________________
2000000धमपरीक्षा
કે મિથ્યાત્વે જ હોય છે. પાંચમી દૃષ્ટિથી સમ્યક્તની શરૂઆત છે.
प्रश्न : “मिथ्यात्वे ॥ दृष्टिमा ८यास. पामे छे" में 20 शत मानी शय ?)
ઉપાધ્યાયજી: ભગવાન હરિભદ્રસૂરિજીએ પોતાના યોગગ્રન્થોમાં આ વાતનો સ્વીકાર છે કર્યો છે કે “ભગવાન્ પતંજલિ, ભદન્તભાસ્કર વિગેરે મિથ્યાત્વી મહાત્માઓને આ યોગદષ્ટિઓ હતી.” એટલે માનવું જ પડે કે મિથ્યાત્વમાં આ ચાર યોગદષ્ટિઓ વિકસે છે
8 यशो० : तत्र मित्रायां दृष्टौ स्वल्पो बोधः, यमो योगाङ्गं, देवकार्यादावखेदः, में योगबीजोपादानं, भवोद्वेगसिद्धान्तलेखनादिकं, बीजश्रुतौ परमश्रद्धा, सत्संगमश्च भवति; हुचरमयथाप्रवृत्तकरणसामर्थ्येन कर्ममलस्याल्पीकृतत्वात् । अत एवेदं चरमयथाप्रवृत्तकरणं में परमार्थतोऽपूर्वकरणमेवेति योगविदो विदन्ति ।
चन्द्र० : प्रसङ्गतो दृष्टीवर्णयितुं प्रथमां मित्रां वर्णयति - तत्र = एतासु चतस्रुषु दृष्टीषु में मध्ये मित्रायां प्रथमदृष्टौ स्वल्पो बोधः = अल्प एव मोक्षानुसारी बोधः, बोधान्तरस्य तु में * प्रभूतस्यापि सम्भवात्, दृष्टिरहितानामपि अभव्यानां किञ्चिन्युनदशपूर्वबोधसम्भवादिति । यमः . * = पञ्चमहाव्रतरूपः योगाङ्गं = अष्टसु यमनियमादिषु योगाङ्गेषु प्रथमं योगाङ्ग अत्र भवतीति। * देवकार्यादौ, आदिना गुरुकार्यादिपरिग्रहः, तस्मिन् अखेदः = खेदात्मकस्य प्रथमदोषस्य * त्यागः । योगबीजोपादानं = योगबीजग्रहणम् । तत्कीदृशम् ? इत्याह - भवोद्वेगेत्यादि । * ॐ बीजश्रुतौ = योगबीजश्रवणे परमश्रद्धा । । अ ननु अस्य स्वल्पबोध-यमादिकं कथं सम्भवति ? इत्यत आह चरमयथाप्रवृत्त
करणसामर्थ्येन कर्ममलस्याल्पीकृतत्वाद् इति, स्पष्टम् । नवरमत्र नैगमनयापेक्षया में * चरमयथाप्रवृत्तकरणं विज्ञेयम् । यदि हि कर्मग्रन्थनिरूपितं तत् तत्र गृह्येत्, तर्हि अन्तर्मुहूर्तान्तरेव असम्यग्दर्शनलाभो भवेत् । तथा च प्रथमदृष्टौ प्राप्तायां सत्यां शीघ्रमेव सम्यक्त्वलाभादन्यास्तिस्रो र में मिथ्यात्वसंबन्धिन्यो दृष्ट्यो विच्छिद्येयुः । नैगमनयश्च प्रभूतकालादर्वागपि चरमयथाप्रवृत्तकरणं । में मन्यते । विचित्राः खलु भवन्ति नयाभिप्रायाः, अत एव शास्त्र एकभविकबद्धायुष्क* भिमुखनामगोत्ररूपेषु त्रिषु द्रव्यनिक्षेपेषु प्रसिद्धेष्वपि असंख्यभवादगिपि मरीचौ. भरतेन * * द्रव्यतीर्थकरत्वं कल्पयित्वा प्रदक्षिणा कृतेति । __ अत एव = चरमयथाप्रवृत्तकरणसामर्थ्येन कर्ममलस्याल्पीकृतत्वादेव, यद्वा अत्र एतादृशो में મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૫૮
为来洪英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
我来寒寒寒寒寒寒寒寒寒寒寒双双双双双双双双双双双双双双双双双双双双瑟瑟瑟霖英双双双双双双双双双双双双双双双双双双双双双双双双双琅琅琅琅琅琅琅