________________
zoa धर्मपरीक्षाDaramananaanaanaamanacondamannamannamoonamannax
कर्त्तव्योदारपूजा भगवतां, निरूपणीयः साधुविशेषः, श्रोतव्यं विधिना धर्मशास्त्रं, भावनीयं में महायत्नेन, प्रवर्तितव्यं विधानतो, अवलम्बनीयं धैर्य, पर्यालोचनीयाऽऽयतिः, अवलोकनीयो * मृत्युः, परिहर्त्तव्यो विक्षेपमार्गः, यतितव्यं योगसिद्धौ, कारयितव्या भगवत्प्रतिमा, लेखनीयं ।
भुवनेश्वरवचन, कर्त्तव्यो मङ्गलजापः, प्रतिपत्तव्यं चतुःशरणं, गर्हितव्यानि दुष्कृतानि, अनुमोदनीयं । * कुशलं, पूजनीया मन्त्रदेवता, श्रोतव्यानि सच्चेष्टितानि, भावनीयमौदार्य, वर्तितव्यमुत्तमज्ञातेन। * * एवम्भूतस्य येह प्रवृत्तिः सा सर्वैव साध्वी, मार्गानुसारी ह्ययं नियमादपुनर्बन्धकादिः, से तदन्यस्यैवम्भूतगुणसंपदोऽभावात्' इत्यत आह
双双双双双双双双双双双双双双双双萬
双双双双双双双双双双双双双双翼双双双双双双双双双双
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
म चन्द्र० : पूर्वपक्ष एव "जैनक्रियैव योगबीजम्" इति साधनार्थं शास्त्रपाठान्तरमाह
ललितविस्तरायामप्युक्तं इत्यादि । ___एतत्सिद्ध्यर्थं = चैत्यवन्दनसिद्ध्यर्थं यतितव्यं आदिकर्मणि = प्राथमिकेषु कृत्येषु। * एतदेवाह - परिहर्त्तव्यः इत्यादि, स्पष्टम् । नवरम् - एतत्तन्त्रेण = गुरुसंहतिपरतन्त्रेण ।
साधुविशेषः = गुणसम्पन्नः साधुरिति भावः । प्रवर्तितव्यं विधानतः = विधिपूर्वकं । * शास्त्रीयाचारे प्रवृत्तिः कार्य इति भावः । आयत्तिः = भविष्यत्कालः । विक्षेपमार्गः = *
धर्मस्य हानिमार्गः, चञ्चलतामार्गो वा । उत्तमज्ञातेन = उत्तमदृष्टान्तेन, उत्तमदृष्टान्तमवलम्ब्यैव - से वर्तनं कार्यं, न तु हीनदृष्टान्तमवलम्ब्य शैथिल्यं सेव्यमिति । इह = चैत्यवन्दनादौ धर्मे ।
सर्वैव = न तु काश्चिदेवेत्यपिशब्दार्थः । साध्वी = शोभना । तत्र कारणमाह - मार्गानुसारी में * ह्ययं जीवः नियमाद् = अवश्यं अपुनर्बन्धकादिः । ततश्च तस्य सर्वैव धर्मे प्रवृत्तिः * अशोभनैव।
“नन्वेतादृशजीवोऽपुनर्बन्धकादिरेवेति कुतो निर्णीतम् ?" इत्यतस्तस्यापुनर्बन्धकत्वे युक्तिमाह से - तदन्यस्य = अपुनर्बन्धकाद्भिन्नस्य एवंभूतगुणसंपदः = अकल्याणमित्रपरिहारादिरूपा में * गुणा एव संपत्, तस्या अभावात् । तथा च प्रकृतजीव एतादृशगुणसंपदर्शनाद
पुनर्बन्धकत्वमनुमीयत इति । । अत्रापि जैनक्रियैवापुनर्बन्धकस्य प्रतिपादितेति तयैवापुनर्बन्धकत्वसिद्धेस्तदभाववतां से में साङ्ख्यशैवादीनामपुनर्बन्धकत्वासिद्धिः, ततश्च द्रव्याज्ञाया अपि असिद्धिरिति ।
अत्र पूर्वपक्षः समाप्तः । ચન્દ્ર) : લલિતવિસ્તરામાં પણ કહ્યું છે કે આ ચૈત્યવંદનાનુષ્ઠાનની સિદ્ધિને માટે જ
英英英英英英英英英英英英英英英英英英英英
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૨૫