SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX ધર્મપરીક્ષા માં તથા આલોક અને પરલોકના સુખોની ઈચ્છા એ ફલાભિસંધિ કહેવાય. તે આ હોવું જોઈએ.) જોઈએ. વિનાનું यशो० : आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ।।२६।। भवोद्वेगश्च सहजो द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ।।२७।। लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ।। २८ ।। दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यात्सेवनं चैव सर्वत्रैवाविशेषतः ।। ३२ ।। इति । चन्द्र० : एवं जिनेषु कुशलचित्तादि प्रतिपाद्याधुनाऽचार्यादिष्वपि तत्प्रतिपादयति न तु योगिवेषमात्रधारिषु आचार्याष्वपि न केवलं जिनेष्वेव (३) भावयोगिषु इति अपिशब्दार्थः, विशुद्धं एतद् = कुशलचित्तादि (अनुत्तमं योगबीजम् ) । बीजान्तरमाहशुद्धाशयविशेषतः आचार्यादिषु विधिवद् वैयावृत्त्यं (योगीबीजम्) । = (४) बीजान्तराणि आह - सहजो भवोद्वेगः = स्वाभाविकं भववैराग्यं, न तु कृत्रिमम् । द्रव्याभिग्रहपालनं = विरत्यभावेन भावाभिग्रहासम्भवाद् ये भावाभिग्रहकारकीभूता द्रव्याभिग्रहाः, तेषां पालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च विधिना सिद्धान्तलेखनादि = च। (५) "लेखनादि" पदं विवृणोति - लेखना = सिद्धान्तस्य पूजना सिद्धान्तस्यैव, एवमग्रेऽपि । दानं श्रवणं, वचना, उद्ग्रहः विधिपदग्रहणं, प्रकाशना = परेषां सिद्धान्तस्य प्रकाशनं, स्वाध्यायः, चिन्तना, भावना इति च । सिद्धान्तसम्बन्धीनी एतानि सर्वाणि योगबीजानि । = - सर्वेष्वपि कार्येषु, (६) दुःखितेषु अत्यन्तं दया, गुणवत्सु च अद्वेषः, सर्वत्रैव च = सर्वेष्वपि जनेषु च अविशेषतः = सामान्यत एव, न तु यत्र विशेषलाभदर्शनं, तत्रौचित्य મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત * ૧૨૩ ***********
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy