________________
****
***********************************************************
क्र.
४६ मित्रादृष्टिस्तृणाग्निकणोपमा
४७ | मित्रादृष्टि: अल्पवीर्यवती, अत एव पटुस्मृतिबीजसंस्काराधारा
४८ तारादृष्टिः मित्रासदृशी
विषय
४९ बलादृष्टिः काष्ठाग्निकणतुल्या
५० दीप्रादृष्टि: दीपप्रभासदृशी
५१ मित्रादिदृष्टिमतां अनाभिग्रहिकत्वं शोभनम् - इति निष्कर्ष:
५२ जैनत्वं विना गुणलाभासंभव इति पूर्वपक्ष:
५३ मित्रादिदृष्टिमतां भावेन जैनत्वमिति उत्तरपक्षः
५४ वेद्यसंवेद्यपदस्यावेद्यसंवेद्यपदस्य च लक्षणम्
५५ | वेद्यसंवेद्यपदं निश्चितागमतात्पर्यार्थयोगिनां, इतरत्तु स्थूलबुद्धीनां भवति
५६ | सर्वज्ञसेवकत्वाद् भावजैनत्वं मित्रादिदृष्टिमताम्
જે ધમપરીક્ષા
५७ मिथ्यादृशामपि जैनत्वे जैनाजैनव्यवस्थाविलोप इति पूर्वपक्ष:
५८ कदाग्रहिमिथ्यादृशानां न जैनत्वमिति न व्यवस्थाविलोप इति समाधानम् ५९ निरतिशयगुणवत्त्वेन मुख्य: सर्वज्ञ एक एव तत्प्रतिपत्तिमतां सर्वेषां तद्भक्तत्वं
समानम्
६० सम्यग्दृशां सर्वज्ञासन्नत्वं, मिथ्यादृशां चानासन्नत्वं किन्तु सर्वज्ञसेवकत्वं तु
सर्वेषामेव
६१ | योगदृष्टिसमुच्चयपाठः
६२ विचित्रफलार्थिनां नानादेवेषु चित्रा, मोक्षमार्गार्थिनां च सर्वज्ञेऽचित्रा भक्तिरिति
| परेषामभिप्रायः
६३ | योगदृष्टिसमुच्चयपाठः
६४ मोक्षार्थिनां गुणस्थानभेदेऽपि मोक्षमार्गानुकूलसर्वज्ञभक्तिर्भवत्येव सर्वेषाम् ६५ अस्मिन्नर्थे योगदृष्टिसमुच्चयपाठः
६६ | देशनाभेदान्नैकः सर्वज्ञ इति पूर्वपक्ष:
६७ | शिष्यानुसारेण देशनाकरणाद् देशनाभेदः, इति प्रथमं समाधानम्
६८ | वक्तुरचिन्त्यपुण्यप्रभावेन एकस्या एव देशनाया भेदेन श्रोतॄणां परिणति: इति
द्वितीयं समाधानम्
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત
पृष्ठ
६४
६६
६७
६८
६९
७०
७२
७३
७४
७८
८०
८०
८१
८१
ક
८७
८८
。 2 m x 2 a
९०
९२
९३
९४
९८
९९
१००