SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ धर्मपरीक्षा conomic s * चन्द्र० : गुरु = महती अशोभने इति । विपर्यासरुपत्वेन = विपरीतावधारण-रुपत्वेन में * सानुबन्धक्लेशमूलत्वात् = अनुबन्धयुक्तस्य पापकर्मणो हेतुत्वादिति । आभिग्रहिके हि *"आत्मा नित्य एव" इत्यादिरुपं विपरीतावधारणं, आभिनिवेशिके च "कृतमेव कृतम्"* * इत्यादिरुपं विपरीतावधारणं अस्त्येवेति । ચન્દ્રઃ આભિગ્રહિક અને આભિનિવેશિક સ્વરૂપ બે મિથ્યાત્વો વધુ ખરાબ છે. તે કેમકે તેઓ વિપરીતનિશ્ચય રૂપ હોવાથી પાપાનુબંધનું કારણ છે. (આભિગ્રહિકમાં “આત્મા ને नित्य ४ छ." त्यहि भने मामिनिवेशि.मा "कृतमेव कृतं" विगैरे विपरीतनिश्चयो - पडेल ४ छे.) ___यशो० : उक्तं चोपदेशपदे (१९८)___ एसो अ एत्थ गुरुओ, णाऽणज्झवसायसंसया एवं । जम्हा असप्पवित्ती, एत्तो *सव्वत्थणत्थफला ।। 英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 र चन्द्र० : साक्षिपाठमाह - "उक्तं च" इत्यादि । उपदेशपदगाथासंक्षेपार्थस्त्वयम् - एत्थर * = अत्र = विपर्यासानध्यवसायसंशयेषु एष च = विपर्यासश्च गुरुकः = महाशोभनः, * अनध्यवसायसंशयौ न एवं = महान्तौ अशोभनौ । यस्माद् एतस्मात् = विपर्यासात् * सर्वत्रानर्थफला असत्प्रवृत्तिर्भवति इति । * यन्द्र० : (भा विषयमा साक्षी418 सापेछ ४) उपदेशपमi sो छ :-विपर्यास, છે અનધ્યવસાય અને સંશયને વિશે વિપર્યાસ ગુરુ છે. અનધ્યવસાય અને સંશય એવા # નથી. કેમકે આ વિપર્યાસ દ્વારા સર્વત્ર અનર્થફળવાળી પ્રવૃત્તિ થાય છે. (પાપાનુબંધ થાય छ.) 英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英※ ___ यशो० : दुष्प्रतीकारोऽसत्प्रवृत्तिहेतुत्वेनैव विपर्यासोऽत्र गरीयान् दोषः, न त्वनध्यवसायसंशयावेवंभूती, अतत्त्वाभिनिवेशाभावेन तयोः सुप्रतीकारत्वेनात्यन्तानर्थसंपादकत्वाभावादित्येतत्तात्पर्यार्थः ॥१०॥ चन्द्र० : महोपाध्याया उपदेशपदगाथातात्पर्य प्रदर्शयति - दुष्प्रतीकारो इत्यादि । में अन्वयस्त्वेवम् - अत्र = आभिग्रहिकाभिनिवेशिकयोः दुष्प्रतीकारः = दुरीकर्तुं दुःशकः विपर्यासः असत्प्रवृत्तिहेतुत्वेन = असत्प्रवृत्त्यनुबन्धजनकत्वेन गरीयान् दोषः । अत्र, મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૯
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy