SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ધર્મપરીક્ષા તેઓને દુર્ગત્યાદિનિવારણ ખૂબ જ ઈષ્ટ છે.) यशो० : ननु नैव ते लोके व्यवह्रियमाणाः सर्वेऽपि देवा मुक्तिपथप्रस्थितानामनुकूलाचरणा भवन्तीति कथमविशेषेण नमस्करणीयाः ? इत्याशङ्क्याह चारिसञ्जीवनीचारन्याय एष सतां मतः । नान्यथाऽत्रेष्टसिद्धिः स्याद्विशेषेणादिकर्मणाम् ।। ११९।। चारेः=प्रतीतरूपाया मध्ये सञ्जीवनी = औषधिविशेषश्चारिसञ्जीवनी, तस्याश्चारः=चरणं, स एव न्यायः=दृष्टान्तश्चारिसञ्जीवनीचारन्यायः, एषोऽविशेषेण देवतानमस्करणीयतोपदेशः, सतां=शिष्टानां मतः=अभिप्रेतः । चन्द्र० : पूर्वपक्षो हरिभद्रसूरिं प्रति प्रश्नं करोति - ननु इत्यादि । सर्वेऽपि = केचित्तावद् मुक्तिपथप्रस्थितानां अनुकूलाचरणा भवन्त्यपि इति " अपि " शब्दार्थः । अनुकूलाचरणाः = मुक्तिप्राप्तौ साहाय्यकारिण इति । इति = यतः सर्वेऽपि मुक्तिप्राप्तौ न साहाय्यकारिणः, किन्तु केचिदेव, ततश्च कथं अविशेषेण = मुक्तिप्राप्तिसाहाय्यकारिणं देवताविशेषमपुरस्कृत्य, सामान्यतः सर्वेऽपि नमस्कारणीया: ? मुक्तिपथप्रस्थितानां आत्मनां मुक्तिप्राप्तिसहाय्यकारीणि व नमस्कर्त्तव्याः, नान्य इति पूर्वपक्षाभिप्रायः । आह = समाधानं कथयति । योगबिन्दुचतुर्थगाथान्वयार्थस्त्वेवम् - एष सतां चारिसञ्जीवनीचारन्यायो मतः । अन्यथा अत्र इष्टसिद्धिर्न स्यात्, आदिकर्मणां विशेषेण इति । तट्टीकार्थस्तु सुगमः । शुन्द्र० : पूर्वपक्ष : सोऽमां भेजो “हेव” तरी खोणजाय छे, व्यवहार उराय छे તે બધાય દેવો મોક્ષમાર્ગમાં પ્રયાન કરનારાઓને અનુકૂલ આચરણવાળા નથી. પરંતુ કેટલાક જ દેવો મોક્ષમાર્ગના મુસાફરોને મોક્ષપ્રાપ્તિમાં સહાયક બનનારા છે, તો પછી મોક્ષના મુસાફરોને આ સહાય ન કરનારા દેવો શી રીતે નમસ્કરણીય બને ? આ અમારી शंका छे. હરિભદ્રસૂરિજી : ગાથાર્થ : સજ્જનો વડે આ ચારિસંજીવનીચાર ન્યાય મનાયેલો છે. આના વિના અહીં ઈષ્ટસિદ્ધિ નથી. આદિધાર્મિકોને વિશેષથી આના વિના ઈષ્ટ सिद्धि नथी. XXXXXX ટીકાર્થ : “અવિશેષથી – સામાન્યથી તમામ દેવોની નમસ્કારણીયતા છે” એવો મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત * ૩૨
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy