Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 138
________________ विशेषा० ॥७३६॥ | Jan Education Interna किश्व, जह सव्वा न जायं जायं सुण्णवयणं तहा भावा । अह जायं पि न जायं पयासिया सुण्णया केण ॥१७२७|| ' शून्यं सर्व जगत् ' इत्येवंभूतं यच्छून्यताविषयं विज्ञानं वचनं च तद् यथा जाता-जातादिप्रकारैः सर्वथा जातमप्यजातमपि सत् केनापि प्रकारेण तावज्जातम्, तथा भावा अपि घट-पटादयो जाता एव्या इत्यतो न शून्यं जगत् । अथ शून्यताविज्ञान-वचनद्वयं जातमप्यजातमिष्यते, तर्हि तद्विज्ञान-वचनाभ्यां विना केनासौ शून्यता प्रकाशिता, १- न केनचिदिति शून्यतानुपपत्तिरिति ॥ १७२७॥ यदप्युक्तम्- 'न जातं जायते नाप्यजातम्' इत्यादि, तदप्ययुक्तम्, यतो विवक्षया सर्वेरपि प्रकारैर्यथासंभवं वस्तु जायते, किञ्चित्तु सर्वथा न जायते इति दर्शयति जाय जायमजायं जायाजायमह जायमाणं च । कज्जमिह विवक्खाए न जायए सव्वा किंचि ॥ १७२८ ॥ रूवित्ति जाइ जाओ कुंभो संठाणओ पुणरजाओ । जायाजाओ दोहि वि तस्समयं जायमाणो ति ॥ १७२९॥ पुव्यकओ उ घडतया परपज्जाएहिं तदुभएहिं च । जायंतो य पडतया न जायए सव्वहा कुंभो ॥ १७३० ॥ वोमाइ निच्चजायं न जायए तेण सव्वहा सोम्म ! । इय दव्वतया सव्वं भवणिज्जं पज्जवगईए ॥ १७३१ ॥ इह कार्य घटादिकं विवक्षया किमपि जातं जायते किञ्चिदजातम्, किञ्चिज्जाताजातम्, किश्चिज्जायमानम्, किश्चित्तु सर्वथा न जायत इति । अथ यथाक्रममुदाहरणानि - 'ख्वीत्यादि' रूपितया घटो जातो जायते, मृद्रूपतायाः प्रागपि भावात्, तद्रूपतया जात एव घट जायत इत्यर्थः । संस्थानतयाऽऽकारविशेषेण पुनः स एवाजातो जायते, मृत्पिण्डाद्यवस्थायामाकारस्यासंभवात् । मृद्रूपतया, आकारविशेषेण चेति द्वाभ्यामपि प्रकाराभ्यां जाताजातो जायते, तदनर्थान्तरभूतत्वाद् घटस्य । तथा, अतीतानागतकालयोर्विनष्टा १ यथा सर्वधा न जातं जातं शून्यवचनं तथा भावाः । अथ जातमपि न जातं प्रकाशिता शून्यता केन ? | १७२७ ॥ २ जायते जातमजातं जाताजातमथ जायमानं च कार्यमिह विवक्षया न जायते सर्वथा किञ्चित् ।। १७२८ ॥ रूपीति जायते जातः कुम्भः संस्थानतः पुनरजातः। जाताजातो द्वाभ्यामपि तत्समयं जायमान इति ॥ १७२९ ॥ पूर्वकृतस्तु घटतया परपर्यायैस्तदुभयैश्च । जायमानश्च पटतया न जायते सर्वधा कुम्भः ॥ १७३० || व्योमादि नित्यजातं न जायते तेन सर्वथा सौम्य ! इति द्रव्यतया सर्व भजनीयं पर्यवगत्या ॥ १७३१ ॥ For Personal and Private Use Only वृहद्वृत्तिः । ॥७३६ ॥ www.janeibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202