SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ * OOOOOOO D aconoconsonacocccccccc00000धमपशक्षDiox તે વિશે વિચ્છેદ વિનાની પ્રીતિ હોય છે. (૫) સારા આચાર્યાદિ રૂપ ભાવયોગીઓને વિશે જ પોતાની શક્તિ છૂપાવ્યા વિના અને ઉલ્લંધ્યા વિના ભક્ત-પાનાદિ દાન રૂપ ભક્તિ હોય. (૬) પોતે જે સારા કાર્યો કરતો હોય, તેના કરતા વધારે જે સારા કાર્યો બ્રહ્મચર્યનું विगेरे डोय, तेने वानी होय. (“ यो शी शत प्रात थाय?" "शी જે રીતે સંભવી શકે ?” એવા પ્રકારની એને જિજ્ઞાસા થાય. # સ્વાભાવિક છે કે અધિકકૃત્યની ઈચ્છાવાળાને તે અધિકકૃત્યોને જાણવાની ઈચ્છા પણ *थाय ४.) ___यशो० : तथाऽस्यां स्थितः स्वप्रज्ञाकल्पिते विसंवाददर्शनानानाविधमुमुक्षप्रवृत्तेः । * कात्स्न्येन ज्ञातुमशक्यत्वाच्च शिष्टाचरितमेव पुरस्कृत्य प्रवर्त्तते । उक्तं च - नास्माकं महती प्रज्ञा सुमहान् शास्त्रविस्तरः । शिष्टाः प्रमाणमिह तदित्यस्यां मन्यते में * सदा ।।४८।। ※※※※※英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英英 चन्द्र० : तथा अस्यां = द्वितीयोगदृष्टौ स्थितः = जीवः स्वप्रज्ञाकल्पिते = स्वबुद्धिमात्रेण . - चिन्तिते पदार्थे विसंवाददर्शनात् = प्रत्यक्षानुमानादिभिर्विरोधदर्शनात् नानाविधमुमुक्षुप्रवृत्तेः a = नानाविधा = अनेकप्रकारा या मुमुक्षूणां = मोक्षार्थिनां प्रवृत्तिः, तस्याः कात्स्न्येन = * में संपूर्णतया ज्ञातुमशक्यत्वाच्च शिष्टाचरितमेव पुरस्कृत्य प्रवर्त्तते । ___ अयं भावः - द्वितीयोगदृष्टिमान् जीवो हि स्वप्रज्ञया कञ्चित्पदार्थं कल्पयति । किन्तु । * तदनन्तरं तस्मिन्नेव पदार्थे तस्य प्रत्यक्षादिना विरोधो दृश्यते । ततश्च स चिन्तयति "नूनं मज्ज्ञानं न सत्यं, अन्यथा कथं मम कल्पिते पदार्थे विरोधो भवेत् । तस्मानाधुना मया स्वमतिकल्पनया * ॐ पदार्थाः कल्पनीयाः, न तदनुसारेण प्रवर्तितव्यं, किन्तु शिष्टा यदेवाचरन्ति, तदेव मयाऽपि आचरित व्यमिति"। ____ तथा "मोक्षानुकूला अनेकाः प्रवृत्तयो दृश्यन्ते, तास्तु संपूर्णा मया ज्ञातुं न शक्यन्ते । ततश्च * न जाने मोक्षार्थं का प्रवृत्तिः अधिकं समादरणीयाः ? ततश्चात्रापि शिष्टा यामेव प्रवृत्ति । * मोक्षार्थमाचरन्ति मां च तत्र प्रवर्तयन्ति, तामेवाहमाचरिष्यामि" इति चिन्तयित्वा अयं शिष्टाचारमेव में ॐ पुरस्कृत्य प्रवर्तते । शास्त्रपाठमाह - नास्माकं = द्वितीययोगदृष्टिमान् जीवश्चिन्तयति, यदुत न अस्माकं * महती प्रज्ञा, किन्तु अल्पैव । तत् = यतोऽस्माकं प्रज्ञा अल्पा, शास्त्रविस्तरश्च सुमहान्, में મહામહોપાધ્યાય યશોવિજયજી વિરચિત ધર્મપરીક્ષા - ચન્દ્રશેખરીયા ટીકા + ગુજરાતી વિવેચન સહિત ૬૨ 我展現英双双双双双双双双双涨双双双双双双双双双双双双双双强双联赛赛翼双双双双双双双双双双双双双双双双双双双双双双双双双戏双双双双双双赛
SR No.022212
Book TitleDharm Pariksha Part 03
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2015
Total Pages186
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy