________________
双双双双双双双双双双双双双双双双双双双双双双双双双涨买买买买买买买买买双双双双双双双双双双双双双双双双双双双双双双来来来买买买买买买买
कारणं, अव्युत्पन्नमार्गानुसारितात्वावच्छिन्नां मार्गानुसारितां प्रति तु जैनाभिमतक्रियात्वावच्छिन्ना से प्रक्रिया कारणमित्येवं भिन्नभिन्नधर्मावच्छिनां मार्गानुसारितां प्रति भिन्नभिन्नधर्मावच्छिन्नायाः क्रियाया में * हेतुत्वात् क्रियाया मार्गानुसारितां प्रति नियतकारणत्वं न। * यदि हि मार्गानुसारितात्वैकधर्मावच्छिन्नां मार्गानुसारितां प्रति केनचिदेकेन धर्मेणावच्छिन्ना * क्रिया कारणं स्यात् तर्हि सा नियतकारणं भवेत्, किन्तु तन्नास्ति इति नव्यन्यायानुसारीपन्थाः। -
अयन्तु अस्य स्पष्टोऽर्थः ।
(१) मार्गानुसारितां प्रति के गुणाः कारणम् ? इति प्रश्ने भवाभिनन्दिदोषप्रतिपक्षगुणाः * कारणमिति सम्यक्समाधानं दातुं शक्यते । एतच्च-मार्गानुसारितात्वावच्छिन्नां मार्गानुसारितां - प्रति भवाभिनन्दिदोषप्रतिपक्षगुणत्वावच्छिना गुणाः कारणं - इति न्यायमते कथ्यते ।
(२) मार्गानुसारितां प्रति का क्रिया कारणम् ? इति प्रश्ने न किमपि समाधानं दातुं * शक्यते । यतो यदि "जैनक्रिया कारणं" इत्युच्येत, तर्हि जैनक्रियां विनाऽपि मार्गानुसारितोत्पादाद् में * व्यभिचारो भवेत् । एवमन्यत्रापि भाव्यम् । ततश्च "मार्गानुसारितां प्रति न काऽपि क्रिया में * कारणम्" इति वक्तुं युक्तम् । एतच्च न्यायमते-मार्गानुसारितात्वावच्छिन्नां मार्गानुसारितां प्रति * क्रियात्वावच्छिन्ना क्रिया, अन्यधर्मावच्छिन्ना वा क्रिया न कारणं - इति निगद्यते । ___(३) व्युत्पन्नमार्गानुसारितां प्रति का क्रिया कारणम् ? इति प्रश्ने उभयाभिमता क्रिया है * कारणं इति समाधानं शक्यम् । एतच्च न्यायमते - व्युत्पन्नमार्गानुसारितात्वावच्छिन्नां मार्गानुसारितां * प्रति उभयाभिमत-क्रियात्वावच्छिन्ना क्रिया कारणं - इति प्रतिपाद्यते । 8 (४) व्युत्पन्नभिन्नमार्गानुसारितां प्रति का क्रिया कारणम् ? इति प्रश्ने "जैनक्रिया कारणं" * * इति समाधानं शक्यम् । एतच्च न्यायमते-व्युत्पन्नभिन्नमार्गानुसारितात्वावच्छिन्नां मार्गानुसारितां । * प्रति जैनक्रियात्वावच्छिन्ना क्रिया कारणं - इति भण्यते ।
- ચન્દ્ર : (ઉપાધ્યાયજીએ ક્રિયાનય-વ્યવહારનય અનુસાર તે તે માર્ગાનુસારિતા છે જ પ્રત્યે તે તે ક્રિયાને કારણ તરીકે બતાવી. જ્ઞાનનય-નિશ્ચયનય તો માર્ગાનુસારિતા પ્રત્યે જ * ક્રિયાને કારણ ન માને, પણ આંતરપરિણામ તે જ કારણ માને. માર્ગાનુસારિતા એક { પ્રકારનો આત્મપરિણામ જ છે, એટલે તેના પ્રત્યે ઉપાદાન કારણ આત્મપરિણામ જ જે બને. એટલે હવે ઉપાધ્યાયજી જ્ઞાન-ક્રિયા, નિશ્ચય-વ્યવહાર બેય નયની માન્યતાને ભેગી જણાવી રહ્યા છે કે)
我买寒寒寒寒寒寒寒寒双双双双双双双双双双双双双双双双双双双双双双双双双双寒寒寒寒寒双双双双双双双双双双双双双双双双双双双双双双双双瑟瑟寒寒寒
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૧૪૬