SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ધર્મપરીક્ષા यत्नलेशभावादिति । चन्द्र० : काष्ठाग्निकणतुल्या, अत एव ईषद्विशिष्टा = किञ्चिद्विशिष्टा । कस्माद् विशिष्टा ? इत्याह - उक्तबोधद्वयात् = मित्रातारादृष्टिगतबोधद्वयात् । तत् = यस्मादियं दृष्टिः उक्तबोधद्वयाद् विशिष्टा, तस्मात् । पटुप्राया = प्रायः पट्वी, न तु सर्वथैव पट्ट्येवेति । पटुप्रायस्मृतिफलमाह - तद्भावे च = पटुप्रायस्मृतिसद्भावे च अर्थप्रयोगमात्रप्रीत्या सर्वेषु अर्थप्रयोगेषु प्रीत्या, न तु द्रव्यक्रियामात्र एव । यत्नलेशभावात् प्राक्तनदृष्टिगततुच्छयत्नतोऽधिकयत्नस्य सद्भावात् । **************** ચન્દ્ર૦ : બલાદષ્ટિ લાકડાના અગ્નિના કણ જેવી છે. માટે જ મિત્રા-તારાના બતાવેલા બે બોધ કરતા કંઈક વિશિષ્ટ હોય છે. તેથી આ દૃષ્ટિમાં કંઈક બોધની સ્થિતિ અને બોધની શક્તિ હોય છે. આથી જ અહીં પ્રયોગસમયે લગભગ પટુ = સુંદર = શક્તિશાળી સ્મૃતિ હોય છે. અને સ્મૃતિની હાજરીમાં તમામ અર્થપ્રયોગમાં (માત્ર દ્રવ્યક્રિયામાં નહિ) (અર્થપ્રયોગમાત્રમાં) પ્રીતિ હોવાથી પ્રયોગમાં લેશ યત્ન પ્રગટ થાય છે. - यशो० : दीप्रादृष्टिर्दीपप्रभासदृशी, विशिष्टतरोक्तवीर्यबोधत्रयाद्, अतोऽत्रोदग्रे स्थितिवीर्ये, तत्पट्ट्ट्यपि प्रयोगसमये स्मृतिः, एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ, तथाभक्तितो यत्नभेदप्रवृत्तेरिति प्रथमगुणस्थानप्रकर्ष एतावानिति समयविदः । ? इत्याह - उक्तवीर्यबोधत्रयात् । अतः अस्यां दृष्टौ उदग्रे तीव्रे स्थितिवीर्ये । पट्ट्येव प्रयोगसमये स्मृतिः । अथवा " अपि " शब्दः स्मृतिपदेन सहान्वेतव्यः, ततश्च स्मृतिरपि प्रयोगसमये पट्वी भवतीत्यर्थो लभ्यते । चन्द्र० : विशिष्टतरा = कस्माद् विशिष्टतरा दीप्रदृष्टेः उक्तबोधत्रयाद् विशिष्टतरत्वात् अत्र तत् उदग्रस्थितिवीर्यसद्भावात् पट्ट्यपि = = = = = = = = एवं = अनन्तरोदितरीत्या भावतोऽपि न केवलं द्रव्यत एव अत्र = चतुर्थ्यां योगदृष्टौ द्रव्यप्रयोगः नमनादिरूपा बाह्यक्रिया वन्दनादौ । स्मृतिपाटवादिसद्भावाद् अत्र दृष्टौ वन्दनादौ क्रियमाणा नमनादिरूपा क्रिया न केवलं द्रव्यत एव, किन्तु भावतोऽपि भवत्येवेति । अत्र भावतोऽपि द्रव्यप्रयोगो भवति इत्यत्र कारणमाह तथाभक्तितः प्राक्तनदृष्टित्रयाभ्यधिकभक्तिसद्भावात् यत्नभेदप्रवृतेः = प्राक्तनदृष्टित्रयगतयत्नाभ्यधिकयत्त्रप्रवृत्तेः । यस्मादत्र विशिष्टभक्तिसद्भावाद् विशिष्टयत्रो भवति, तस्मादत्र द्रव्यप्रयोगो भावतोऽपि भवतीति भावः । મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા - ગુજરાતી વિવેચન સહિત ૬૯ =
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy