________________
英英英英英英英英英英※※※※英英英英英英英英英英英英英英英英英英※※※※※※※※※※※英英英英英英英英英英英英英英英英英英英英英英英英英
command
o n धर्मपरीक्षा में शुभाध्यवसायस्य तद्धेतोर्वा प्रत्याख्यानं संभवति, ततः शुभाध्यवसायोऽपि तेषां से * पापानुबन्धिपुण्यप्रकृतिहेतुत्वेन नरकादिनिबन्धनत्वान्महानर्थहेतुरेव ।
चन्द्र० : एतेन = "अवस्थाभेदेन दोषव्यवस्था" इति प्रतिपादनेन । पृथिव्यारंभेत्यादि । * आराधनपरित्यागोपपत्तिः इत्यन्तं यावत् पूर्वपक्षनिरूपणम् । तच्च पूर्वपक्षस्यैकान्ताभिनिवेशः, * * स च एतेन प्रतिपादनेन निरस्त इति ।
पूर्वपक्षस्यैकान्ताभिनिवेशमेव दर्शयति - पृथिव्याद्यारंभेत्यादि । पूर्वपक्षः कथयति यदुत - * केषाञ्चिदिदं निरूपणं यत् “ये मिथ्यात्विनः पृथिव्याद्यारंभे प्रवृत्ताः, तदपेक्षया ये मिथ्यात्विनो में * निजनिजदेवाराधने प्रवृत्ताः, तेषां अध्यवसाय: शोभनः, यतः सोऽध्यवसायो देवादिशुभ-* ॐ गतिहेतुर्भवति" इति, तच्च न युक्तम् । तथाभूताध्यवसायस्य = निजनिजदेवताराधनप्रवृत्तजीवानां निजदेवतासम्बन्धिभक्त्यध्यवसायस्य शोभनत्वे मन्यमाने सम्यक्त्वोच्चारे = सम्यग्दर्शनस्वीकारवेलायां क्रियमाणे नो कप्पइ... इत्यादि रूपेण इत्यादि । अयं पूर्वपक्षाभिप्रायः । सम्यक्त्वोच्चारे "नो कप्पइ..." इत्यादिपाठेन अन्यतीर्थिकानां अन्यतीर्थिकदेवतानां च . वन्दननमनदानानुप्रदानालापसंलापकरणस्य प्रत्याख्यानं क्रियते । यदि च अन्यतीथिकानां निजदेवतानमस्काराध्यवसायः शोभनः स्यात्, तर्हि सम्यक्त्वोच्चारे तत्प्रत्याख्यानं न घटते । ___कथं न घटेत ? इत्यत्र कारणमाह - न हि शुभाध्यवसायस्य तद्धेतोर्वा = * *शुभाध्यवसायकारणस्य वा प्रत्याख्यानं = परित्यागप्रतिज्ञा संभवति । ___ पूर्वपक्षो निष्कर्षमाह - ततः = सम्यक्त्वोच्चारे परतीर्थिकदेवतानमस्कारादेः में प्रत्याख्यानकरणात्, अशुभवस्तुन एव च प्रत्याख्यानभावात् शुभाध्यवसायोऽपि = निजदेवता* नमस्कारादिरूपः शोभनो भावोऽपि, अशुभस्तावन्महानर्थहेतुरस्त्येवेति अपिशब्दार्थः । तेषां = * मिथ्यात्विनां पापानुबन्धीत्यादि । यतोऽध्यवसायो मिथ्यादृशां पापानुबन्धिपुण्यहेतुरस्ति, ततः * स नरकादिनिबन्धनं, ततश्च स महानर्थहेतुरिति । ૨ ચન્દ્રઃ (“અવસ્થાભેદથી દોષની વ્યવસ્થા છે” આવું પ્રતિપાદન કરવા દ્વારા નીચે છે 5 કહેવાતો પૂર્વપક્ષનો એકાન્ત અભિનિવેશ ખંડિત થઈ જાય છે. સૌ પ્રથમ તો પૂર્વપક્ષનો એ અભિપ્રાય શું છે? એ જોઈએ.)
પૂર્વપક્ષ કેટલાકો એમ કહે છે કે “જે મિથ્યાત્વીઓ ખેતી વિગેરેને વિષે પૃથ્વી પર 3 વિગેરે જીવોના આરંભમાં પ્રવૃત્ત થયેલા છે તેમના કરતા જે મિથ્યાત્વીઓ પોતપોતાના
受英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英
મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૪૬