________________
双双双双双双双双双赛双双双琅琅琅双双双双双双双双双双双双双双双双双双双双双双双双琅琅琅双双双双双双双双双双双双双双双双双双双双双双双双要
* धर्मपरीक्षा ancienconcommonso
n ancy ॐ सत्प्रवृत्तिहेतुत्वे कारणमाह - आग्रहविनिवृत्तेः = कदाग्रहपरित्यागस्य सदर्थपक्षपातसारत्वात् ।
= सत्प्रवृत्त्यात्मके सदर्थे यः पक्षपातः, तत्सारत्वात् । ___ अत्रानुमानानि - अयं उपशमः जिज्ञासादिगुणयोगवान् गुणवत्पुरुषप्रज्ञापनार्हत्वात् । न हि में * गुणवान् पुरुषा अजिज्ञासुं प्रज्ञापयतीति गुणवत्पुरुषप्रज्ञापनायोग्योऽवश्यं जिज्ञासादिगुणयोगवान् ।
भवत्येव । * अत्र हि जिज्ञासादिगुणयोगः कारणं, गुणवत्पुरुषप्रज्ञापनार्हत्वं च कार्य, इति कार्येन *
कारणानुमानं भवति । * अथवा य उपशमो गुणवत्पुरुषप्रज्ञापनार्हो भवति, स जिज्ञासादिगुणयोगवान् भवति । यतो हि गुणवत्पुरुषप्रज्ञापनार्हपुरुषं गुणवत्पुरुषः प्रज्ञापयति, ततश्च तस्मिञ्जिज्ञासादयः समुत्पद्यन्त इति । अत्र हि गुणवत्पुरुषप्रज्ञापनार्हत्वं कारणं, जिज्ञासादिगुणयोगः कार्यं । अत्र में गुणगुणिनोरभेदविवक्षणाद् उपशमिनो गुणवत्पुरुषप्रज्ञापनार्हत्वे उपशमस्यापि तत्प्रतिपादितमिति। ____ तथा 'अयं उपशमः मोहापकर्षप्रयुक्तः जिज्ञासादिगुणयोगात्' इत्यनुमानं दृष्टव्यम् । अजिज्ञासादिगुणयोगो मोहापकर्षं विना न सम्भवतीति जिज्ञासादिगुणयोगात्मकात् कार्याद् ।
मोहापकर्षात्मकस्य कारणस्यानुमानम् । ____ अथवा जिज्ञासादिगुणयोगात्मकात् कारणाद् मोहापकर्षरुपं कार्यं समुत्पद्यत इति अर्थो में * बोध्यः ।
इत्थञ्च मोहापकर्षाज्जिज्ञासादिगुणोत्पत्तिः, ततश्च गुणवत्पुरुषप्रज्ञापनार्हत्वं इति एकः प्रकारः। * गुणवत्पुरुषप्रज्ञापनार्हत्वाज्जिज्ञासादिगुणयोगः, ततश्च मोहापकर्ष इति द्वितीयो वा प्रकारो * यथायोगमत्रानुयोजनीयः ।
- ચન્દ્ર : જે ઉપશમ ગુણવાન પુરુષોની પ્રજ્ઞાપનાને યોગ્ય હોવાને લીધે ? જ જિજ્ઞાસાદિગુણોના યોગવાળો બનેલો હોય અને એટલે મોહાપકર્ષથી પ્રયુક્ત રે રાગદ્વેષશક્તિના પ્રતિઘાત સ્વરૂપ હોય, તે તો સમ્પ્રવૃત્તિનું કારણ જ બને છે. કેમકે આગ્રહની વિનિવૃત્તિ એ સારા અર્થોમાં પક્ષપાતની પ્રધાનતાવાળી છે. અર્થાત્ મધ્યસ્થ છે માણસ સારા-સાચા અર્થમાં પક્ષપાતવાળો બને જ.
(અથવા જે ઉપશમ ગુણવત્પષની પ્રજ્ઞાપનાને યોગ્ય હોય તે અવશ્ય છે જિજ્ઞાસાદિગુણોના યોગવાળો હોય જ. એના યોગથી તાદશપ્રજ્ઞાપનાહત્વ આવે અને
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીચા ટીકા + ગુજરાતી વિવેચન સહિત ૨૩
双双驱寒寒寒寒寒寒寒瑟瑟瑟寒寒寒寒寒寒寒寒寒寒琅琅琅琅琅琅琅琅琅琅琅琅琅寒寒寒寒寒寒瑟瑟双联赛赛装双双获琅琅琅琅琅琅琅琅琅寒寒寒寒寒寒寒寒寒