SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ 琅琅琅琅琅琅双双双双双双双双现双双双双双双双双双双赛赛琅琅琅琅琅琅琅琅琅双双双双双双双双双双双双双双双双琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅琅 Monoconcernmoon धर्मपरीक्षा * मिथ्यात्विनोऽपि इति भावः । भावेन = निश्चयतः, अन्तःपरिणामेनेति यावत् । - ચન્દ્રઃ યોગદષ્ટિ પામી ચૂકેલા મિથ્યાત્વીજીવો ભલે અવેદ્યસંવેદ્યપદમાં રહેલા હોય જ એટલે કે તત્ત્વ-અદ્વેષ, તત્ત્વજિજ્ઞાસા, તત્ત્વશુશ્રુષા, તત્ત્વશ્રવણ સુધીના ગુણોનો લાભ ૪ થવા છતાં પણ કર્મવજ (પ્રન્થિ) ના વિભેદથી મેળવી શકાય એવા અનંતધર્માત્મકવસ્તુના આ જે બોધ રૂપ સૂક્ષ્મબોધનો અભાવ હોવાને લીધે ભલે તેઓ વેદ્યસંવેદ્યપદ કરતા નીચેના આ પદમાં રહેલા હોય તો પણ તેઓ ભાવથી = નિશ્ચયથી = અંદરના પરિણામથી જૈનત્વને * पामेछ. (“वस्तु अनंतात्म छ" मेवो सूक्ष्मजो५ सभ्यत्वाने डोय, मिथ्यात्वीन न.) * यशो० : वेद्यसंवेद्याऽवेद्यसंवेद्यपदयोर्लक्षणमिदं - वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । पदं तद्वेद्यसंवेद्यमन्यदेतद्विपर्ययात् ।। इति । + (योग.समु.७३) अस्यार्थः - वेद्यं वेदनीयं, वस्तुस्थित्या तथाभावयोगिसामान्येनाविकल्पज्ञानग्राह्यमित्यर्थः, चन्द्र० : ननु 'किमिदं वेद्यसंवेद्यपदं, किं चावेद्यसंवेद्यपदमित्येव वयं न जानीमः, इत्यत में * आह - वेद्यसंवेद्येत्यादि । * योगदृष्टिसमुच्चयगाथान्वयार्थस्त्वयम् - यस्मिन् अपायादिनिबन्धनं वेद्यं संवेद्यते, तत् पदं । ॐ वेद्यसंवेद्यपदम् । एतद्विपर्ययाद् अन्यद् (अवेद्यसंवेद्यपदम्)-इति । * तट्टीकार्थस्त्वयम् - वस्तुस्थित्या = परमार्थतः, मोक्षमाश्रित्य वस्तुनि यद् हेयत्वमुपादेयत्वं । में ज्ञेयत्वं च, तदरूपेण तथाभावयोगिसामान्येन, तथा = ग्रन्थिभेदप्रकारेण ये भावयोगिनः * = साक्षाद् मोक्षमार्गवन्तः, न तु सम्यग्दर्शनादिकारणानां चतसृणां दृष्टीनां योगाद् द्रव्ययोगिनः, * तेषां सामान्यं, सकलैरपि सम्यग्दृष्टिभिः इति भावः । अविकल्पज्ञानग्राह्यं = न विद्यते । विकल्पो यस्मिन्, तद् अविकल्पं, तच्च तज्ज्ञानं चेति अविकल्पज्ञानं, एकाकारज्ञानमिति के * यावत्, तेन ग्राह्यं इति वेद्यपदव्याख्याया अक्षरार्थः । * भावार्थस्त्वयम् - जगति त्रिप्रकाराः पदार्था वर्तन्ते । तत्र मोक्षानुकूलाः सर्वे पदार्थाः ।। ॐ सुदेवसुगुरुसुधर्मरूपा उपादेयाः, मोक्षप्रतिकूलाः कुदेवकुगुरुकुधर्मस्त्रीभोजनादयः पदार्था हेयाः, ॐ * सामन्यतो न मोक्षानुकूलाः, न वा मोक्षप्रतिकूलाः पदार्थाः केवलं ज्ञातुं उचिता धर्मास्तिकायादयः । મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત છ ૦૪ ※※※※英英英英英英英英英英英英英英英英英英※※※※※※※英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英然
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy