________________
XXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXXX
ધર્મપરીક્ષા માં
તથા આલોક અને પરલોકના સુખોની ઈચ્છા એ ફલાભિસંધિ કહેવાય. તે
આ હોવું જોઈએ.)
જોઈએ. વિનાનું
यशो० : आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ।।२६।।
भवोद्वेगश्च सहजो द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च ।।२७।।
लेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ।। २८ ।।
दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यात्सेवनं चैव सर्वत्रैवाविशेषतः ।। ३२ ।। इति ।
चन्द्र० : एवं जिनेषु कुशलचित्तादि प्रतिपाद्याधुनाऽचार्यादिष्वपि तत्प्रतिपादयति
न तु योगिवेषमात्रधारिषु आचार्याष्वपि
न केवलं जिनेष्वेव
(३) भावयोगिषु इति अपिशब्दार्थः, विशुद्धं एतद् = कुशलचित्तादि (अनुत्तमं योगबीजम् ) । बीजान्तरमाहशुद्धाशयविशेषतः आचार्यादिषु विधिवद् वैयावृत्त्यं (योगीबीजम्) ।
=
(४) बीजान्तराणि आह - सहजो भवोद्वेगः = स्वाभाविकं भववैराग्यं, न तु कृत्रिमम् । द्रव्याभिग्रहपालनं = विरत्यभावेन भावाभिग्रहासम्भवाद् ये भावाभिग्रहकारकीभूता द्रव्याभिग्रहाः, तेषां पालनम् । तथा सिद्धान्तमाश्रित्य विधिना लेखनादि च विधिना सिद्धान्तलेखनादि
=
च।
(५) "लेखनादि" पदं विवृणोति - लेखना = सिद्धान्तस्य पूजना सिद्धान्तस्यैव, एवमग्रेऽपि । दानं श्रवणं, वचना, उद्ग्रहः विधिपदग्रहणं, प्रकाशना = परेषां
सिद्धान्तस्य प्रकाशनं, स्वाध्यायः, चिन्तना, भावना इति च । सिद्धान्तसम्बन्धीनी एतानि सर्वाणि योगबीजानि ।
=
-
सर्वेष्वपि कार्येषु,
(६) दुःखितेषु अत्यन्तं दया, गुणवत्सु च अद्वेषः, सर्वत्रैव च = सर्वेष्वपि जनेषु च अविशेषतः = सामान्यत एव, न तु यत्र विशेषलाभदर्शनं, तत्रौचित्य
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત * ૧૨૩
***********