SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ 與共英英英英英英英英英英英英英英英英英英英英英英英英英英與與與與與與與與與與與與與與與與與與與與與與與與與與 धमपरीक्षाDOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOK क्र. विषय २५ विशेषस्याज्ञानदशायां आदिधार्मिकस्य साधारणी एव देवभक्तिः, तज्ज्ञाने तु विशेषतः २६ भिक्षादानेऽपि अयमेव नियमो यदुत सुपात्रापात्राद्यज्ञानदशायां साधारणं भिक्षादानं, तज्ज्ञानं तु विशेषतः २७ / अनाभिग्रहिकं गुणकारि' इति सिद्धिः | २८ विशेषज्ञाने सत्यपि वीतरागान्यदेवयोः मध्ये माध्यस्थ्यरूपं अनाभिग्रहिकं आभिग्रहिकसदृशम् अवस्थाविशेषे वीतरागान्यदेवयोः मध्ये समानतादर्शनमपि न दुष्टम् मिथ्यादृशां स्वस्वदेवविषयकः शुभोऽपि अध्यवसायः पापानुबन्धिपुण्यप्रकृति कारणम् - इति पूर्वपक्षः ३१ पृथिव्याद्यारम्भात् सकाशाद् अन्यदेवाराधनं महान् दोषः - इति पूर्वपक्षः उत्कृष्टमिथ्यादृशामेव शुभोऽप्यध्यवसायः पापानुबन्धिपुण्यकारणं, तेषामेव स्वदेवाराधनं महानर्थकरम् इति उत्तरपक्षः ३३ पूर्वभूमिकायां शुभभावहेतुरपि धर्मो उत्तरभूमिकायां त्याज्यतेऽपि, यथा जिनपूजा संयमजीवने ३४ सम्यग्दृशां अन्यदेवाराधनं प्रत्याख्यातव्यं, आदिधार्मिकाणां तु तत् स्वभूमिकापेक्षयोचितमेव |मिथ्यादृशां स्वदेवाराधनं साधूनां अनुमोद्यम् सम्यक्त्वाद्यनुगतं कार्यं स्वरूपेणाप्यनुमोद्यं, इतरच्च मार्गबीजत्वादिनाऽनुमोद्यम् त्रयोदशी गाथा ३८ अनाभिग्रहिकं गुणान्तराधायकत्वेन शोभनम् मित्रादिदृष्टिभाजां प्रथमं गुणस्थानं सान्वर्थं सिद्धम् मित्रादृष्टिवर्णनम् ४१ चरमयथाप्रवृत्तकरणं परमार्थतोऽपूर्वकरणमेव ४२ तारादृष्टिवर्णनम् | तारादृष्टिमान् शिष्टाचारं पुरस्कृत्य प्रवर्त्तते ४४ बलादृष्टिवर्णनम् ४५ दीप्रादृष्टिवर्णनम् 英英英次選※英英英英英英※※英英英英然英英英英英英、英英英英英英英英英英英英英※※※英英英英英英英英英英英英英英英英英英英英英点 મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + વિવેચન રહિત છે૨૫
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy