SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ क्र. 地英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 धर्मपरीक्षाDOORDADOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOY विषय | ६९ | सर्वज्ञमतानुयायिनां कपिलादीनां ऋषीनामेव तत्तत्काले नयभेदाद्देशनाभेद | इति तृतीयं समाधानम् ७० | देशनाभेदकारणत्रयप्रतिपादको योगदृष्टिसमुच्चयपाठः ७१ व्यवहारतो जैनमार्गाश्रयणाभावे अजैनानां न भावजैनत्वप्रापकं माध्यस्थ्यं इति पूर्वपक्षः | अजैनानामपि मोहमान्द्ये सति भावजैनत्वप्रापकं माध्यस्थ्यं इति उत्तरपक्षः ७३ | अत्रार्थे योगबिन्दुपाठः | पञ्चदशी गाथा | अपुनर्बन्धकानां भावाज्ञाकारणत्वाद् द्रव्याज्ञासम्भवः | अपुनर्बन्धकोचिताचारः परम्परया सम्यग्दर्शनादिसाधकः | अत्रार्थे उपदेशपदपाठः द्रव्यशब्दस्यार्थद्वयनिरूपणम् | व्यवहारतो जैनमार्गस्थानामेवापुनर्बन्धकत्वसम्भवः अत्रार्थे उपदेशपदगाथा धर्मबीजप्रतिपादनञ्च धर्मबीजप्रतिपादनम् | अपुनर्बन्धको नानास्वरूपः, ततस्तस्य तत्तत्तन्त्रोक्ता मोक्षार्था क्रिया, सम्यग्दृष्टेश्च स्वतन्त्रोक्ता क्रिया अत्रार्थे योगबिन्दुसूत्रवृत्तिपाठः सम्यग्दृष्टिवर्णनम् | अजैनानामपि माध्यस्थ्ये सति जिनाज्ञासद्भावः जैनक्रियां विना प्रधानद्रव्याज्ञा कथं सम्भवेदजैनानाम् ? इति पूर्वपक्षः मार्गानुसारिभाव एव जिनाज्ञा इति समाधानम् ८८ | जैनक्रिया मार्गानुसारिभावस्य उपकारे, अजैनक्रिया च मार्गानुसारिभावस्यापकारे नियता न पतञ्जल्यादीनां योगदृष्टिसद्भावाभिधानान्मार्गानुसारित्वसिद्धिः अत्रार्थे योगबिन्दुवृत्तिपाठः जैनाजैनोभयाभिमतशुद्धस्वरूपक्रियाया मार्गानुसारिताहेतुत्वसिद्धिः | अध्यात्मविदां हेयोपादेयविषयमात्रपरीक्षाप्रवणत्वप्रतिपादनम् 双双双双双双双双双双双返双双双双双双双双双双双滚滚双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双) ९१ મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત છે૨૦
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy