Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥६४९॥
Baral
नपुंसकं ब्रूत इत्यस्य त्वर्थस्य शब्दनयमतेनाऽसंभव एव ।। इति नियुक्तिगाथासंक्षेपार्थः ॥ १५०५ ॥
अथ विस्तरार्थमभिधित्सुर्भाष्यकारः प्राह
जं संववहारपरो गगमो णेगमो तओ दुविहं । इच्छइ, संववहारो दुविहो जं दीसए पायं ॥ १५०६ ॥
यद् यस्माल्लोकव्यवहारपरोऽनेकगमश्च नैगमनयः, ततस्तस्माद् निर्देश्यवशाद् निर्देशकवशाच्च द्विविधमपि निर्देशमिच्छति । लोकव्यवहारश्च पायो द्विधां दृश्यते ॥ १५०६ ।।
कथम् ? इत्याह
छज्जीवणियाऽऽयारो निदिवसेण तह सुयं चण्णं । तं चेव य जिणवयणं सव्वं निदेसयवसेणं ॥१५.७॥ जह वा निहिट्ठवसा वासवदत्ता-तरंगवइयाई । तह निदेसगवसओ लोए मणुरक्खवाउ त्ति ॥१५०८॥
लोको द्विधा-अहद्दर्शनानुगतो लोकोत्तररूपः, तद्व्यतिरिक्तश्च । तत्र लोकोत्तरे निर्दिष्टार्थवशाद् निर्देशो यथा-षड्जीवनिका नामाध्ययनम् , आचारः, आवश्यकमित्यादि । 'तह सुयं चण्णं तं चेव येत्यादि' तथा, अत्रैव लोकोत्तरे तदन्यच्च श्रुतं निर्देशकवशात् सर्वमपि जिनप्रवचनमुच्यते । तथा, अन्यत् किमपि श्रुतं निर्देशकवशादेवोच्यते, यथा भद्रबाहुनिमित्तम् , नन्दसंहिता, कापिलीयमित्यादि । यथा वा, इतरलोके निर्दिष्टवसाद् वासवदत्ता, तरङ्गवतीत्यादि निर्देशः, निर्देशकवशात्तु मनुः, अक्षपाद इत्यादि ॥ १५०७ ॥१५०८॥
तथा किम् ? इत्याशय प्रकृते योजयन्नाह
तह निदिवसाओ नपुंसगं नेगमस्स सामइयं । थी पुं नपुंसगं वा तं चिय निदेसयवसाओ ॥१५०९॥ यथा षड्जीवनिका, आचार इत्यादौ निर्दिष्टार्थवशाद् निर्देशः, तथात्रापि सावधविरमणलक्षणनिर्दिष्टनपुंसकार्थवशात् ।
। यत् संव्यवहारपरो नैकगमो नैगमस्ततो द्विविधम् । इच्छति, संव्यवहारो द्विविधो यद् दृश्यते प्रायः ॥ १५०६ ॥ २ क. ग. ज. 'धापि दृ' । ३ पजीवनिकाऽऽचारो निर्दिष्टवशेन तथा श्रुतं चान्यत् । तदेव च जिनवचनं सर्व निर्देशकवशेन ॥ १५००॥ यथा वा निर्दिष्टवशाद् वासवदत्ता-तरङ्गवत्यादि । तथा निर्देशकवशतो लोके मनुरक्षपाद इति ॥ १५०८॥
E६५९॥ • तथा निर्दिष्टवशात् नपुंसक नैगमस्य सामायिकम् । स्त्री पुमान् नपुंसकं वा तदेव निर्देशकवशात् ॥ १५०९ ॥
पर
Form y
Loading... Page Navigation 1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202