SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ XXXXXXX (XXXXX ધર્મપરીક્ષા यशो० : यद् - यस्मादपुनर्बन्धकानां चित्रम् - अनेकविधम-नुष्ठानमुपदिष्टं, अतो भिन्नाचारस्थितानामपि तेषां द्रव्याज्ञाया नानुपपत्तिरिति । चन्द्र॰ : एतत्पूर्वपक्षखण्डनायैव महोपाध्यायैर्मूलगाथायां निरूपितं यदुत " यस्मादपुनर्बन्धकानां चित्रमनुष्ठानमुपदिष्टं " इति । अधुना महोपाध्यायास्तदनुसारेण पूर्वपक्षं खण्डयन्ति यद् = यस्माद् अपुनर्बन्धकानां चित्रं अनेकविधं = जैनक्रियारूपमजैनक्रियारूपं च अनुष्ठानमुपदिष्टं, तस्मात्कारणात् भिन्नाचारस्थितानामपि जैनक्रियाभिन्नेषु शोभनेषु धार्मिकानुष्ठानेषु स्थितानामपि, जैनाचारस्थितानां तावद् द्रव्याज्ञोपपत्तिरस्त्यैवेत्यपिशब्दार्थः । तेषां मध्यस्थमिथ्यात्विनां द्रव्याज्ञाया नानुपपत्तिरिति । = = = ચન્દ્ર૦ : (આ પૂર્વપક્ષના ખંડનને માટે જ ઉપાધ્યાયજીએ મૂળ ૧૫માં શ્લોકમાં આ ઉત્તરાર્ધ લખ્યો હતો કે “જે કારણથી અપુનર્બંધકોને ચિત્ર અનુષ્ઠાન ઉપદેશાયેલું છે.” ઉપાધ્યાયજી હવે આ પંક્તિને અનુસારે પૂર્વપક્ષનું ખંડન કરે છે, કે) અપુનર્બંધકોને જૈનક્રિયાઓ અને જૈનેતર સુંદર ક્રિયાઓ એમ બેય પ્રકારના અનુષ્ઠાનો હોવાનું શાસ્ત્રમાં વિધાન છે જ. એટલે ભલે ને તેઓ જૈનાચા૨થી જૂદા અજૈન સુંદર આચારોમાં રહેલા હોય, તો ય તેઓ અપુનર્બંધક હોઈ શકે છે. કેમકે એને આવા આચારો હોવાની વાત શાસ્ત્રમાં આવે જ છે. અને અપુનર્બંધક હોવાથી તેને દ્રવ્યાશા પણ સંભવી શકે છે. એની અનુપપત્તિ થતી નથી. यशो० : इदमत्र हृदयं-न ह्यादिधार्मिकस्य विधिः सर्व एव सर्वत्रोपयुज्यते, किन्तु क्वचित्कश्चिदेव, इति भिन्नाचारस्थितानामप्यन्तः शुद्धिमतामपुनर्बन्धकत्वमविरुद्धं, अपुनर्बंधकस्य हि नानास्वरूपत्वात् तत्तत्तन्त्रोक्ताऽपि मोक्षार्था क्रिया घटते, सम्यग्दृष्टेश्च स्वतन्त्रक्रियैवेति व्यवस्थितत्वात् । = चन्द्र० : महोपाध्यायो निष्कर्षमाह - इदमत्र हृदयं -न आदिधार्मिकस्य = अपुनर्बन्धकादेः विधिः सर्व एव जिनेषु कुशलचित्तादिरूपः, अकल्याणमित्रपरित्यागादिरूपश्च योगदृष्टिसमुच्चयललितविस्तराग्रन्थप्रतिपादितः संपूर्ण एव सर्वत्र सर्वेषु अपुनर्बन्धकेषु उपयुज्यते = उपयोगीभवति । रे पूर्वपक्ष ! यद्यपि आदिधार्मिककृत्येषु जिनविषयककुशलचित्तादि प्रतिपादितं, किन्तु “यावन्ति आदिधार्मिककृत्यानि, तावन्ति सर्वाण्येव सर्वेष्वप्यपुनर्बन्धकादिषु भवन्त्येव, सर्वेषु च कृत्येषु सत्स्वेवापुनर्बन्धकत्वं सिद्ध्यति" इति तु न नियमः । यदि हि મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૨ ૧૨૦ =
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy