SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 期双双双双双双双双双双双双双双 KHER toonsonantonandananda m entalondon परीक्षा स्थिताया जीवानां अपुनर्बन्धकादीनामपि, किं पुनः सम्यग्दृष्ट्यादीनाम् ? इत्यपिशब्दार्थः । * में द्रव्यत आज्ञा भवति । नवरं इह द्रव्यशब्दः शास्त्रनीत्या भक्तव्यः = विकल्पितव्यः । । * द्रव्यशब्दस्यानेकेऽर्था अत्र विचारणीया इति भावः । (२) भजनामेवाह - अत्र एकः = द्रव्यशब्दः केवले चैवाप्राधान्ये वर्त्तते । यथा * अंगारमर्दकः सदाऽभव्यो द्रव्याचार्योऽप्रधानत्वं भावनिक्षेपाजनकत्वम् । तत्र द्रव्याज्ञायां है * भावऽजनकत्वरूपमप्रधानत्वं, द्रव्याचार्ये अंगारमर्दकादौ भावाचार्यत्वाकारणरूपमप्रधानत्वम् । ॐ * एवं सर्वत्र ज्ञेयम् । तथाऽभव्यत्वमत्र भावाचार्यपदायोग्यत्वमित्यर्थो ज्ञेयः । ततश्च "सदैव भावाचार्यपदायोग्योऽङ्गारमर्दको द्रव्याचार्यः" इत्यर्थो लभ्यते । यदि च अभव्यपदस्य प्रसिद्धोऽर्थो अ गृह्यते, तर्हि तस्य सदैवाभव्यत्वं प्रसिद्धमेवेति "सदा" पदं गाथायामुक्तं निरर्थकं भवेदिति । ॐ २ (३) अन्यः पुनः = अप्रधानत्वार्थाद् द्रव्यशब्दाद् अन्यो द्रव्यशब्दपुनर्नयभेदतः चित्रे = * नानाप्रकारे योग्यत्वे = भावनिक्षेपयोग्यत्वे ज्ञातव्यः । यथा “वैमानिकोपपातः" इति *साधुव्यदेवः । अत्र स्थूलनय आगामिनि भवे देवत्वमाप्स्यमाणस्य मनुष्यादेः प्रकृतभवे । * जन्मत आरभ्य एव देवयोग्यत्वं मत्वा "द्रव्यदेवः" इति व्यपदेशं करोति । सूक्ष्मनयस्तु है में आगामिनि भवे देवत्वमाप्स्यमाणस्यापि मनुष्यादेः प्रकृतभवे देवभवायुर्बन्धानन्तरमेव द्रव्यदेवत्वं । मत्वा "द्रव्यदेवः" इति व्यपदेशं करोति । सूक्ष्मतरनयस्तु मनुष्यभवस्य चरमावस्थायां वर्तमानं ॐ देवभवाभिमुखं द्रव्यदेवं मत्वा "द्रव्यदेवः" इति व्यपदेशं करोति । इत्थं च नयभेदतो * द्रव्यशब्दो नानाविधे योग्यत्वे प्रवर्तत इति स्थितम् । 4 (४) तत्राभव्यादीनां ग्रन्थिगसत्त्वानामप्रधाना द्रव्याज्ञा । इतरेषां = अपुनर्बन्धकादीनां में * भावाज्ञाकारणत्वेन योग्यतया द्रव्याज्ञा = प्रधानां द्रव्याज्ञेति भावः । ચન્દ્રઃ ઉપદેશપદમાં કહ્યું છે (૧) (માત્ર સમ્યવી વિગેરેને નહિ પરંતુ) ગ્રન્થિ જે પાસે રહેલા અપુનબંધકાદિ જીવોને પણ દ્રવ્યથી જિનાજ્ઞા હોય છે. માત્ર અહીં દ્રવ્યશબ્દ છે ૪ શાસ્ત્રનીતિથી ભજન કરવા યોગ્ય છે. (એટલે કે દ્રવ્યશબ્દના અર્થ વિચારવાના છે.) * જ (૨) (એ અર્થો જ બતાવે છે કે, અહીં એક દ્રવ્યશબ્દ માત્ર અપ્રધાનતા અર્થમાં વર્તે છે छ.... यम माटे अभव्य सेवा ॥२म द्रव्यायार्य उपाय छे. (महा "यम * તે માટે અભવ્ય” નો અર્થ “કાયમ માટે ભાવ આચાર્ય બનવા માટે અયોગ્ય” એમ કરવો. જ જો પ્રસિદ્ધ અર્થ “અભવ્ય” શબ્દનો લેવાનો હોય તો પછી “સદા” શબ્દનો અર્થ ન ઘટે. કેમકે અભવ્યજીવ કાયમ માટે અભવ્ય જ હોય છે. એને “સદા” અભવ્ય કહેવાની જરૂર 观观观球球冠现双双双双双双双双双双双双双双源观观观双双双双双双双双双双双双双双双双双双双双双双双双双双双双双双现斑斑斑斑斑斑斑斑 મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૪ ૧૧
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy