________________
ज
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
है धर्मपरीक्षा
2 00 000 यन्द्र० : उपाध्याय : तमारी वात २५२ नथी. भ3 मिथ्यात्वमोहनीयनी में જ મંદતા હોય તો બૌદ્ધ, સાંખ્ય વિગેરે અજૈન મિથ્યાત્વીઓને પણ કે જેઓ મિત્રાદિ ચાર ક
દૃષ્ટિવાળા છે, તેઓને ઉપરોક્ત પ્રકારનું માધ્યચ્ય હોવું ઈષ્ટ જ છે, શાસ્ત્રમાન્ય જ છે. __(पूर्वपक्ष : 2uj तमे यां मारे 550 शो ?)
ઉપાધ્યાયજી આવું ઈષ્ટ છે કેમકે યોગબિન્દુમાં આ આગળ બતાવાશે તે) કાલાતીત છે જ નામના અજૈન મહર્ષિના વચનોનો અનુવાદ છે.
双双双双双双双双双双双双双双涨双双双双双双双双双双双双双双双双双双双双双
ॐ यशो० : माध्यस्थ्यमवलम्ब्यैवमैदम्पर्यव्यपेक्षया । तत्त्वं निरूपणीयं स्यात्कालातीतो2 ऽप्यदोऽब्रवीत् ।।
अन्येषामप्ययं मार्गो मुक्ताविद्यादिवादिनाम् । अभिधानादिभेदेन तत्त्वनीत्या व्यवस्थितः ।। में मुक्तो बुद्धोऽर्हन् वाऽपि यदैश्वर्येण समन्वितः । तदीश्वरः स एव स्यात्संज्ञाभेदोऽत्र केवलम्।। - * अनादिशुद्ध इत्यादियों भेदो यस्य कल्प्यते । तत्तत्तन्त्रानुसारेण मन्ये सोऽपि निरर्थकः ।। विशेषस्यापरिज्ञानाद् युक्तीनां जातिवादतः । प्रायो विरोधतश्चैव फलाभेदाच्च भावतः ।।
चन्द्र० : योगबिन्दुगाथासंक्षेपार्थस्त्वयम् -
(१) एवं माध्यस्थ्यमवलम्ब्य ऐदम्पर्यव्यपेक्षया = न तु शब्दार्थमात्रापेक्षया तत्त्वं में निरूपणीयं स्यात्, कालातीतोऽति = न केवलमहमेव हरिभद्रसूरिः, किन्तु महर्षिः । * कालातीतोऽपीत्यपिशब्दार्थः । अदः = माध्यस्थ्यालम्बनेनैदम्पर्यव्यपेक्षया तत्त्वनिरूपणं कर्त्तव्यं में * इति, अब्रवीत् । ___(२) कालातीतः किमब्रवीत् ? इत्येवाह - मुक्ताविद्यावादिनां अन्येषामपि = न * * केवलमस्माकं इत्यपिशब्दार्थः । अभिधानादिभेदेन = नामाकृत्यादिभेदेन तत्त्वनीत्या =
परमार्थतः अयं = अयमेव, यदस्माभिर्निरूपितः, मार्गो व्यवस्थितः । ईश्वरादिविषयेषु में * यदस्माभिः परिकल्पितं, तदेव परैरपि परिकल्पितं, केवलं नाममात्रस्य भेदो वर्त्तत इति * कालातीताभिप्रायः ।
(३) कालातीत एतदेव स्पष्टयति - मुक्तो बुद्धोऽर्हन् वा, यत् = यस्मात्कारणात् + ऐश्वर्येण = अनन्तज्ञानादिरूपेण समन्वितः, तत् = तस्मात्कारणात् स एव = मुक्त, बुद्धः, भ મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૧૦૯
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英