________________
धर्मपरीक्षा anacondamananesamannamoonamnaamannamoona r y अ (३) ततः = सर्वज्ञस्यैकत्वात् यावतां जीवानां सामान्येनैव = निरतिशयगुणवत्त्व* मात्रधर्मेणैव तस्य = सर्वज्ञस्य प्रतिपत्तिः = अभ्युपगमः, ते सर्वेऽपि तं = सर्व आपन्नाः । * = शरणं स्वीकृताः । इति न्यायगतिः परा = उत्कृष्टा । A (४) तस्य = सर्वज्ञस्य विशेषस्तु = सादित्वनित्यत्वादिरूपः सर्वैः असर्वदर्शिभिः = अ छद्मस्थैः कात्स्न्येन = संपूर्णतया न ज्ञायते । तेन = सर्वधर्मबोधसम्भवाभावेन कारणेन तंत्र = नित्यत्वादिधर्मविशिष्टं सर्वज्ञं आपन्नः = शरणं स्वीकृतः न कश्चन = कोऽपि ।
(५) तस्मात् = विशेषसर्वज्ञशरणस्वीकारासम्भवात् कारणात् सामान्यतोऽपि = निरतिशय* गुणत्वधर्ममात्रेणापि यः = छद्मस्थः एव हि एनं = सर्वज्ञं अभ्युपैति । निर्व्याजं =
निःसन्देहं तेनांशेनैव = न तु सर्वांशेनेत्येवकारार्थः । धीमतां तुल्य एवासौ इतरसर्वज्ञाभ्युपगन्त्रा में सहेति शेषः।
(६) यथैव = दृष्टान्तार्थोऽयं शब्दः एकस्य नृपतेः बहवोऽपि = न स्तोका * एवेत्यपिशब्दार्थः, समाश्रिताः भवन्ति । ते सर्व एव दूरासन्नादिभेदेऽपि तद्धृत्याः । * (७) तथा सर्वज्ञतत्त्वाभेदेन = एकस्यैव सर्वज्ञतत्त्वस्य सत्त्वेन सर्वज्ञवादिनः सर्वे अभिन्नाचारस्थिता अपि = जैनशैवसाङ्ख्यादिविभिन्नाचारस्थिता अपि, न तु एकैव आचारस्थिता * इत्यपिशब्दार्थः, तत्तत्त्वगाः = सर्वज्ञतत्त्वानुसारिणः ज्ञेयाः ।
(८) सर्वज्ञानां महात्मनां तथा = महावीरशङ्करादिरूपेण नामादिभेदेऽपि = * नामाकृत्यादिभेदेऽपि तत्त्वेन = परमार्थतो न भेद एव । महात्मभिः एतद् भाव्यम् । अ यन्द्र० : (७५२ मतावे॥ अर्थन ०४ अथन ४२॥२ ॥२५॥पावे छ ) એક યોગદૃષ્ટિસમુચ્ચયમાં કહ્યું છે કે – (૧) જે કારણથી ઘણા બધા સર્વજ્ઞો (પણ) પરમાર્થથી જ E જુદાજુદા મતવાળા નથી. તેથી તેના અધિમુક્તિઓનુ = સેવકોનુ સર્વજ્ઞના ભેદનું સ્વીકાર - (તે સર્વજ્ઞ જુદા, તેમની માન્યતા જુદી) અજ્ઞાન છે.
(૨) જે કોઈ સાચો સર્વજ્ઞ હોય, (ખોટા તો ઘણા ય હોય) તે વ્યક્તિભેદ હોવા છતાં પણ પરમાર્થથી તો સર્વદર્શનોમાં એક જ હોય. = (૩) સર્વજ્ઞ એક જ હોવાના કારણે જેટલા જીવોની પાસે સામાન્યથી જ આ (નિરતિશયગુણવાળા તરીકે તે) સર્વજ્ઞનો સ્વીકાર હશે, તે બધા જ જીવો તે સર્વજ્ઞના શરણને પામેલા થાય. આ શ્રેષ્ઠ નીતિ છે.
英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英※
双双双双双双双双双双双双双双双双双双双双双双双双赛赛琅琅琅琅琅琅双双双双双双双双双双琅琅双双双双双双双双双双双双双双双双双双双双双双双双双双
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત છ ૮૯