnta vaDe vartana karavuM, arthAt mahApuruSonA dRSTAntone Adarza banAvI e pramANe pravRtti karavI. ja AvA prakAranA guNavALA AtmAnI dharmane vize je pravRtti thAya te badhI ja pravRtti T sArI. kemake mArgAnusArI A jIva avazya apunabaMdhakAdi ja hoya. enuM kAraNa e ke akalyANamitrano tyAga karavo vigere batAvelA guNo rUpI saMpatti apunabaMdhakAdi sivAyanA ja ja jIvone hoI zakatI nathI. A jIvanI pAse to A guNo rUpI saMpatti che. mATe te A huM avazya mArgAnusArI ja hoya." . (A pAThamAM paNa jainakriyAo ja AdidhArmikanA kAryo tarIke, yogabIja tarIke ja batAvelI jaNAya che. mATe mAnavuM ja joIe ke jainakriyAo ja bIja - bIjAdhAna che re hovAthI ane bIjAdhAna ja apunabaMdhakAdinuM liMga hovAthI jainakriyAothI ja apunabaMdhakatA ? # jANI zakAya. zaivAdimAM to jainakriyAo na hovAthI tyAM apunabaMdhakatA na mAnI zakAya ? che ane mATe ja teomAM dravyAjJA paNa na mAnI zakAya. kemake dravyAjJA apunabaMdhakane ja A ja kahelI che. ahIM pUrvapakSa saMpUrNa thayo.) Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Qiang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Se Se Qiu Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya yazovijyajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 126 ja Page #156 -------------------------------------------------------------------------- ________________ XXXXXXX (XXXXX dharmaparIkSA yazo0 : yad - yasmAdapunarbandhakAnAM citram - anekavidhama-nuSThAnamupadiSTaM, ato bhinnAcArasthitAnAmapi teSAM dravyAjJAyA nAnupapattiriti / candra. : etatpUrvapakSakhaNDanAyaiva mahopAdhyAyairmUlagAthAyAM nirUpitaM yaduta " yasmAdapunarbandhakAnAM citramanuSThAnamupadiSTaM " iti / adhunA mahopAdhyAyAstadanusAreNa pUrvapakSaM khaNDayanti yad = yasmAd apunarbandhakAnAM citraM anekavidhaM = jainakriyArUpamajainakriyArUpaM ca anuSThAnamupadiSTaM, tasmAtkAraNAt bhinnAcArasthitAnAmapi jainakriyAbhinneSu zobhaneSu dhArmikAnuSThAneSu sthitAnAmapi, jainAcArasthitAnAM tAvad dravyAjJopapattirastyaivetyapizabdArthaH / teSAM madhyasthamithyAtvinAM dravyAjJAyA nAnupapattiriti / = = = candra0 : (A pUrvapakSanA khaMDanane mATe ja upAdhyAyajIe mULa 15mAM zlokamAM A uttarArdha lakhyo hato ke "je kAraNathI apunarbaMdhakone citra anuSThAna upadezAyeluM che." upAdhyAyajI have A paMktine anusAre pUrvapakSanuM khaMDana kare che, ke) apunarbaMdhakone jainakriyAo ane jainetara suMdara kriyAo ema beya prakAranA anuSThAno hovAnuM zAstramAM vidhAna che ja. eTale bhale ne teo jainAcA2thI jUdA ajaina suMdara AcAromAM rahelA hoya, to ya teo apunarbaMdhaka hoI zake che. kemake ene AvA AcAro hovAnI vAta zAstramAM Ave ja che. ane apunarbaMdhaka hovAthI tene dravyAzA paNa saMbhavI zake che. enI anupapatti thatI nathI. yazo0 : idamatra hRdayaM-na hyAdidhArmikasya vidhiH sarva eva sarvatropayujyate, kintu kvacitkazcideva, iti bhinnAcArasthitAnAmapyantaH zuddhimatAmapunarbandhakatvamaviruddhaM, apunarbaMdhakasya hi nAnAsvarUpatvAt tattattantroktA'pi mokSArthA kriyA ghaTate, samyagdRSTezca svatantrakriyaiveti vyavasthitatvAt / = candra0 : mahopAdhyAyo niSkarSamAha - idamatra hRdayaM -na AdidhArmikasya = apunarbandhakAdeH vidhiH sarva eva jineSu kuzalacittAdirUpaH, akalyANamitraparityAgAdirUpazca yogadRSTisamuccayalalitavistarAgranthapratipAditaH saMpUrNa eva sarvatra sarveSu apunarbandhakeSu upayujyate = upayogIbhavati / re pUrvapakSa ! yadyapi AdidhArmikakRtyeSu jinaviSayakakuzalacittAdi pratipAditaM, kintu "yAvanti AdidhArmikakRtyAni, tAvanti sarvANyeva sarveSvapyapunarbandhakAdiSu bhavantyeva, sarveSu ca kRtyeSu satsvevApunarbandhakatvaM siddhyati" iti tu na niyamaH / yadi hi mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 2 120 = Page #157 -------------------------------------------------------------------------- ________________ KanoooooooooooooooooooooooooooooooooooooooooodharmaparIkSA or / ayaM niyamaH svIkriyeta, tarhi prAyaH kutrApi jIve'punarbandhakatvaM na siddhyet, yato * jainamArgasthiteSvapi jIveSu sarvANi AdidhArmikakRtyAni na bhavantyeva / tatazcetthamabhyupagantavyaM meM meM yaduta yAni AdidhArmikakRtyAni pratipAditAni, tebhya ekasya dvayostricaturANAM vA sambhave'pi meM apunarbandhakatvaM siddhyediti / ma etadevAha - kintu kvacit = kutracijjIve jainamArgasthite kazcideva = * ko'pyAdidhArmikavidhiH eva / iti = yata evaM, tasmAtkAraNAt bhinnAcArasthitAnAmapi = * * jainakriyAbhinneSu AcAreSu zaivadharmAdisambandhiSu sthitAnAmapi antaHzuddhimatAM apunarbandhakatvaM meM * jainakriyA'bhAve'pi aviruddham / a nanu teSAmapunarbandhakatvaM kimarthaM viruddhaM na bhavati ? ityato mahopAdhyAyaH kAraNamAha apunarbandhakasya hi nAnAsvarUpatvAt = anekarUpatvAt tattattantroktA'pi = na kevalaM meM jainatantroktaivetyapizabdArthaH, ghaTate, samyagdRSTazca svatantrakriyaiva = jainatantroktakriyaiva iti meM vyavasthitatvAt / ___ zAstroktAni apunarbandhakakRtyAni jainakriyArUpANi ekasminneva jIve tu sarvANi prAyo na * se sambhavanti, kintu jainamArgasthite jIve tebhyaH kAnicitkRtyAni sambhavanti / anyadharmasthitAnAM * tu jainakriyArUpeSu apunarbandhakakRtyeSu asatsvapi apunarbandhakatvaM sambhavati / yataH zAstra eva 8 apunarbandhakasyApi anyatantroktA kriyA ghaTata iti pratipAditamiti / - candraH ahIM A rahasya che ke yogadaSTisamuccaya ane lalitavistarAmAM je ke AdidhArmika = apunabaMdhakAdinI vidhi = kRtyo batAvelA che, te badhA ja kRtya badhA ja apunabaMdhakomAM upayogI na banI zake. (eTale ke "e badhA kRtyo pratyeka apunabaMdhakamAM zuM je hoya ja ane e badhA kRtyonI hAjarIthI ja apunabaMdhakatvanI siddhi thAya" evuM nathI.) che paraMtu jainamArgamAM rahelA jIvo rUpa koka sthAne ja, batAvelA kRtyomAMthI koIka ja kRtyo ke # apunabaMdhakatva mATe upayogI bane. (bIjA jIvomAM to e batAvelA kRtyo sivAyanI , *apunarNatA hoza 4 che.) A kAraNasara jaina AcArothI bhinna AcAromAM rahelAone paNa jo teo je = aMtaHkaraNanI zuddhivALA hoya to apunabaMdhakatA hoI ja zake che. emAM koI ja virodha che 3 nathI. kemake evI vyavasthA che ke apunabaMdhako aneka prakAranA hovAthI teone jainazAstromAM ja # batAvelI kriyA ke e sivAya anyazAstromAM batAvelI kriyAo paNa hoI zake che. jyAre ? [Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying *Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying e mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 128 ja Page #158 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying dhamaparIkSaDoooooooooooooooooooooOOO000000000000000000000 ke samyagdaSTine jainazAstromAM kahelI kriyA ja hoya. ke (sAra eTalo ja ke A batAvelA apunabaMdhakakRtyo kaMI badhA apunabaMdhakamAM na hoya. 4 E paraMtu mukhyatve jainamArgamAM rahelAomAM ja hoya. ane jainamArgamAM rahelAomAM paNa kaMI ju ja eka jIvamAM badhA ja AcAro to na ja hoya, koIka ja hoya. tenA dvArA ja enAmAM ja apunabaMdhakatvanI siddhi thaI jAya. have je ajainamArgamAM rahelA madhyasthI mahAtmAo che teone to potapotAnA ke 5 zAstromAM kahelI kriyAo hoya ane apunabaMdhakatA paNa hoya. A vAta zAstramAM kahelI Shuang Shuang Shuang Shuang Xi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang 2 yazo0 : taduktaM yogabindusUtravRttyoH - apunarbaMdhakasyaivaM samyagnItyopapadyate / tattattantroktamakhilamavasthAbhedasaMzrayAt / / 251 / / / * apunabaMdhakasya uktarUpasya evaM uktarUpeNa, samyagnItyA zuddhayuktirUpayA, upapadyate= ghaTate, kim ? ityAha - tattattantroktaM kApilasaugatAdizAstrapraNItaM, mumukSujanayogyamanuSThAnaM, akhilaM samastam / kutaH? ityAha - avasthAbhedasaMzrayAt=apunarbaMdhakasyAnekaa svruupaanggiikrnntvaat| anekasvarUpAbhyupagame hyapunarbaMdhakasya kimapyanuSThAnaM kasyAmapyavasthAyAmavataratIti / / 251 / / candra0 : "apunarbandhakasya tattattantroktA'pi kriyA ghaTate" ityatra zAstrapAThamAha- taduktaM ityAdi / yogabindugAthAsaMkSepArthastvayam - evaM apunarbandhakasya avasthAbhedasaMzrayAt meM tattattantroktamakhilaM samyagnItyopapadyate - iti / taTTIkArthastu sugama eva / navaram - yato'punarbandhako'nekavidho bhavati, tato * jainamArgasthasyApunarbandhakasya yogadRSTyAdigranthapratipAditAni AdidhArmikakRtyAni bhavanti / * anyamArgasthitasya tu apunarbandhakasya tattattantroktAni mumukSujanayogyAni kRtyAni bhavanti / na *tu teSAM prANivadhAdIni mumukSujanAyogyAni tattattantroktAnyapi bhavanti iti sAraH / candrava yogabindusUtra ane tenI TIkAmAM kahyuM che ke sUtra: A pramANe apunabaMdhakanI avasthAbhedano Azraya karelo hovAthI apunabaMdhakane Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang mahAmahopAzcAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita ba 129. Page #159 -------------------------------------------------------------------------- ________________ te te zAstromAM kahela badhuM ja samyagnIti vaDe upapanna thAya che. TIkA : apunarbaMdhaka eTale jenuM ame AgaLa svarUpa batAvI cUkyA chIe tevo jIva. evA jIvane pUrve kahyA pramANe zuddhayuktirUpa samyagnIti vaDe kApila, saugAdi zAstro vaDe kahevAyelA mumukSulokane yogya tamAma anuSThAno ghaTe ja che. kemake apunarbaMdhakanA aneka svarUpono aMgIkAra karavAmAM Avelo che ane aneka svarUpa mAnIe eTale apunarbaMdhakane koIka avasthAmAM koIka anuSThAna avatAra pAmI jAya. (TuMkamAM-apunarbaMdhakanI aneka avasthA svIkArI che. eTale jainamArgamAM rahela apunarbaMdhakane e avasthAmAM jainazAstrokta kriyAo hoya. jyAre ajainamArgamAM rahela apunabaMdhakane ajainazAstrokta zaMkarapUjAdi kriyAo hoya. Ama ene mumukSujana yogya evI badhA zAstromAM kahelI badhI kriyAo judI judI avasthAomAM saMbhavI ja zake che. sAra eTalu che ke teone te te tantromAM kahevAyelI prANivadha vigere mumukSu janane ayogya evI kriyAo hotI nathI.) dhana dharmaparIkSA yazo0 : athApunarbaMdhakottaraM yadbhavati taddarzayati svataMtranItitastveva granthibhede tathA sati / samyagdRSTirbhavatyuccaiH prazamAdiguNAnvitaH TIRTI svataMtranItitastveva=jainazAstranItereva na punastantrAntarAbhiprAyeNApi, granthibhede= rAgadveSamohapariNAmasyAtIvadRDhasya vidAraNe, tathA = yathApravRttyAdikaraNaprakAreNa, sati= vidyamAne, mi? tyAha-samyAvRSTi:=zuddhasamyavatvadharo mati=saMpadyate / jIvRza ? tyAnnaurvya:=atyartha, prAvasthAta: sAzAt, praNamAvinunvita::=35zama-saMveza-nirdevAnu pA''stikyaabhivyktiyukt iti / / 252 / / candra0 : yogabindusUtravRttipAThamevAha vasthollaGghanAntaraM yad bhavati, taddarzayati / atha apunarbandhakottaraM = apunarbaMndhakA yogabindusUtrasaMkSepArthastvayam - svatantranItitastveva tathA granthibhede saMti uccaiH prazamAdiguNAnvitaH samyagdRSTirbhavati - iti / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 130 Page #160 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Mo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang ma taTTIkArthastvayam / na punastantrAntarAbhiprAyeNApi, tantrAntare hi granthiH, tadbhedAdiprakriyA se *ca nAstyeveti tantrAntarAbhiprAyeNa granthibhedo na sambhavatyeveti / yathApravRttyAdi-karaNaprakAreNa / = AdipadAd apUrvakaraNAnivRttikaraNAdInAM grahaH / prAgavasthAtaH sakAzAt = "prAgavasthAtaH * sakAzAd atyarthaM prazamAdiguNAnvitaH" ityanvayaH / mithyAtve hi prazamAdayo guNA yAdRzo bhavanti, samyaktve sati tAdRzebhyo'dhikatIvrAste guNA bhavantIti / candraH (yogabinduno pATha cAlu ja che.) have apunabaMdhakadazAne oLaMgI lIdhA | bAda je thAya che te kahe che. nuM sutra : jainataMtranI nIti pramANe ja te pramANe granthibheda thaye chate jIva atyaMta prazamAdiguNothI anvita evo samyagdaSTi thAya che. TIkA : jainagrantho sivAya anyagranthomAM granthi ke granthibhedAdi padArtho ja mAnelA ja ka nathI. (eTale granthibheda mAtra jainazAstranI nIti pramANe ja samajavo. bIjA zAstronI nIti pramANe paNa A pranthibheda ghaTe e saMbhavita nathI.) pranthi eTale atidaDha evo rAga-dveSa-ajJAnano pariNAma. jyAre jainazAstranI ke nIti mujaba yathApravRttakaraNa, apUrvakaraNa, anivRttikaraNAdi prakAra vaDe A granthino ke bheda thAya tyAre A jIva mithyAtvadazAmAM rahelA prazamadiguNo karatA vadhu joradAra evA prazama, saMvega, nirveda, anukaMpA ane AstiSpaguNanA pragaTapaNAthI yukta * zuddhasamyaktadhArI bane che. yazo0 : evaM pareSAmapi mAdhyasthye dravyAjJAsadbhAvaH siddhaH / / 15 / / candra0 : evaM yogabindupAThaM pradarzya mahopAdhyAyA niSkarSamAhuH - evaM = yogabindupAThAnusAreNa pareSAmapi = jainetaramArgasthitAnAmapi mAdhyasthye sati dravyAjJAsadbhAvaH siddhaH / tatazca jainetarANAM dravyAjJA naiva sambhavati iti pUrvapakSotsUtraM pratihatamiti / candraH sAra e Avyo ke yogabindunA pAThane anusAra jainetaramArgamAM rahelAone je A paNa mAdhyacya hoya to dravyAjJAno sadUbhAva hoya e siddha thayuM ane eTale jainetarone ja je dravyAjJA na ja hoya e pUrvapakSanuM usUtra khaMDita thayuM. 15mI gAthA saMpUrNa Se Se Shuang Shuang Shuang Shuang Sai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 131 Page #161 -------------------------------------------------------------------------- ________________ XXXXX 16mI gAthA zarU yazo0 : nanu dravyAjJA'pi siddhAntoditakriyAkaraNaM vinA'pi kathaM pareSAM syAt ? ityata Aha - maggANusAribhAvo ANAe lakkhaNaM muNeyavvaM / kiriyA tassa NaNiyayA paDibaMdhe vA vi uvagAre / / 16 / / mArgAnusAribhAva AjJAyA lakSaNaM jJAtavyam / kriyA tasya na niyatA pratibaMdhe vA'pyupakAre / / 16 / / 4000 dharmaparIkSA candra0 : evaM yuktizAstrapAThAbhyAM pratihataH pUrvapakSo vyAkulIbhUtaH sannAzaGkate - nanu dravyAjJA'pi = bhAvAjJA tu na syAdeva, kintu dravyAjJApi na syAd ityapizabdArthaH / siddhAntoditakriyAkaraNaM vinA'pi jainakriyAM vinA'pi, jainakriyAsattve tAvad bhavatu dravyAjJA, kintu tadvinA'pi sA kathaM bhavet ? ityapizabdArthaH, pareSAM = jainetarANAm / samAdhAnamAha - mArgAnusAribhAva AjJAyA lakSaNaM jJAtavyam / tasya pratibandha upakAre vA kriyA na niyatA iti gAthArthaH / - = candra : pUrvapakSa H e jainatone bhAvAjJA to na ja hoya. paNa A dravyAzA paNa siddhAntamAM kahelI kriyAonA pAlana vinA ya zI rIte hoI zake ? (jainakriyA pAlanamAM te dravyAnnA ghaTe. paNa tame to tenA abhAvamAM paNa dravyAzA mAnI rahyA che. e amane samabhatuM nathI.) upAdhyAyajI : gAthArtha : mArgAnusArIbhAva AjJAnuM lakSaNa jANavuM. te mArgAnusArIbhAvane aTakAvavAmAM ke upakAra karavAmAM kriyA niyata nathI. yazo0 : maggANusAribhAvo tti / mArgAnusAribhAvaH = nisargatastattvAnukUlapravRttihetuH pariNAmaH, AjJAyA lakSaNaM, muNeyavvaM ti jJAtavyaM, candra0 : nisargataH = svabhAvata eva, na tu bhayAdinA / dRzyate hi bhayAdinA'pi kasyacinmokSAnukUlAyAH pravRtterhetuH pariNAmaH / yathA maraNabhayAccandraguptamantriNA dIkSA pAlitA, mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita 132 Page #162 -------------------------------------------------------------------------- ________________ BOXXXXXXXX XXXXXXXXXXXXXXXXXXXXXXX ********************* kaja dharmaparIkSA sA vyavahArato mokSatattvAnukUlA, tatazca tasya maraNabhayAt tattvAnukUlapravRttihetuH pariNAmo'sti, kintu nisargatastasya mokSAnukUlapravRttihetuH pariNAmo nAstIti na tasya mArgAnusAribhAvaH / candra H mArgAnusArIbhAva eTale "svabhAvathI ja tattvane anukUla pravRttinA kAraNabhUta AtmapariNAma." (bhaya vigerethI paNa tattvAnukUlapravRttihetubhUta pariNAma thAya. paNa e mArgAnusArIbhAva na gaNAya. dA.ta. candraguptanA maMtrIe mRtyunA bhayathI dIkSA pALI to e dIkSA vyavahArathI to mokSatattvane anukULapravRtti kahevAya. paNa tenuM kAraNa evo AtmapariNAma bhayane lIdhe thayo che, sahaja nathI thayo. ane mATe tene mArgAnusArIbhAva na uDevAya.) A mArgAnusArIbhAva e jinAjJAnuM lakSaNa jANavuM. arthAt mArgAnusArIbhAva e 4 vinAjJA che. yazo0 : kriyA= svasamayaparasamayoditAcArarUpA, tasya = mArgAnusAribhAvasya, upakAre pratibandhe vA na niyatA, svasamayoditakriyAkRtamupakAraM vinA'pi meghakumArajIva hastyAdInAM tathAbhavyatvaparipAkAhitA'nukampAdimahimnA mArgAnusAritvasiddheH, parasamayakriyAyAM ca satyAmapi samullasitayogadRSTimahimnAM pataJjalyAdInAM mArgAnusAritvApratighAtAt / candra0 : svasamayoditetyAdi, svasamaye = jainazAstra uditA yA jinapUjAdirUpA kriyA, parasamaye voditA yA zivapUjAdirUpA kriyA, sA mArgAnusAribhAvasya upakAre utpatau sthiratAyAM vA pratibandhe = utpatti pratirodhe vinAze vA na niyatA = na anvayavyatirekasahacAravatI / = - yadi hi jainakriyAsattva eva mArgAnusAribhAvasyotpattiH sthiratA vA syAt, jainakriyA'bhAve ca tasyotpattiH sthiratA vA na syAt tarhi jainakriyA mArganusaribhAvasya niyatA bhavet / yadi tu jainakriyAsattve'pi mArgAnusAribhAvopakAro na bhavet, jainakriyA'bhAve'pi vA mArgAnusAribhAvopakAro bhavet tarhi anvayavyatirekavyabhicArasattvAnna jainakriyA tAdRzopakAraniyatA bhavet / pUrvapakSastu jainakriyAM mArgAnusAribhAvasyopakAre niyatAM manyate, kintu na tad yuktam / tatra svasamayoditakriyAkRtaM = jainakriyAkRtaM mArgAnusAribhAvotpAdaM tatsthairyaM vA vinA'pi meghakumArajIvahastyAdInAM jainagranthe prasiddhAnAM tathAbhavyatvaparipAkAhitAnukampAdimahimnA = tathAbhavyatvaparipAkenAtmani sthApitA yA anukampA, tadAdInAM kAraNamAha = mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita * 133 Page #163 -------------------------------------------------------------------------- ________________ ***********Ying Ying Ying Ying Ying Ying Ying ***************Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ************** Foo dcasterstococcuprococccccccccccccc00000000000dharmaparIkSA prabhAvAd maargaanusaaritvsiddheH| ____ tathA ca "jainakriyA'sattve mArgAnusAribhAvasyopakAro naiva bhavet" iti vyatirekasahacArasya meM bhaGgAna jainakriyA mArgAnusAribhAvasyopakAre niyatA / ___ evaM yadi ajainakriyAsattve mArgAnusAribhAvasyAnutpAda utpannasya vA vinAzo bhavatyeva, * tadabhAve caiva mArgAnusAribhAvotpAdastatsthairya vA bhavati iti syAt, tarhi ajainakriyA . * mArgAnusAribhAvasya pratibandhe niyatA syAt / yadi tu ajainakriyAsattve'pi mArgAnusAribhAvasyotpAdaH meM sthairya vA bhaveta, ajainakriyA'bhAve'pi vA mArgAnusAribhAvasyotpAdaH sthairya vA na bhavet, tarhi / *anvayavyatirekavyabhAcArasatvAnnAjainakriyA mArgAnusAribhAvapratirodhe niyatA syAt / pUrvapakSastu ajainakriyAM mArgAnusAribhAvasya pratirodhe niyatAM manyate, kiMtu tanna yuktam / tatrApi kAraNamAhaparasamayakriyAyAM ca = sAMkhyAditantraprasiddhakriyAyAM ca satyAmapi, asatyAM tAvad / mArgAnusAribhAvApratighAto bhavatyevetyapizabdarthaH / samullasitayogadRSTimahimnA = samullasitAH * = prakaTIbhUtA yA yogadRSTyaH = mitrAdayazcatasraH, tAsAM prabhAvAt pataJjalyAdInAM = * sAMkhyamatAnusArimaharSivizeSANAM mArgAnusAritvApratighAtAt = mArgAnusAritvotpAda* sthairyapratibandhAbhAvAt / ___ tathA ca tatra ajainakriyAsattve'pi mArgAnusAribhAvasyotpAdasthairyasambhavAd anvayasahacArasya meM bhaGgAnAjainakriyA mArgAnusAribhAvasya pratibandhe niyatA / candrA : jainazAstromAM kahelI kriyAo (jinapUjAdi) ke ajainazAstromAM kahelI che ja kriyAo (zivapUjAti) mAnusAribhAvanA upakAramAM ke pratibaMdhamAM niyata = = je anvayavyatireka sahacAravALI nathI. 6 (jo "jainakriyA hoya to ja mArgAnusAribhAvanI utpatti ke utpannanI sthiratA thAya che ane jo jainakriyA na hoya to mArgAnusAribhAvotpatti ke sthiratA na ja thAya." A rIte A ja anvayasahacAra ane vyatireka sahacAra maLe to jainakriyA mArganusAribhAvanA upakAra * pratye niyata ||5||y. (75442 = utpatti bhane sthiratA amale artha devAnA cha.) * pUrvapakSa jainakriyAne mArgAnusAribhAvopakAra pratye niyata mAne che. paNa e vAtanuM te barAbara nathI, kemake) jainazAstromAM prasiddha dRSTAntamAM meghakumAranA pUrvabhavanA hAthamAM je jainakriyAo na hatI, chatAM paNa tathAbhavyatvanA paripAka dvArA AtmAmAM sthApita thayela che anukaMpA vigerenA prabhAvathI temanAmAM mArgAnusAribhAvanI siddhi thaI ja gaI che. je mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 134 Ying Yu Yu Yu Yu Yu Yu Yu Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Hun Page #164 -------------------------------------------------------------------------- ________________ ******************** dharmaparIkSA (eTale vyatireka sahacArano bhaMga (vyatireka vyabhicAranI hAjarI) thavAthI jainakriyA mArgAnusAribhAvopakAra pratye niyata na bane. (ema jo "ajainakriyA hoya to mArgAnusAritAnI utpatti-sthiratA na ja thAya ane ajainakriyA na hoya to ja mArgAnusAritAnI utpatti-sthiratA thAya." Ama anvayavyatireka sahacAra maLe, to ajainakriyA mArgAnusAritAnA pratibaMdha pratye niyata kahevAya. utpatti ane sthiratAno abhAva e ahIM pratiMbadhano artha samajavo. paraMtu "ajainakriyA hovA chatAM mArgAnusAritAnI utpatti-sthiratA thAya ane ajainakriyAnA abhAvamAM paNa mArgAnusArabhAvanI utpatti-sthiratA na thAya'' to anvayavyatireka vyabhicAra maLavAthI ajainakriyA pratibaMdhane viSe niyata na bane.) pUrvapakSa to ajainakriyAne mArgAnusAritAnA pratibaMdha pratye niyata mAne che. paNa e barAbara nathI kemake) pataMjali vigere RSiomAM ajainakriyA hovA chatAM pragaTI cUkelI yogadRSTionA prabhAvathI mArgAnusAritAno pratibaMdha thayo nathI. (arthAt mArgAnusAritA utpanna thaI che ane sthira paNa rahI che eTale ahIM anvayasahacAra na maLavAthI, anvayavyabhicAra maLavAthI ajainakriyA mArgAnusArItAnA pratibaMdha pratye niyata siddha thatI nathI.) yazo0 : atra kazcidAha - nanu pataJjalyAdInAM mArgAnusAritvamazAstrasiddham, ucyate-naitadevaM, yogadRSTisamuccayagrantha eva yogadRSTyabhidhAnAt teSAM mArgAnusAritvasiddheH / candra0 : azAstrasiddham = zAstrasiddhaM na / na hi kutrApi prAmANike zAstre pataJjalyAdInAM mArgAnusAritvaM nirUpitaM, tatazca " pataJjalyAdiSu ajainakriyAsadbhAve'pi mArgAnusAritA'pratighAtaH" iti bhavatpratijJoditasyAnvayavyAbhicArasyAtrAsattvAd ajainakriyA mArgAnusAritApratirodhe niyatA siddhA, iti pUrvapakSasyAbhiprAyaH / samAdhAnamAha ucyate, na etat bhavaduktaM evaM satyam / tatra kAraNamAha yogadRSTisamuccayagrantha eva = kimanyazAstragaveSaNayetyevakArArthaH / yogadRSTyabhidhAnAtteSAM " teSAM" iti padaM pUrvaM pazcAccobhayatra yojyam / tathA ca yogadRSTi samuccaye pataJjalyAdInAM yogadRSTisadbhAvAbhidhAnAt patajjalyAdInAM mArgAnusAritvasiddhiH, tasmAd bhavaduktamayuktam / mArgAnusAritvasiddheH = mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita * 135 = = - yato Page #165 -------------------------------------------------------------------------- ________________ dhamaparIkSA candra0 : ahIM koIka ema kahe che ke pataMjali vigeremAM mArgAnusAritA hatI e vAta zAstramAM to karI ja na hatI. eTale e mAnI na zakAya (ane eTale ja 'pataMjali vigeremAM ajainakriyA hovA chatAM mArgAnusAritAno apratighAta hovAthI ajainakriyA mArgAnusAritAnA pratibaMdha pratye niyata na bane." evI tamArI prarUpaNA ja tuTI jAya che. kemake pataMjalyAdimAM mArgAnusAritA che ja nahi. eno pratibaMdha thayo ja che. eTale koI vyabhicAra na hovAthI ajainakriyA mArgAnusAritAnA pratibaMdha pratye niyata siddha thAya che.) na upAdhyAyajI kahe che tame kahelI vAta ke pataMjalyAdinI mArgAnusAritA zAsrasiddha nathI'" khoTI che kemake bIjA badhA granthonI vAta javA do, yogadRSTisamuccayagranthamAM ja pataMjalyAdine yogadaSTionI vidyamAnatA kahelI hovAthI teomAM mArgAnusAritAnI siddhi thaI jAya che. yazo0 : 'uktaM ca=nirUpitaM punaH, yogamArgajJaiH = adhyAtmavidbhiH pataMjaliprabhRtibhiH, taponirdhUtakalmaSaiH=prazamapradhAnena tapasA kSINaprAyamArgAnusAribodhabAdhakamohamalairiti 'uktaM ca yogamArgajJaistaponirdhUtakalmaSaiH' iti pratIkaM vivRNvatA yogabinduvRttikRtA'pi teSAM tadabhidhAnAcca / candra0 : pataJjalyAdInAM mArgAnusAritAsAdhakaM pAThAntaramAha - " uktaM ca" ityata Arabhya '"mohamaI:'" tyAM yAvat yo vintuvRttipAH / ''3 2 yogamArzaA: taponirbhUtamae:" iti ca yogabindusUtrapAThaH / tatsUtraM darzitavRttirUpeNa vivRNvatA yogabindupratikRtA'pi pataJjalyAdInAM mArgAnusAritvaM pratipAditaM, atasteSAM mArgAnusAritvaM zAstrasiddhameveti bhAvArtha: / akSarArthastu sugamaH / navaram - kSINaprAyo mArgAnusAribodhasya bAdhako mohamalo yeSAM te, tai: / itthaM ca teSAM mArgAnusAribodhasadbhAvaH spaSTameva yogabinduvRttikRdabhipretaH siddhyati / candra0 : vaLI '"ruM = yogamAEistaponirbhUtajnmayaiH" A yogabindusUtranI vyAkhyA TIkAkAre A pramANe karI che ke, yogamArgaza eTale adhyAtmanA jANakAra pataMjali vigere RSio. e RSio taponiSkRtaSa che. eTale ke prazamapradhAna tapa vaDe teono mArganusAribodhano bAdhaka mohamala lagabhaga khalAsa thaI gayo che. AvAM RSioe kahyuM che. mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 136 Page #166 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXXXXXXXXX ke Ama AvuM vivaraNa karatA yogabindu TIkAkAre paNa pataMjali vigerene mArgAnusAritA che ka hovAnuM kathana karela ja che. ra yazo0 : ayamiha paramArthaH-avyutpannAnAM viparItavyutpannAnAM vA parasamayasthAnAM jainAbhimatakriyA yathA'sadgrahaparityAjanadvArA dravyasamyaktvAdyadhyAropena mArgAnusAritA* hetustathA sadgrahapravRttAnAM teSAmubhayAbhimatayamaniyamAdizuddhasvarUpakriyA'pi pAramArthikavastuviSayapakSapAtAdhAnadvArA tathA, 6 candra0 : mahopAdhyAyAH zAstratAtparyamAhuH - ayamiha paramArthaH - avyutpannAnAM = . anAbhogamithyAtvinAM viparItavyutpannAnAM = AbhigrahikamithyAtvinAM vA parasamayasthAnAM = ajainamArgasthitAnAM jainAbhimatakriyA = jainazAstrapratipAditA sarvaviratyAdikriyA yathA'sadgrahaparityAjanadvArA = kadAgrahaparityAgajananadvArA dravyasamyaktvAdyadhyAropena = mithyAtvasadbhAvAd bhAvasamyaktvaviratyAdikaM na sambhavati, tatastatra dravyasamyaktvadezaviratyAdInAmAropaNaM kriyate, evaM ca tAdRzAropena mArgAnusAritAhetuH / etacca puurvpksssyaapybhimtmev| tathA sadgrahapravRttAnAM = "yatzobhanaM tad grAhyaM, na kutrApi kadAgrahaH kartavyaH" ityAdi zobhanagrahavatAM, anAbhigrahikANAM iti yAvat / teSAM = parasamayasthAnAM ubhayAbhimatetyAdi, * * ubhayeSAM = ajainAnAM jainAnAM ca abhimatA yA yamaniyamAdirUpA zuddhasvarUpA kriyA, sA'pi pAramArthiketyAdi, pAramArthikavastu eva viSayo yasya, sa pAramArthikavastuviSayaH, sa cAsau meM pakSapAtazca iti pAramArthikavastuviSayapakSapAtaH, tadAdhAnadvArA tathA = mArgAnusAritAhetuH / tathAhi - AbhigrahikAdimithyAtvibhyo dIyamAnA jainakriyA teSAM kadAgrahaM nirAkRtya mArgAnusAritAM janayati, tathaiva madhyasthamithyAtvinAM ubhayasaMmatA ahiMsAsatyAstainyAdirUpA * zuddhasvarUpA kriyA'pi saddevagurudharmeSu pakSapAtaM samutpAdya mArgAnusAritAM janayatIti / . yandra0 : maha // 52mArtha cha. manapAmA 28 // 4 vo avyutpanna = * abodhvinaan| = sanAmAgavaDoya viparItavyutpanna = "mAtmA nitya 4 che" ItyAdi uMdhI mAnyatAvALA = AbhigrahikamithyAtvavALA hoya. teone dravyasamyakta vigereno Aropa karIne ApavAmAM AvatI jainone mAnya kriyA (jinapUjA, dezavirati, zuM sarvavirati vigere) jema te jIvonA kadAgrahano tyAga karAvavA dvArA te jIvomAM mArgAnusAritAne utpanna karanArI che. (ane A vAta pUrvapakSane paNa mAnya ja che.) * #XXXKAKKA OKAA KAKKKKKAKKAKKKKKKKAKAKKKKKKKKAXXXKAKKAKKKKXXXXXXXXXXXXXXXXXXXXXXXX KAKKHKARA mahAmahopAdhyAya yazovijyajI viracita dharmaparIkSA - yazekharIcA TIkA + gujarAtI vivecana sahita 6 130 Page #167 -------------------------------------------------------------------------- ________________ dharmaparIkSA te ja pramANe "je sAcuM hoya te badhAno svIkAra karavo. koIpaNa padArthamAM khoTo Agraha na rAjavo..." tyAhi3ye suMddaravastuno 4 graha = svIkAra karavAmAM pravartelA evA je ajainamArgI jIvo hoya, teo je jainone ya mAnya bane evI ahiMsApAlana, satyavacana, corItyAga vigere rUpa zuddhasvarUpavALI kriyAo kare ke je yama, niyamAdi zabdo vaDe teonA granthomAM prasiddha che. e kriyAo paNa te jIvone sAcI vastumAM (vItarAgadeva + mahAvratadhArI sAdhu + syAdvAdagarbhita-karUNApradhAna dharma) pakSapAta utpanna karAvI ApavA dvArA teomAM mArgAnusAritAne janma ApI de che. (arthAt teo bhale cokhkhI jainakriyA nathI karatA, paNa jainone paNa mAnya evI teo dvArA karAtI yama, niyamAdi ajainakriyAo mArgAnusAritAnuM kAraNa bane ja che. pUrvapakSane A mAnya nathI, "ajaina mArgAnusArI na ja bane" evo dRDha ekAnta pUrvapakSe paDaDelo che.) yazo0 : heyopAdeyaviSayamAtraparIkSApravaNatvAdadhyAtmavidAm / candra0 : nanu avyutpannAnAM viparItavyutpannAnAM vA ajainAnAM dravyasamyaktvAdyadhyAropena jainakriyA asadgrahaM nirAkRtya mArgAnusAritAhetu:, madhyasthamithyAtvinAM tu ajainAnAM yamaniyamAdirUpA ajainakriyA'pi tAttvikapakSapAtaM utpAdya mArgAnusAritAhetu:, ityetatkatham ? yadi hi avyutpannaviparItavyutpannAnAM jainakriyaiva mArgAnusAritArthaM abhimatA, tarhi madhyasthamithyAtvinAmapi jainakriyaiva mArgAnusAritArthaM abhimantavyA ityAzaGkAyAmAha heyopAdeyaviSayamAtraparIkSApravaNatvAt = "kiM heyaM kiM upAdeyam ? kimAtmahitakAri ? kimAtmAhitakAri ?" ityevaM heyopAdeyarUpasya viSayamAtrasya parIkSAyAM pravaNatvAt adhyAtmavidAM madhyasthamithyAtvaprabhRtInAmiti / = ayaM bhAvaH avyutpannA viparItavyutprannA hi na sadgrahavantaH, tatazca teSAM nijamatakriyAyAM "iyaM maddharmakriyA, tasmAtkarttavyA" ityevaMrUpo'dhyavasAyo bhavati / na tu "iyaM kriyA upAdeyA, AtmahitakAriNI, tasmAtkarttavyA" ityevaMrUpo'dhyavasAyo bhavati / evaM ca nijamate'sadgrahAt te nijamatakriyAM heyAmupAdeyAM vA zobhanAmeva manyante / ata eva teSAM nijamatayamaniyamAdikriyAkaraNe'pi mArgAnusAribhAvo na prakaTIbhavati / tatazca teSAM prathamAsadgrahaparityAgaM Avazyakam / ata eva " arihaMto maha devo, jAvajjIvaM susAhuNo guruNo / jiNapannataM tattaM, ia sammattaM mae gahiaM // " iti samyaktvaM dravyato dattvA jainakriyAdAnaM mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita 138 - Page #168 -------------------------------------------------------------------------- ________________ dharmaparIkSA krttvym| yataH samyaktvAropapUrvikA jainakriyA svamatarAgAtmakamasadgrahaM nirAkRtya mArgAnusAritAM nanayet / ye tu ajainA adhyAtmavido madhyasthA:, teSAM svamate rAgo paramate vA dveSo na bhavatyeva / kintu te "kimidaM heyaM kiM vopAdeyam ?" ityetAvanmAtraM parIkSya heyaM jJAtvA tyajanti, upAdeyaM jJAtvA svIkurvanti / evaM ca teSAmasadgrahAbhAvAdeva asadgrahaparityAgArthaM upayoginI jainakriyA na mArgAnusAritAprAptyarthamAvazyakI, evaM ca teSAM jainakriyAM vinA'pi zuddhasvarUpA yamaniyamAdikA kriyA sudevasugurusudharmeSu pakSapAtaM janayitvA mArgAnusAritA janayatIti / *********** candra0 : (pUrvapakSa : avyutpanna ane viparItavyutpanna evA ajainone dravyasamyaktvAdinA Aropa pUrvakanI jainakriyA kadAgrahane dUra karIne mArgAnusAritAnuM kAraNa bane. ane madhyasthamithyAtvI evA ajainone zuddhasvarUpavALI potAnA dharmanI kriyA paNa mArgAnusAritA lAvI zake, jainakriyAnI AvazyakatA nahi. AvuM kema ? TuMkamAM amane eTaluM ja samajAvo ke viparItavyutpannAdimAM mArgAnusAritA mATe jainakriyA ja joIe, ajainakriyA na cAle ane madhyastha jainone mArgAnusAritAnI prApti mATe ajainakriyA paNa cAle A vaLI kevuM ?) upAdhyAyajI : (avyutpanna-viparItavyutpannone pota-potAnA dharmano rAga hoya che. "A mArA dharmanI kriyA che mATe sArI" ema vicArIne teo dharmakriyA kare. eTale Avo potAnA dharma pratyeno khoTo rAga hovAthI muzkelI e che ke teo potAnA dharmamAM kahelI sArI ke kharAba badhI kriyAone sArI ja mAnI koI jAtanI parIkSA karyA vinA ja e kriyAo karavAnA. AvI asagrahanI hAjarInI dazAmAM teo game teTalI potAnA dharmanI sArI paNa kriyA kare, chatAM teomAM mArgAnusAritA na pragaTe. eTale teone "rAga-dveSa-ajJAna rahita deva e ja mArA deva, susAdhuo ja mArA guru ane syAdvAdapradhAna-karUNApradhAna dharma ja mAro dharma..." AvI rIte dravyasamyaktvano Aropa karIne jainakriyA ApavI jarUrI che. AvA Aropa pUrvakanI jainakriyAnA kAraNe teono khoTo Agraha dUra thaI jAya ane mArgAnusAritA pragaTe che. paNa je madhyasthamithyAtvIo che, yogadRSTi pAmelA che, teo to adhyAtmanA vetA che. eTale temane mAro dharma...mArA zAstra... AvI rItano vyaktirAga-asadgaha mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA - gujarAtI vivecana sahita * 139 Page #169 -------------------------------------------------------------------------- ________________ sAmAjIka najIkanA jIrA dhamaparIkSaDIka re hoto nathI.) teo to sarvatra eTalI ja parIkSA kare, cakAsaNI kare ke "A vastu, Aje kriyA heya che ke upAdeya che? mArA AtmAne hitakArI che? ke ahitakArI che?" ane 2 e pachI je heya lAge te potAnA dharmanI kriyA hoya to ya choDI de ane je upAdeya lAge che ja te ItaradharmanuM hoya to ya svIkArI le. 3 (Ama teone to asadgaha che ja nahi. eTale asadgahano tyAga karAvavA mATe jarUrI dravyasamyakvAropa pUrvakanI jainakriyA temane ekAMte Avazyaka rahetI nathI. paraMtu ke teo zuddhasvarUpavALI je svadharmanI kriyAo kare te paNa te jIvone sAcAta upara pakSapAta utpanna karAvavA dvArA mArgAnusAritAne lAvI ApI zake. TuMkamAM te madhyastha ajaino heya-upAdeya rUpa viSaya mAtrathI ja parIkSAmAM tatpara ka hovAthI, mAro dharma, mArI kriyA... AvA khoTA rAgavALA na hovAthI teone arjanakriyA paNa mArgAnusAritA lAvI Ape emAM koI bAdha nathI. nuM moTA rogavALAne vadhu sArI davA joIe, sAmAnyarogavALAne to sAmAnya davAthI 4 paNa sArU thaI jAya. kadAgrahI, ajJAnIonA rogane dUra karavA jainakriyA rUpa moTI davA che ja joIe. jyAre madhyastha-saraLa ajainonA rogane dUra karavA mATe to ajainonI sArI che A kriyArUpI sAmAnya davA paNa cAle.) yazo0 : tathA ca niyatakriyAyA mArgAnusAribhAvajanane naikAntikatvamAtyantikatvaM vA, tathA ca jainakriyAM vinApi bhAvajanAnAM pareSAM mArgAnusAritvAdAjJAsambhavo'viruddha *****************Ying Ying Ying Ying Ying ***Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ***Han i Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Cheng Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying candra0 : tathA ca niyatakriyAyAH = jainatantroktajinapUjAsAmAyika-pratikramaNAdirUpAyAH / meM mArgAnusAribhAvajanane naikAntikatvaM = na avazyaM mArgAnusAritAjanakatvaM, tatsattve'pi meM abhavyAdInAM mArgAnusAritA'jananAt / na AtyantikaM vA = na tAM vinA 8 mArgAnusAritA'bhAvasyAvazyaMbhAvaH, tAM vinA'pi madhyasthAnAmajainAnAM mArgAnusAritAsadbhAvAt / 1 __ tathA ca jainakriyAM vinA'pi ityAdi spaSTam / candraH Ama e nakkI thayuM ke, niyatakriyA (= jainazAstromAM kahelI jinapUjA, ke ja sAmAyika, pratikramaNAdi kriyA) mArthAnusAritAne utpanna karavAmAM ekAntika ke Atmattika ja nathI. (ekAntika eTale jenI hAjarImAM avazya kArya thAya ja. paNa evuM ahIM nathI. mahAmahopAdhyAya cazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 140 A Page #170 -------------------------------------------------------------------------- ________________ dharmaparIkSADacocccccccccccccccOORDARADIOCOM * abhavyomAM jainakriyA hovA chatAM mArgAnusAritA pragaTatI nathI. Atmattika eTale jenI je ja gerahAjarImAM kArya na ja thAya. ahIM evuM nathI. jainakriyAnA abhAvamAM paNa ke mArgAnusAritA madhyastha ajainomAM thAya che.) 7 ane Ama jainakriyA vinA paNa bhAvajaina evA madhyasthamithyAtvI ajaino mArgAnusArI ja hoI zakavAthI teone jinAjJAno saMbhava avirUddha arthAt teone jinAjJAno saMbhava ja ja mAnavAmAM koI ja vAMdho nathI. OM yazo0 : yuktaM caitad, na cedevaM tadA jainakriyAM vinA bhAvaliGgabIjAbhAvAd * meM bhAvaliGgasyApi pareSAmanupapattAvanyaliGgasiddhAdibhedAnupapatteH / hai candra0 : etadeva samarthayan yuktyantaramAha - yuktaM caitat = "ajainAnAM madhyasthamithyAtvinAM jainakriyAM vinA'pi mArgAnusAritvaM jinAjJAsadbhAvazca sambhavati" iti etad yuktaM, na cedevaM = * yadi ajainAnAM jainakriyAM vinA mArgAnusAritvAdi na manyate, tadA jainakriyAM vinA = madhyasthamithyAdRzAmajainAnAM bhAvaliGgabIjAbhAvAt = sarvavirati-pariNAmAtmakaM yad bhAvaliGgaM, tasya yad bIjaM mArgAnusAritvaM dravyAjJA vA, tadabhAvAt bhAvaliGgasyApi = * sarvaviratipariNAmasyApi, na kevalaM bhAvaliGgabIjasyaiveti apizabdArthaH / pareSAM = * madhyasthAnAnAM anupapattau = aghaTamAnatAyAM anyaliGgasiddhAdibhedAnupapateH = * tIrthasiddhAdirUpA ye paJcadaza bhedAH, tadantargatA ye anyaliGgasiddha-atIrthasiddhAdibhedAH, * tadaghaTamAnatA''patteH / ayaM bhAvaH - ajainaveSakriyAdiyukto yaH siddhyati so'nyaliGgasiddhaH, tIrthAbhAve ca yaH / * siddhyati so'tIrthasiddhaH / etau dvAvapi bhavatAmapi abhimatau, zAstreSu anekatra pratipAdanAt / * siddhapadaM ca sarvaviratipariNAmaM bhAvaliGgAtmakaM vinA na sambhavati / tatazcaitayoravazyaM bhAvaliGgaM * bhavatyeva / parantu bhavaduktarItyA tanna ghaTate, yato'nayojaeNnakriyAdi nAsti / tatazcAnayorbhedayoH * upapattyarthaM "jainakriyAM vinA'pi mArgAnusAritAsambhavo'sti" iti mantavyameva, yena * bhAvaliGgAdiprAptyA mokSo bhavatIti sAraH / para candraH ajaina madhyasthane paNa jainakriyA vinA paNa mArgAnusAritAdi hoI zake che" e ame karelI vAta kharekhara ekadama yogya che. bAkI jo A vAta na mAno ane * jainakriyA vinA ajainane mArgAnusAritA na ja pragaTe evo kadAgraha rAkhazo to moTI Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Shuang Shuang Shuang Shuang Shuang Shuang Sai Sai Shuang Shuang Shuang Fan Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Fan Shuang Se Se Se Se Se Se Se Se Se Se Se Se Han Se Se Han Se Se Han Se Se Se Se Han Se Se Se Se Han Tan Ning Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 141 Page #171 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Shuang Shuang Shuang Shuang Shuang Shuang jIjAjI jArI karavAnA ajIba kAranAmAnA mAmalAmAM mArA mAtAjInAmA dhamaparIkSA mAja ja muzkelI e thaze ke zAstromAM je tIrthasiddhAdi 15 siddhabhedo batAvelA che. temAMthI je ja anyaliMgasiddha, atIrthasiddha bheda nahi ghaTe. (tenuM kAraNa e ke je ajainaveSadhArI, ja arjanakriyAvALo AtmA mokSe jAya te anyaliMgasiddha kahevAya. ane tIrthanI gerahAjarImAM # je siddha thAya te atIrthasiddha kahevAya. A bene jainakriyA to hotI ja nathI. eTale tamArA mata pramANe emane jainakriyA vinA mArgAnusAritA na ja hoya. have ke sarvaviratipariNAma rUpa bhAvaliMganuM bIja A mArgAnusAritAdi ja che. ane e bIjano , je emanAmAM abhAva thavAthI bhAvaliMgano paNa abhAva ja mAnavo paDe. ane A ka sarvaviratipariNAma rUpa bhAva liMga vinA to koIno ya mokSa na ja thAya. eTale A avaliMgasiddha, atIrthasiddha bheda ja kadi na saMbhavI zake. mATe zAstramAM te $ batAvelA A be bhedone saMgata karavA mATe jainakriyAnI gerahAjarImAM paNa A je mArgAnusAritAdino svIkAra karavo ja joIe, ke jenA dvArA teo bhAvaliMgAdi pAmIne je je mokSa pAmI zake.) yazo0 : yaH punarAha (sarvajJazataka-68) - 'parasamayAnabhimatasvasamayAbhimatakriyaiva meM asadgrahavinAzadvArA mArgAnusAritAhetuH' iti Xian Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lai Mai Mai Mai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Bin Shuang Shuang Shuang Shuang Shuang Xi Yao Yao a candra0 : pUrvapakSakathanaM darzayitvA tatkhaNDanaM kartuM prathamaM pUrvapakSaM darzayati - yaH punaH a = utsUtraprarUpakaH Aha / parasamayAnabhimatasvasamayAbhimatakriyaiva = zaivabauddha* sAGkhyAdirUpANAM parasamayANAM anabhimatA yA svasamayasya = jainazAstrasya abhimatA kriyA * = jinapUjAsAmAyikasarvaviratyAdirUpA, saiva, na tu ubhayasamayAbhimatA sthUlAhiMsAnukampAdirUpA ityevakArArthaH / asadgrahavinAzadvArA = kriyAkartuniSThaM asadgrahaM vinAzena mArgAnusAritAhetuH / tti. 4 candraH je usUtraprarUpaka ema kahe che ke, je kriyA vaidAntIka, bauddha, sAMkhya vigere nuM darzanone mAnya na hoya ane mAtra jainadarzanane mAnya hoya tevI jinapUjA, sAmAyika je sarvavirati vigere rUpa kriyA ja kadAgrahano vinAza karavA dvArA mArgAnusAritAnuM kAraNa ke ja che. paNa ubhayasamayane mAnya evI skUla ahiMsA, anukaMpA vigere rUpa kriyA ke mArgAnusAritAnuM kAraNa nathI. Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying yazo0 : tadasat, ubhayAbhimatAkaraNaniyamAdinaiva pataJjalyAdInAM mArgAnusAritA mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 142 Page #172 -------------------------------------------------------------------------- ________________ Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying * dharmaparIkSADa n coasooooooooooooooooooooooooooratantansex 'bhidhAnAt, vyutpannasya mArgAnusAritAya tattvajijJAsAmUlavicArasyaiva hetutvAt, avyutpannasya meM * tasyAM gurupAratantryAdhAnadvArA svasamayAbhimatakriyAyA hetutve parasamayAnabhimatatvapraveze pramANAbhAvAcca / * candra0 : tadasat = pUrvapakSamataM mithyA / tatra kAraNamAha- ubhayAbhimatA karaNaniyamAdinaiva = jainasAGkhyobhayasyAbhimato yo'karaNaniyamAdiH, tenaiva, "na tu * parasamayAnabhimasvasamayAbhimatakriyayA" iti evakArArthaH, pataJjalyAdInAM = AdipadAd bhadantabhAskarAdiparigrahaH, mArgAnusAritA'bhidhAnAt / yogabindupAThaH prAkpradarzita eva / * meM evaM zAstrapAThena pUrvapakSaM nirAkRtyAdhunA yuktyA pUrvapakSaM nirAkaroti - vyutpannasya = * "yatzobhanaM tadgrAhyaM, itarastu tyAjyam" ityAdimadhyasthabhAvaparikalitasya mArgAnusAritAyAM * tattvajijJAsAmUlavicArasyaiva = tattvajijJAsA eva mUlaM yasya, tAdRzo yo vicAraH = * * cintanaM, tasyaiva na tu svasamayamAtrAbhimatA kriyA ityevakArArthaH, hetutvAt / avyutpannasya = * anAbhogamithyAtvina AbhigrahikamithyAtvinazca tasyAM = mArgAnusAritAyAM gurupAratantryAdhAnadvArA * svasamayAbhimatakriyAyAH = jainazAstrAbhimatakriyAyAH hetutve = kAraNatve sati parasamayAnabhimatatvapraveze = parasamayAnabhimatattvadharmasya vizeSaNAntarasya niveze pramANAbhAvAcca / - idamatra hRdayam - yathA hi dhUmaM prati vahniH kAraNaM, tathA mArgAnusAritAM prati kiM kAraNam ? * - iti vaktavyam / tatra pUrvapakSAbhiprAyo'yaM "mArgAnusAritAM prati parasamayAnabhimata svasamayAbhimatakriyA kAraNam" iti / hai upAdhyAyAstu prAhuH - nanu he pUrvapakSa ! yeSu mithyAtviSu jIveSu mArgAnusAritA utpadyate, ra * te dvividhA bhavanti, vyutpannA avyutpannAzca / tatra ye madhyasthA mithyAtvinaste vyutpannAH, ye ca * anAbhogavanta AbhigrahikAzca, te avyutpannAH / atra ye vyutpannAH, teSAM mArgAnusAritAM prati tattvajijJAsAmUlavicAra eva kAraNam / tatastatra parasamayAnabhimatasvasamayAbhimatakriyAyAH kAraNatvaM na bhavati / ye cAvyutpannAH, teSAM mArgAnusAritAM prati svasamayAbhimatakriyA kAraNam / sA ca kriyA meM * parasamayAbhimatA bhavatu parasamayAnabhimatA vA bhavatu, na tena kiJcitprayojanam / yataH OM parasamayAbhimatA yA svasamayAbhimatA anukaMpAkaraNAdirUpA kriyA, sA'pi meghakumArajIvahastyAdInAM mArgAnusAritAyAH heturabhavat / parasamayAnabhimatA yA svasamayAbhimatA / Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 143 mAM Page #173 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Shuang Shuang Shuang Shuang Shuang Xi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaya jaja jaja ja dharmaparIkSAo mAM * jinapUjAdirUpA kriyA, sA'pi prabhUtAnAM jIvAnAM mArgAnusAritAyA heturabhavat / tatazcAvyutpannAnAM mArgAnusAritAM prati svasamayAbhimatakriyArUpameva kAraNaM mantavyam / * kAraNazarIre parasamayAnabhimatatvarUpavizeSaNapraveze na kimapi pramANamiti / candraH pUrvapakSa mAnelo kAryakAraNa bhAva khoTo che. jo zAstranI dRSTie vicArae ja je to pataMjalI vigere RSione sAMkhyamata ane jainamata beyane mAnya evA re akaraNaniyamAdirUpa kriyA dvArA ja mArgAnusAritA hovAnuM pratipAdana yogabindu vigere ja granthomAM kareluM che. tyAM mAtra jaina zAstramAnya kriyA vaDe mArgAnusAritA batAvI nathI. A eTale A zAstrapATha pramANe pUrvapakSanI vAta khoTI paDI jAya che. = (have jo yuktinI dRSTie vicArIe to je mithyAtvIjIvomAM mArgAnusAritA utpanna ke thAya che, te mithyAtvI jIvo be prakAranA che. (1) vyutpanna (2) avyutpanna. emAM "je je kuM sAcuM te mArUM" evA prakAranA sadgahavALA, madhyastha jIvo vyutpanna kahevAya. jyAre bilakula ajJAnIo ane "AtmA nitya ja che" ItyAdi kadAgrahavALAo avyutpanna ja kahevAya.) emAM vyutpannajIvomAM utpanna thanAra mArgAnusAritA pratye to tattvajijJAsAmUlaka je evo vicAra ja kAraNa che. (e jIvomAM tattvajijJAsA hoya che, ane eTale tenA dvArA 4 thanAra ciMtana e ja emane samyagdarzanAdimArga tarapha anusaranArA banAvI de che. eTale ? je tyAM to parasamaya-anabhimata evI svasamaya-abhimata evI kriyA to kAraNa banatI ja re ja nathI.) tu je avyutpanna jIvo che, teonI mArgAnusAritA pratyeto jainazAstra mAnya kriyA ja je te jIvomAM gurupAratanuM AdhAna karavA dvArA kAraNa bane. (arthAta te jIvo jainazAstra che je mAnya kriyA kare, enA dvArA teomAM gurupAratanya pragaTe ane tenA dvArA mArgAnusAritA che ja pragaTe.) * have e jainazAstramAnya kriyA "anyazAstrane amAnya ja hovI joIe" evo koI ja je ekAMta yogya nathI ja. (kemake jainazAstramAnya kriyA anyazAstrane mAnya hoya (anukaMpAdi) che ke amAnya hoya (jinapUjAdi) to ya e kriyAo te jIvomAM mArgAnusAritA lAvI ja ja Ape che. (dA.ta. meghakumArajIvane hAthIne bhavamAM jainazAstramAnya anukaMpAthI ja kuM mArgAnusAritA AvI ke je anukaMpA anyazAstramAnya paNa che ja. anyazAstro AvI ; Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 144 Page #174 -------------------------------------------------------------------------- ________________ dhanapazakSAomooooooooooooooooooo ja anukaMpAne khoTI-kharAba nathI kahetA paNa kartavya tarIke svIkAre che.) ra eTale svasamayAbhimata kriyA ja avyutpannonI mArgAnusAritAmAM kAraNa che. have ja tame parasamayAnabhimata evI svasamayAbhimata kriyAne kAraNe mAnavAnI vAta karo cho. A # paNa A rIte svasamayAbhimata kriyA rUpa kAraNamAM parasamayAnabhimatatva rUpa vizeSaNa e umeravAnI jarUra zuM che? emAM pramANa zuM che? (arthAt e vizeSaNa na umerIe to ja kyAMya paNa vAMdho Avato hoya to batAvo. to avazya e vizeSaNa umerAya. paNa evuM ja to che nahi.urdu e vizeSaNa umeravAmAM vAMdho Ave. * meTalI. pUrvapakSa mAneko ...(bhA 52 / 72 natha..) yazo0 : bhavAbhinandidoSapratipakSA guNA eva hi niyatA mArgAnusAritAhetavaH, kriyA, *tu kvacidubhayAbhimatA, kvacicca svasamayAbhimatetyaniyatA hetuH, * candra0 : evaM tAvatkriyAnayamAzritya kriyAyA mArgAnusAritAhetutvaM pratipAditam / adhunA : * jJAnakriyAnayadvayamAzrityAha - bhavAbhinandidoSapratipakSAH = kSudratAlAbharatidInatAmatsara-* abhayazaThatA'jJatAniSphalArambhasaGgatatArUpANAM bhavAbhinandidoSANAM ye zatrubhUtAH guNAH = * udAratAlAbharatyabhAvAdainyaguNarAganirbhayatAsaralatAsamyagbodhasaphalArambhasaGgatatArUpAH eva hi niyatAH = bhavAbhinandidoSapratipakSaguNatvena dharmeNa avacchinnAH mArgAnusAritAhetavaH = * 1 mArgAnusAritAtvAvacchinAyA mArgAnusAritAyA hetavaH / ____ adhunA kriyAnayamAha - kriyA tu kvacit = kasyAMcinmArgAnusAritAyAM vyutpannajIva sambandhinyAM ubhayAbhimatA = ajainajainatantrobhayasaMmatA "hetuH"padamatra yojyam / kacicca * = kasyAMcicca mArgAnusAritAyAM avyutpannajIvasambandhinyAM svasamayAbhimatA = * * jainshaastraabhimtaa| iti = etasmAtkAraNAt aniyatA = ekadharmeNAnavacchinnA, kintu . ubhayasaMmatatvajainasaMmatatvarUpAbhyAM dvAbhyAM dharmAbhyAM avacchinnA kriyA mArgAnusAritAM prati * hetuH / mArgAnusAritAtvadharmAvacchinnAM mArgAnusAritAM prati bhavAbhinandidoSapratipakSaguNatvAvacchinnA meM OM guNAH kAraNamiti teSAM guNAnAM ekadharmAvacchinnaM kAryaM prati ekadharmAvacchinnatvena * hetutvAniyatakAraNatvam / a vyutpannamArgAnusAritAtvAvacchinnAM mArgAnusAritAM prati ubhayAbhimatakriyAtvAvacchinnA kriyA - mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 145 Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Xi Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Huo Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Page #175 -------------------------------------------------------------------------- ________________ Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Zhang Mai Mai Mai Mai Mai Mai Mai Mai Mai Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lai Lai Lai Mai Mai Mai Mai Mai Mai Mai kAraNaM, avyutpannamArgAnusAritAtvAvacchinnAM mArgAnusAritAM prati tu jainAbhimatakriyAtvAvacchinnA se prakriyA kAraNamityevaM bhinnabhinnadharmAvacchinAM mArgAnusAritAM prati bhinnabhinnadharmAvacchinnAyAH kriyAyA meM * hetutvAt kriyAyA mArgAnusAritAM prati niyatakAraNatvaM n| * yadi hi mArgAnusAritAtvaikadharmAvacchinnAM mArgAnusAritAM prati kenacidekena dharmeNAvacchinnA * kriyA kAraNaM syAt tarhi sA niyatakAraNaM bhavet, kintu tannAsti iti nvynyaayaanusaariipnthaaH| - ayantu asya spaSTo'rthaH / (1) mArgAnusAritAM prati ke guNAH kAraNam ? iti prazne bhavAbhinandidoSapratipakSaguNAH * kAraNamiti samyaksamAdhAnaM dAtuM zakyate / etacca-mArgAnusAritAtvAvacchinnAM mArgAnusAritAM - prati bhavAbhinandidoSapratipakSaguNatvAvacchinA guNAH kAraNaM - iti nyAyamate kathyate / (2) mArgAnusAritAM prati kA kriyA kAraNam ? iti prazne na kimapi samAdhAnaM dAtuM * zakyate / yato yadi "jainakriyA kAraNaM" ityucyeta, tarhi jainakriyAM vinA'pi mArgAnusAritotpAdAd meM * vyabhicAro bhavet / evamanyatrApi bhAvyam / tatazca "mArgAnusAritAM prati na kA'pi kriyA meM * kAraNam" iti vaktuM yuktam / etacca nyAyamate-mArgAnusAritAtvAvacchinnAM mArgAnusAritAM prati * kriyAtvAvacchinnA kriyA, anyadharmAvacchinnA vA kriyA na kAraNaM - iti nigadyate / ___(3) vyutpannamArgAnusAritAM prati kA kriyA kAraNam ? iti prazne ubhayAbhimatA kriyA hai * kAraNaM iti samAdhAnaM zakyam / etacca nyAyamate - vyutpannamArgAnusAritAtvAvacchinnAM mArgAnusAritAM * prati ubhayAbhimata-kriyAtvAvacchinnA kriyA kAraNaM - iti pratipAdyate / 8 (4) vyutpannabhinnamArgAnusAritAM prati kA kriyA kAraNam ? iti prazne "jainakriyA kAraNaM" * * iti samAdhAnaM zakyam / etacca nyAyamate-vyutpannabhinnamArgAnusAritAtvAvacchinnAM mArgAnusAritAM / * prati jainakriyAtvAvacchinnA kriyA kAraNaM - iti bhaNyate / - candra : (upAdhyAyajIe kriyAnaya-vyavahAranaya anusAra te te mArgAnusAritA che ja pratye te te kriyAne kAraNa tarIke batAvI. jJAnanaya-nizcayanaya to mArgAnusAritA pratye ja * kriyAne kAraNa na mAne, paNa AMtarapariNAma te ja kAraNa mAne. mArgAnusAritA eka { prakArano AtmapariNAma ja che, eTale tenA pratye upAdAna kAraNa AtmapariNAma ja je bane. eTale have upAdhyAyajI jJAna-kriyA, nizcaya-vyavahAra beya nayanI mAnyatAne bhegI jaNAvI rahyA che ke) Wo Mai Han Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Han Han Han mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 146 Page #176 -------------------------------------------------------------------------- ________________ A ja jAja dharmaparIkSA jIjAjI jAja jIjAjI jIjAja jIjAjajIjAjI jAja jIjAjakAjAjA rAjakArajanaka je bhavAbhinandIjIvanA je ((1) kSudratA (2) lAbharati (3) matsara - IrSyA (4) je = bhaya (5) luccAI (6) ajJAna (7) niSkalAraMbha ema 7) doSo che. e doSonA ja huM virodhI evA ((1) udAratA (2) lAbhAratino abhAva (3) guNarAga (4) nirbhayatA ; (5) saraLatA (6) samyagabodha (7) saphaLa AraMbha 7) guNo e mArgAnusAritAnA che ja niyata kAraNa che. (niyata kAraNa eTale tamAme tamAma mArgAnusAritA pratye kAraNa. ka 100 mArganusAritAmAMthI 50 mArgAnusAritA pratye kAraNa che ane bAkInI 50 mArgAnusAritA pratye bIjA guNo kAraNa bane...evuM nathI. A jJAnanaya + nizcayanayano abhiprAya batAvyo.). je kriyAnI jo vicAraNA karIe to vyutpannajIvonI mArgAnusAritA pratye ubhayamAnya che ja = jaina-ajaina ubhayane mAnya evI kriyA kAraNa bane ane vyutpannabhinna jIvonI # mArgAnusAritA pratye jainasamaya abhimata kriyA kAraNa bane. che (Ama tamAme tamAma mArgAnusAritA pratye koI eka ja prakAranI kriyA kAraNa ke je banatI nathI. paraMtu amuka mArgAnusAritA pratye amuka prakAranI kriyA ane amuka je mArgAnusAritA pratye amukaprakAranI kriyA kAraNa bane che. Ama hovAthI kriyA e ? je mArgAnusAritA pratye kAraNa kharI, paNa aniyata kAraNa kahevAya. tamAme tamAma je mArgAnusAritA pratye jo koI eka ja prakAranI kriyA kAraNa kahI zakAtI hota to e che niyata kAraNa kahevAya paNa evuM kahI zakAtuM nathI. mATe te aniyata kAraNa bane. A vAtane jarAka spaSTa rIte samajIe. 6 (1) mArthAnusAritA pratye kyA guNo kAraNa ? e praznanuM samAdhAna chuM "bhavAbhinandIdoSa pratipakSa guNo kAraNa" ema ApI zakAya che. nyAyamatamAM A ja je vastu A pramANe kahevAya ke "mArgAnusAritAtvAvacchinna mArgAnusAritA pratye ja bhavAbhinandIdoSapratipakSaguNatnAvacchinna guNo kAraNa." (2) mArthAnusAritA pratye kaI kriyA kAraNa? A praznanuM samAdhAna ApavuM zakya che huM nathI. jo jainakriyAne kAraNa kaho to jainakriyA vinA paNa mArgAnusAritA pragaTelI e ja hovAthI tyAM vyabhicAra Ave. eTale ema na kahevAya. ema bIjA paNa koI samAdhAna che ja zakya nathI. Ane nyAyanI bhASAmAM ema kahevAya ke "mArgAnusAritAvAvacchinna * mArgAnusAritA pratye kriyAtvAvacchinna, jainakriyAtvAvacchinna ke anyadharmAvacchinna koIpaNa je Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 4 140 Page #177 -------------------------------------------------------------------------- ________________ o cocOOOOOOOOOOOO dharmaparIkSA Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Guo Shuang Shuang Shuang Shuang Shuang Shuang Zhang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang je kriyA kAraNa banI zakatI nathI." (3) vyutpannajIvonI mArgAnusAritA pratye kaI kriyA kAraNa? e praznanuM samAdhAna ja ApI zakAya ke "ubhayAbhimata kriyA kAraNa che." nyAyabhASAmAM ema kahevAya ke $ "vyutpannamArgAnusAritAvAvacchinna mArganusAritA pratye ubhayAbhimatakriyAtvAvacchinna ThiyA // 29 // ." ja (4) avyutpanna jIvonI mArgAnusAritA pratye kaI kriyA kAraNa? e praznanuM samAdhAna ke ja ApI zakAya ke "jainakriyA kAraNa." Ane nyAyabhASAmAM ema kahevAya ke je vyutpannabhinnamArgAnusAritAvAvacchinna mArgAnusAritA pratye jainAbhimatakriyAtvAvacchinna amiyA // 24 // cha." ___ yazo0 : parakIyasaMmatenijamArgadAyahetutvaM cA'vyutpannamabhiniviSTaM vA prati, na tu * meM vyutpannamanabhiniviSTaM ca pratIti / * candra0 : nanu "vyutpannamArgAnusAritAM prati ubhayAbhimatakriyA kAraNam" ityuktam / kintu * * tanna yujyate / yato vyutpanno'jainamithyAtvI svadarzanAbhimatAM kriyAM kurvANastA kriyAM jainAbhimatAmapi ra jJAtvA etadeva manyate yaduta "matsamayakriyA jainasamayasyApyabhimateti matsamaya eva zreyAn" * iti / evaM ca sa mithyAmate kadAgrahI bhaviSyati / itthaM ca ubhayAbhimatakriyayA tasya * mArgAnusAritvaM tu dUre, pratyuta vyutpannatvaM samutpannamapi apagacchediti AzaGkAM nirAkarotise parakIyasaMmateH = ajainamithyAtvinaH zaivAdisvarUpasvasamayasaMmatyapekSayA yA parakIyA = meM * jainazAstrIyA sammatiH, tasyAH nijamArgadAyahetutvaM ca = zaivAdisvarUpe nijamArge dADhyasya * hetutvaM ca avyutpannamabhiniviSTaM vA prati = anAbhogamithyAtvinamAbhigrahikamithyAtvinaM vA . * prati / avyutpanno hi tattvavicArazUnyaH svasamayakriyAM jainAbhimatAmapi jJAtvA svasamaye dRDho bhI * bhavati, AbhigrahikamithyAtvI tu svata eva svasamaye kadAgrahI san svasamayakriyAM jainAbhimatAmapi / * jJAtvA sutarAM svasamaye dRDho bhavati / evaM ca parakIyasaMmateH "iyaM ajainakriyA karttavyA" iti / * jainazAstrasaMmatirUpAyA avyutpannamabhiniviSTaM vA prati tadarzanadRDhatAkAraNatvaM bhavatyeva / ata: sa eva teSAM mArgAnusAritAM prati ubhayAbhimatA kriyA na kAraNaM, kintu jainakriyA iti prAgevAbhihitam / jainakriyAkaraNe hi ajainamate kadAgraho na sambhavatIti / na tu vyutpannamanabhiniviSTaM ca prati, vyutpanno'nabhiniviSTaH paramArthagaveSaNaparaH, na tu - Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Se Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Se Se Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lai Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 148 Page #178 -------------------------------------------------------------------------- ________________ (Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Mei Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying dharmaparIkSA jIjAjI jaja jokasa jojo majAmajanonI majAka * tattvabhinne padArthe ruciparaH / tatazca svAbhimatAM kriyAM jainAbhimatAmapi jJAtvA "svadarzanaM mahat" iti mithyA'haMkAraM na kurute / kintu "yata eSA kriyA rAgadveSahAnijananI, tato jaine'bhimtaa| " tatazcaiva yaduktaM yaduta rAgadveSahAnikarI kriyA karttavyA, sA svasamayAbhimatA vA syAt, * jainasamayAbhimatA vA syAt, ubhayAbhimatA vA syAnna tenAsmAkaM prayojanam" ityeva manyate / - * tatazca taM prati tatsamayAbhimatakriyAyAM jainadarzanasaMmatistatsamayadRDhatAheturna bhavatIti / ata eva meM "vyutpanna prati ubhayAbhimatA kriyA mArgAnusAritAhetuH" iti prAkpratipAditam / atra vyutpanno meM * nAma anAbhogamithyAtvarahitaH, anabhinivezI ca AbhigrahikamithyAtvarahitaH, tatazca yasmiJjIve meM OM anAbhogaM AbhigrahikaM vA ekamapi mithyAtvaM na bhavet sa evAtra grAhyaH, na tu kevalaM - anAbhogamAtrarahitaM AbhigrahikamAtrarahitaM vA iti bodhyam / - candra : (pUrvapakSa : tame vyutpanna pratye ubhayAbhimata kriyAne mArgAnusAritA ja zuM batAvI. paNa emAM vAMdho e Ave che ke e jIvo potanA matamAM batAvelI kriyA karatA ja je hoya ane emane khabara paDe ke "A kriyA to jainone paNa mAnya che" eTale A parakIya e ja = jainazAstra saMbaMdhI saMmati = maMjurI potAnI kriyAmAM maLI javAthI te to vicAraze ke je zuM "jaino paNa jo amArA matanI vAta svIkAratA hoya to pachI amAro mata ja joradAra je kahevAya." Ama e jIvo ubhayAbhimatakriyA dvArA mArgAnusAritA to na pAme paNa je sIdhA mithyAmatamAM kadAgrahane pAme ane vyutpannatAne paNa khoI bese. Abhigrahika 5 mithyAtvI banI jAya.) upAdhyAyajI : potAnI ajenakriyAmAM jainadarzana rUpI paradarzananI saMmati maLe che eTale te jIvo potAnA mArgamAM daDha bane ane A rIte jainadarzananI saMmati teone ke svamArgadaDhatAmAM kAraNa bane evI tamArI A vAta so TakA sAcI che. paNa e vAta ja ja avyutpanna ke abhinivezI jIvo pratye ja sAcI Thare che. (arthAt jeo tattvavicArathI 4 zUnya, mUDha jevA che. teone khabara paDe ke "amArA darzananI kriyA jainone paNa mAnya che che" to teo tattvano vicAra karanArA na hovAthI potAnA darzanane khUba mahAna mAnI ja 2 ja levAnA. che je arjuna svadarzanamAM AgrahavALo che, Abhigrahika che e to Aja paNa potAnA ja 4 matamAM daDha che, emAM vaLI ene khabara paDe ke "mArA darzananI kriyA jainone paNa mAnya ja je che" eTale AgamAM peTrola nAMkhavA jevuM thAya. e vadhu potAnA khoTA darzanamAM daDha ke bane. Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying ** Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ci mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 149 Page #179 -------------------------------------------------------------------------- ________________ maga dharmaparIkSA Ama parakIyasaMmati (ajainonI apekSAe jainasaMmati e parakrIyasaMmati kahevAya.) avyutpanna ane abhinivezI pratye teonA matamAM dRDhatAnuM kAraNa bane. A ja kAraNasara ame avyutpanno + abhinivezIonI mArgAnusAritA pratye ubhayAbhimata kriyAne kAraNa kahI nathI. kemake e kriyA to temane AgamAM peTrolanuM kAma karanArI banI jAya che. eTale teonI mArgAnusAritA pratye jainakriyAne ja kAraNa kahI che. jainakriyA karavAthI teone svadarzanamAM kadAgraha thavAno saMbhava ja nathI. jainakriyAthI lAbha thaze, eTale jainadarzanamAM ja zraddhAvALA banavAnA. Ama jainakriyA teone mArgAnusArI banAve.) je ajaina jIvo vyutpanna ane abhinivezarahita che eTale ke jIvomAM anAbhoga ke Abhigrahika bemAMthI paNa eka paNa mithyAtva nathI. teo pratye jainazAstrasaMmati teonA matamAM dRDhatAnuM kAraNa na bane. (kemake A jIvo to tattvanI ja gaveSaNA karanArA hoya che. jainoe paNa amArI kriyAne mAnya gaNI che" AvI khabara paDe eTale "amArUM darzana mahAna" evA mithyA ahaMkAramAM rAcavAnI bhUmikA teonI nathI. teo to tattva vicAre ke "jainoe A kriyAne saMmati zA mATe ApI ? eTalA mATe ke A kriyA rAgadveSanI hAni karAvanArI che. have koIpaNa kriyA hoya, pachI e ApaNA matanI hoya ke jainamatanI hoya, jo e rAgadveSanI hAni karAve to e kartavya banI ja jAya che. emAM be mata nathI." Ama A ajainone temanI kriyAomAM jainazAstranI saMmati e teone potAnA matamAM dRDha karanArI banatI nathI. mATe ja ame vyutpanna ajainonI mArgAnusAritA pratye ubhayAbhimata kriyAne kAraNa mAnela che. ahIM na vyutpannamanaminiviSTa 6 prati ema lakhela che. emAM vyutpannajIvo ane anabhinivezI jIvo...jo ema be prakAranA jIvo laIzuM to eno artha e ke abhinivezI tarIke avyutpanna jIvo ja Ave. jo teo vyutpanna hoya to vyutpanna zabdathI ja teono samAveza thaI jAya. ane anabhinivezI tarIke lIdhelA jIvo avyutpanna hoya. to u52 ja kahI gayA ke "avyutpanna pratye parakIyasaMmati nijamArgadaDhatAhetu che." eTale paraspara virodha Ave. mATe vyutpanna ane anabhiniviSTa e be judA judA prakAranA jIvo na levA. paraMtu mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 150 Page #180 -------------------------------------------------------------------------- ________________ XXXXXXXXXXXXXXXXXXXXXX dharmaparIkSA je jIva vyutpanna = anAbhogamithyAtvarahita ane anabhiniviSTa = Abhig2ahikamithyAtva rahita hoya. te jIva ahIM levo. TuMkamAM je jIvamAM anAbhoga ke Abhigrahika bemAMthI eka paNa mithyAtva nathI te jIvo pratye parakIyasaMmati svamArgadaDhatAnuM kAraNa na bane. paraMtu je jIvomAM anAbhoga ke Abhigrahika bemAMthI eka paNa mithyAtva hoya to enA pratye parakIyasaMmati svamArgadaDhatAnuM kAraNa bane.) candra0 : idantu rahasyaM manasi dRDhamavadhAryaM yaduta anukampAjIvadayAdirUpA yA ubhayAbhimatA kriyA, vyutpannastAM kriyAM svadarzane sthitvA svadarzanIyAM matvA kurvANo'pi mArgAnusAritAM prApnoti, jainadarzane ca sthitvA jainadarzanIyAM matvA tAM kriyAM kurvANastu sutarAM mArgAnusAritAM prApnoti / ajainadarzane pratipAditA azuddhasvarUpA yAgIyahiMsAdirUpA kriyA tu vyutpannAnAmapi mArgAnusAritAM na janayatIti tAdRzakriyAvyavacchedArthameva ubhayAbhimatA kriyA vyutpannamArgAnusAritAM prati kAraNaM nigaditA / tatazca yAgIyahiMsAdirUpAyAH kriyAyA jainAnabhimatatvAt tasyAH kAraNatvameva anabhimatamiti / yadi tu vyutpannAnAM ajainakriyA jainakriyA vA kA'pi kriyA mArgAnusAritAkAraNaM manyet, tarhi yAgIyahiMsAdikriyAyA api tAn prati mArgAnusAritAkAraNatvaM syAditi / avyutpannANAM mArgAnusAritAM prati tu yA jainakriyA kAraNaM pratipAditA, sA tu jinapUjAdirUpA jainadarzanamAtrAbhimatA'pi syAd anukampAdirUpA ca ubhayAbhimatA'pi syAt / yadA tu avyutpannA jainadarzanAbhimatAmapi anukampAdirUpAM ubhayAbhimatAM kriyAM svadarzanIyAM matvA kurvanti, tadA sA kriyA jainAbhimatA'pi satI " jainakriyA iyaM" iti jJAnena na kriyate, kintu " asmaddarzanAbhimatA iyaM" iti jJAnena kriyate / tatazca sA kriyA avyutpannAnAM svadarzane kadAgrahaM janayatIti jainAbhimatA'pi kriyA svadarzanIyatvena jJAtvA avyutpannenAjainena kriyamANA na mArgAnusAritAkAraNam / kintu avyutpanno'jaino jainadarzane sthitvA ubhayAbhimatAM kriyAM jainadarzanIyAM matvA tAM karoti, tadA tu sA kriyA tasya mArgAnusAritAM janayatIti / avyutpanno hi jainamAtrAbhimatAM jinapUjAdikriyAM jainadarzanIyAmeva matvA karoti, yataH sA anyadarzanAnAM anabhimataiveti / sA kriyA tu tasya mArgAnusAritAM janayatyeveti / "iyaM jainakriyA" iti jJAnapUrvakaM avyutpannena kriyamANA ubhayAbhimatA jainadarzanamAtrAbhimatA vA kriyA tasya mArgAnusAritAyAH kAraNamiti sAraH / mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 151 XXXXX**********XXXX Page #181 -------------------------------------------------------------------------- ________________ dharmaparIkSA (candra H A rahasya manamAM dRDha rIte dhAraNa karavuM. anukaMpA, jIvadayA vigere rUpa kriyAo jainadarzana ane sAMkhyAdidarzana ema ubhayadarzanane mAnya che. eTale A badhI kriyAo ubhayAbhimata kahevAya. have je vyutpannajIvo che teo ajaina hoya ane eTale sAMkhya vigere potapotAnA darzanamAM ja rahIne ubhayAbhimata evI anukaMpAdi kriyAo karatA hoya ane e kriyAo sAMkhyadarzananI che ema samajIne karatA hoya to paNa teone te kriyA mArgAnusAritAnuM kAraNa bane. e vyutpanna ajaino jainadarzana svIkArIne, jainadarzanamAM rahIne anukaMpAdi rUpa ubhayAbhimata kriyAone "jainadarzananI kriyA karUM chuM" ema mAnIne karatA hoya to to sutarAM e kriyAo te jIvone mArgAnusAritAnuM kAraNa bane. = avyutpannAdinI mArgAnusAritA pratye je jainAbhimata kriyA jainakriyA kAraNa mAnI che, te be prakAranI hoI zake che. anukaMpA, jIvadayAdi rUpa jainakriyA ubhayAbhimata che. ane jinapUjAdi rUpa jainakriyA mAtra jainadarzanAbhimata che. emAM avyutpannAdi jo potAnA darzanamAM ja rahIne anukaMpAdi rUpa ubhayAbhimata kriyA kare ane "A mArA darzananI kriyA che" ema vicArIne kare to e kriyA ene potAnA darzanamAM ja khoTo Agraha utpanna karAvavA dvArA anarthakArI bane che. eTale bhale e jainakriyA hoya to paNa teone mArgAnusAritAnuM kAraNa na bane. paraMtu e avyutpannAdi jo jainadarzanamAM AvIne ubhayAbhimata anukaMpAdi kriyAne "A jainadarzananI kriyA che" ema samajIne kare to to e kriyA avyutpannane jainadarzana rUpa sAcA darzanamAM ja anurAgAdi janmAvanAra hovAthI mArgAnusAritAnuM kAraNa bane. have je mAtra jainadarzanAbhimata kriyAo che, e to bIjA darzanone mAnya ja na hovAthI avyutpanno jo e kriyAo kare to e jainadarzananI kriyA samajIne ja karavAnA che. ane eTale tenA dvArA teo jainadarzana pratye ja anurAgAdivALA banavAnA che. eTale avyutpannAdine mAtra jainadarzanane abhimata kriyAo to avazya mArgAnusAritAnuM kAraNa bane ja. yazo0 : 'yattu nizcayataH parasamayabAhyAnAmeva saMgamanayasArAmbaDapramukhAnAM mArgAnusAritvaM svAt, nAnyeSAm' kRti SAbdhimmata (sarvajJazata0 hto. 61), mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita * 152 Page #182 -------------------------------------------------------------------------- ________________ rannys!! dharmaparIkSA e candra0 : keSAJcinmataM khaNDayituM prathamaM tanmataM darzayati - yattu ityAdi / nizcayataH AtmapariNAmApekSayA parasamayabAhyAnAmeva ajainamatAd bahirbhUtAnAmeva, na tu ajainamatAntavarttinAmapItyevakArArthaH / vyavahAratastu teSAM parasamayAntargatatve'pi na ko'pi kSatiH iti pradarzanArthaM "nizcayataH " padamupAtam / saMgamanayasArAmbaDapramukhAnAM zAlibhadrapUrvabhavagopAlakamahAvIraprathamabhavamanuSyaparivrAjakaprabhRtInAM mArgAnusAritvaM syAt / nAnyeSAM = nizcayataH parasamayAntargatAnAmiti / = = = utsUtraprarUpakeNa hi jainakriyaiva mArgAnusAritAkAraNaM svIkRtA, parasamayasthitAnAM mArgAnusAritA naiva bhavati / tatazca "saMgamanayasArAdInAM jainakriyA'bhAvAd mArgAnusAritAprAptiH katham ?" iti ApattistasyApatitA / tadvAraNArthaM mugdhaziromaNinA utsUtraprarUpakeNa nigaditaM, te hi saMgamAdayo nizcayataH parasamayabAhyAH, tato mArgAnusAritA sambhavediti / keSAJcit = utsUtraprarUpakANAM agrAhyAbhidhAnAnAM matam / candra H keTalAkono vaLI evo mata che ke, nizcayathI = AtmapariNAmanI apekSAe = paramArthathI parasamayathI bAhya banelA evA ja saMgama, nayasAra, aMbaDa vigerene mArgAnusAritA thaI. paNa jeo nizcayathI pa2samaya bAhya nathI banyA teone mArgAnusAritA prApta na thAya. (pUrvapakSe ema mAnyuM che ke "jainakriyA ja mArgAnusAritAne janma Ape. paradarzanamAM rahelAo jainakriyA vinAnA ja hovAthI teone mArgAnusAritA prApta na thAya." enI sAme prazna thayo ke "zAlibhadrano pUrvabhava saMgamagovALa, mahAvIrasvAmIno prathamabhava nayasAra rAjA, aMbaDa parivrAjaka A badhA jIvo jainakriyA vinAnA ja hatA. eTale Ama joIe to parasamayamAM ja rahelA hatA, chatAM teone mArgAnusAritA maLI che e to badhA ya mAne ja che. mATe ja to saMgama, zAlibhadra, nayasAra mahAvIra ane aMbaDa parivrAjaka zrAvaka banyA che. to tamArI mAnyatA zuM ?' rrrrrr eTale pUrvapakSe vagara vicArye uttara ApI dIdho ke A saMgamAdi vyavahArathI bhale parasamayamAM hoya, to ya nizcayathI to parasamayathI bAhya ja che. ane eTale teone mArgAnusAritA prApta thAya. Ama pUrvapakSe bacAva karyo che.) mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA * gujarAtI vivecana sahita * 153 Page #183 -------------------------------------------------------------------------- ________________ dreatenancianacancinatanda nacanamaanaanadaanadaanaanaanaanaana dharmaparIkSA * yazo0 : tatteSAmeva pratikUlaM, sadgrahapravRttijanitanaizcayikaparasamayabAhyatayA se pataJjalyAdInAmapyambaDAdInAmiva mArgAnusAritvApratighAtAt / (Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang candra0 : tat = keSAJcinmataM teSAmeva = tAdRzamatapratipAdakAnAmeva, na tvasmAkamityapizabdArthaH / kathaM pratikUlam ? ityAha - he pUrvapakSa ! pataJjalyAdInAM parasamayasthitatvAd meM meM bhavatA mArgAnusAritvaM nAnumanyate, saMgamAdInAM ca mArgAnusAritvaM nizcayataH parasamayabAhyatvaM * svIkRtyAbhimanyate / kintu sadgrahapravRttItyAdi, sadgraheNa yA pravRttiH, tayA janitA yA : naizcayikI parasamayabAhyatA, tayA pataJjalyAdInAmapi = na kevalaM sNgmaadiinaamevetypishbdaarthH| * ambaDAdInAmiva mArgAnusAritvApratighAtAt / ambaDAdInAM vyavahArataH parasamayAbhyantaatitve'pi, teSAM yaH sadgrahaH = yat zobhanaM tad grAhyaM ityAdirUpaH, tena yA pravRttiH = * * zobhanakriyA tayA teSAM naizcayikaM parasamayabAhyatvaM abhavat / tatazca yathA teSAM tAdRzaparasamayabAhyatayA meM * mArgAnusAritvaM na pratihanyate, tathA pataJjalyAdInAmapi sadgrahapravRttisattvAt tajjanyena * naizcayikaparasamayabAhyatvena mArgAnusAritvamapratihatameveti / je candrava: keTalAkono A mata e bicArA teone ja pratikULa thaI paDe che. (kemake huM * e keTalAka pataMjali vigere parasamayamAM rahelA hovAthI temane mArgAnusArI mAnatA # nathI. paNa have teoe aMbaDAdine to nizcayathI parasamayabAhya mAnI ne mArgAnusArI je mAnI ja lIdhA che. to e have emane ja bhArI paDavAnuM kemake, aMbaDAdi Ama to ke parasamayamAM - parivrAjakapaNAmAM ja rahelA che. ane chatAM teomAM sadUgraha ("je sAruM che ja hoya te grahaNa karavuM. matabheda jovo nahi") dvArA je suMdara pravRtti che, (munine dAna zuM karavuM.. vigere) tenA dvArA teomAM naiRyika parasamayabAhyatva AvavAthI mArgAnusAritA je pragaTI che. AvuM pUrvapakSa mAne che.) to have e ja pramANe pataMjali vigere maharSiomAM = paNa saMgraha che. ane tenAthI janya suMdara pravRtti che. eTale temAM paNa sagrahapravRttithI 4 huM janya evI naikSayika parasamayabAhyatA mAnI ja zakAya. ane eTale temAM paNa je mArgAnusAritA mAnavI ja paDe. pUrvapakSa emAMthI chaTakI na zake. ___ yazo0 : iyAneva hi vizeSo yadekeSAmapunarbandhakatvena tathAtvaM, apareSAM tu zrAddhatvAdineti / Guo Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Shuang Shuang Shuang Shuang Shuang Shuang Lang Lang Lang Lang Shuang Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Han Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Sai Sai Shuang Shuang Shuang Qiang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang Shuang // 16 // candra0 : evaM ambaDAdInAmiva pataJjalyAdInAmapi mArgAnusAritve siddhe'pi yo vizeSastamAha * mahAmahopAdhyAya yazovijayajI viracita dharmaparIkSA - candrazekharIyA TIkA + gujarAtI vivecana sahita 154 Page #184 -------------------------------------------------------------------------- ________________ * dharmaparIkSA onli *- iyAneva = etAvAneva vizeSo yad ekeSAM = pataJjalyAdInAM apunarbandhakatvena tathAtvaM * = mArgAnusAritvaM apareSAM nu = ambaDAdInAM zrAddhatvAdinA = zrAvakatvAdinA - "mArgAnusAritvaM" iti yojyam / * pataJjalyAdayo hi naizcayikena parasamayabAhyatvena apunarbandhakasvarUpA mArgAnusAriNaH, * ambaDAdayastu naizcayikena parasamayabAhyatvena zrAvakasvarUpA mArgAnusAriNo'bhavanniti / / candraH (A pramANe akhaMDAdinI jema pataMjali vigerene paNa mArgAnusAritA siddha che thaI. tema chatAM e beyanI mArgAnusAritAmAM je bheda che, vizeSatA che tene batAve che ja ja ke) beyanI mArgAnusAritAmAM ATalI vizeSatA che ke pataMjali vigere apunabaMdhaka rUpe para mArgAnusArI banyA. aMbaDAdi zrAvakAdirUpe mArgAnusArI banyA. laghuharibhadrabirudadhAribhirmahAmahopAdhyAyairyazovijayibhirviracite dharmaparIkSAgranthe tRtIyo vibhAgaH samAptaH / yadIyasamyaktvabalAt pratimo, bhavAdRzAnAM paramasvabhAvam / kuvAsanApAzavinAzanAya, namo'stu tasmai jinazAsanAya // // vande vIram // *****Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying Ying , XXXXXXXXXXKAKKAKKAKKKKKKKKAKXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX mahAmahopAdhyAya yazovijyajI viracita dharmaparIkSA - candrazekharIcA TIkA + gujarAtI vivecana sahita 4 155 Page #185 -------------------------------------------------------------------------- ________________ svAdhyAyopayogI pustako sAdhana grantho) (1) kalyANa maMdira (2) raghuvaMza (1-2 sarga) (3) karAtAjunIya (1-2 sarga) (4) zizupAlavagha (1-2 saga) (5) naiSadhIyacaritam (1-2 sarga) bloka, artha, samAsa, anvaya, bhAvArtha sahita. nyAya siddhAMta muktAvali (bhAga 1-2) gujarAtI vivecana sahita. vyAtipaMcaka... candrazekharIyAvRtti sahita siddhAnta lakSaNa (bhAga 1-2)... candrazekharIyAvRtti sahita sAmAnya nirukti (gujarAtI vivecana) * avacchedakatvanirukti (gujarAtI vivecana) Agama graMtho oghaniryukti (bhAga 1-2) droNAcArya vRtti + gujarAtI bhASAMtara (pratAkAre) o.ni. sArodvAra che. ga 1-2) viziSTa paMktio upara vivecana (pratAkAre) dazavaikAlika sUtra (bhAga 1 thI 4) hAribhadrIvRtti + gujarAtI bhASAMtara Avazyaka niryukti (hAribhadrI : tti - gujarAtI bhASAMtara sahita bhAga 1 thI 8) uttarAdhyayana sUtra (zAMtisUrivRtti - gujarAtI bhASAMtara sahita adhyayana-1) upadezamALA-siddharSigaNivRtti (54 gAthA) (gujarAtI bhASAMtara sahita) siddhAntaravitH (oghaniryuktinI viziSTa paMktionuM rahasya kholatI navI candrazekharIyA saMskRta vRtti) siMcama-AdhyAma-pariNatipoSaka 25Lyo sAmAcArI prakaraNa (bhAga 1-2) candrazekharIyAvRtti gujarAtI bhASAMtara sahita (dasavidha sAmAcArI) yogaviMzikA candrazekharIyA vRtti sahita svAdhyAyIo khAsa vAMce svAdhyAya mArgadarzikA (silebasa) * zAstrAbhyAsanI kaLA (zI rIte grantho bhaNavA?' enI paddhati) | mumukSuone-nUtana dIkSitone-saMyamIone atyaMta upayogI pustako * munijIvananI bALapothI (bhAga 1-2-3) * saMvigna saMcamIone niyamAvalI * have to mAtra ne mAtra sarvavirati. gurUmAtAvaMdanAzaraNAgati mahApaMthanA ajavALA 1 A naveka pustako ne pratyeka virATa jAge che tyAre tribhavanaprakAza mahAvIra deva AtmArthIe avazya vAMcavA jevA che. mahAbhiniSkramaNa uMDA aMdhArethI virAganI mastI * dhana te munivarA re.(dasavidha zramaNadharma para 108 kaDI + vistRta vivecana) *vizvanI AdhyAtmika ajAyabI (bhAga 1-2-3-4).(450 AsapAsa zreSTha prasaMgo) ja aSTapravacana mAtA.(ATha mAtA upara vistRta vivecana). mahAvrato..(pAMca mahAvrato upara vistRta vivecana) * jainazAstronA cUTelA zloko bhAga 1-2 (arthasahita) * AtmasaMpreSaNa... (AtmAnA doSo kevI rIte jovA? pakaDavA? enuM virATa varNana) *mumukSuone mArgadarzana...(dIkSA levAmAM naDaratabhUta banatA aneka praznonuM samAdhAna) * 350 gAthAnuM stavana (bhAga 1-2-3)... pAca DhALa upara vistRta vivecana sahita : supAtradAna viveka (zrAvikAone bheTamAM ApavA-sAcI samaja ApavA maMgAvI zaTa ) 4 AtmakathA (viratidatanI 11 AtmakathAono saMgraha) : dazavaikAlikacUlikAnaM vivecana * zalyohAra (AlocanA karavA mATe upayogI sUkSmatama aticAra sthAnono saMgraha) viratidUta mAsika 1 thI 120 aMkano Akho seTa jene paNa joIe, te meLavI zake che. Page #186 -------------------------------------------------------------------------- ________________ dharma parIkSA mAT-3 yogagranthanA bhAva na jANe jANe vo nuM prakAze.... phogaTa moTAI mana rAkhe CHsa guNa dUra thAse.. dhana te munivarA re... | ( 350 gAthAnuM rAvaLa DhALa-15 ) je sAdhu yogaviMzikA vagere yogagranthonA rahasyo jANato thI, 'jANe che, to kaheto nathI, bolato nathI. 'mAmAM nakAmuM abhimAna rAkhe che... ' tenA guNo dUra bhAgI jAya che.