SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ **** *********************************************************** क्र. ४६ मित्रादृष्टिस्तृणाग्निकणोपमा ४७ | मित्रादृष्टि: अल्पवीर्यवती, अत एव पटुस्मृतिबीजसंस्काराधारा ४८ तारादृष्टिः मित्रासदृशी विषय ४९ बलादृष्टिः काष्ठाग्निकणतुल्या ५० दीप्रादृष्टि: दीपप्रभासदृशी ५१ मित्रादिदृष्टिमतां अनाभिग्रहिकत्वं शोभनम् - इति निष्कर्ष: ५२ जैनत्वं विना गुणलाभासंभव इति पूर्वपक्ष: ५३ मित्रादिदृष्टिमतां भावेन जैनत्वमिति उत्तरपक्षः ५४ वेद्यसंवेद्यपदस्यावेद्यसंवेद्यपदस्य च लक्षणम् ५५ | वेद्यसंवेद्यपदं निश्चितागमतात्पर्यार्थयोगिनां, इतरत्तु स्थूलबुद्धीनां भवति ५६ | सर्वज्ञसेवकत्वाद् भावजैनत्वं मित्रादिदृष्टिमताम् જે ધમપરીક્ષા ५७ मिथ्यादृशामपि जैनत्वे जैनाजैनव्यवस्थाविलोप इति पूर्वपक्ष: ५८ कदाग्रहिमिथ्यादृशानां न जैनत्वमिति न व्यवस्थाविलोप इति समाधानम् ५९ निरतिशयगुणवत्त्वेन मुख्य: सर्वज्ञ एक एव तत्प्रतिपत्तिमतां सर्वेषां तद्भक्तत्वं समानम् ६० सम्यग्दृशां सर्वज्ञासन्नत्वं, मिथ्यादृशां चानासन्नत्वं किन्तु सर्वज्ञसेवकत्वं तु सर्वेषामेव ६१ | योगदृष्टिसमुच्चयपाठः ६२ विचित्रफलार्थिनां नानादेवेषु चित्रा, मोक्षमार्गार्थिनां च सर्वज्ञेऽचित्रा भक्तिरिति | परेषामभिप्रायः ६३ | योगदृष्टिसमुच्चयपाठः ६४ मोक्षार्थिनां गुणस्थानभेदेऽपि मोक्षमार्गानुकूलसर्वज्ञभक्तिर्भवत्येव सर्वेषाम् ६५ अस्मिन्नर्थे योगदृष्टिसमुच्चयपाठः ६६ | देशनाभेदान्नैकः सर्वज्ञ इति पूर्वपक्ष: ६७ | शिष्यानुसारेण देशनाकरणाद् देशनाभेदः, इति प्रथमं समाधानम् ६८ | वक्तुरचिन्त्यपुण्यप्रभावेन एकस्या एव देशनाया भेदेन श्रोतॄणां परिणति: इति द्वितीयं समाधानम् મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત पृष्ठ ६४ ६६ ६७ ६८ ६९ ७० ७२ ७३ ७४ ७८ ८० ८० ८१ ८१ ક ८७ ८८ 。 2 m x 2 a ९० ९२ ९३ ९४ ९८ ९९ १००
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy