Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥७६९॥
Jain Education Internation
वियुज्यते, यस्य वियोगसामग्रीसंप्राप्तिरिति । किं पुनः १ एतद् भुजमुत्क्षिप्य ब्रूमः - या वियोगसामग्री प्राप्तिः सा वियोगस्यैव सुवर्णोपलस्य भवति, न तु तदयोग्यस्य, तथा तेनैव प्रकारेण यः सर्वकर्मक्षयलक्षणो मोक्षः स नियमाद् भन्यानामेव भवति, नेतरेषामभाव्यानामिति भव्या-भव्ययोर्विशेष इति ।। १८३५ ।। १८३६ ।।
अथ प्रकारान्तरेणाक्षेप परिहारौ प्राह-
haगाइमचणाओ मोक्खो निचो न होइ कुंभो व्व । नो पद्धंसाभावो भुवि तद्धम्मा वि जं निच्चो ॥ १८३७ ॥
अणुदाहरणमभावो एसो वि मई न तं जओ नियओ । कुंभविणासविसिडो भावो च्चिय पोग्गलमओ य॥१८३८॥
व्याख्या - ननु मोक्षो नित्यो न भवति किन्त्वनित्यो विनाशी, कृतकत्वात् ; आदिशब्दात् प्रयत्नानन्तरीयकत्वाऽऽदिमत्वादिपरिग्रहः । कुम्भवदिति दृष्टान्तः । अत्रोच्यते - अनैकान्तिकता हेतूनाम्, विपक्षेऽपि गमनात्, यस्मादिह घटादिप्रध्वंसाभावः कृंतकादिस्वभावोst नित्य एव तदनित्यत्वे घटादेस्तद्रूपतयैवोन्मज्जनप्रसङ्गादिति । अथैवं परस्य मतिः- न केवलं पूर्वोक्तः प्रागभावः किन्त्वेषोऽपि प्रध्वंसाभावोऽभावत्वेनावस्तुत्वादनुदाहरणमेव । तदेतद् न, यतो यस्माद् नियतो निश्चितः कुम्भविनाशविशेषेण विशिष्ट: पुद्गलात्मको भाव एवायमपि प्रध्वंसाभावः । अतो युक्तमेतदुदाहरणमिति । एतच्च मोक्षस्य कृतकत्वमभ्युपगम्योक्तम् || १८३७ ।। १८३८ ।।
यदिवा, न भवत्येव कृतको मोक्ष इति दर्शयन्नाह-
किं वेगंतेण कथं पोग्गलमेत्तविलयम्मि जीवस्स । किं निव्वत्तियमहियं नभसो घडमेत्तविलयम्मि ? || १८३९ || किमिह पुद्गलमात्रविलये सँति समस्त कर्मगलपरिशाटसमये जीवस्यात्मनः स्वतचे वृत्तिमादधत एकान्तेन कृतं विहितम्, येन कृतको मोक्षः स्यात् ? । एतदुक्तं भवति इहात्म-कर्मपुङ्गलवियोगो मोक्षोऽभिप्रेतः । तत्र तपः- संयममभावतो जीवात् कर्मणि पृथग् जायमाने किमात्मनः क्रियते, येन कृतकत्वादनित्यत्वं मोक्षस्य प्रतिपाद्यते । अथ स एवात्म-कर्मवियोगः क्रियमाणत्वात् कृतकः, ततोऽनित्य इत्याशङ्कयाह- 'किं निव्वत्तियमित्यादि' मुद्गरादिना घटमात्रस्य विनाशे सति किं नाम नभसोऽभ्यधिकं निर्वर्तितम् ? -
९७
१ कृतकादिमत्त्वाद् मोक्षो नित्यो न भवति कुम्भ इव । नो प्रध्वंसाभावो भुवि तद्धर्मापि यद् नित्यः ॥ १८३७ ॥ अनुदाहरणमभाव एषोऽपि मतिनं तद् यतो नियतः । कुम्भविनाशविशिष्टो भाव एव पुद्गलमयश्च ।। १८३८ ॥ २ ज. 'शविशि' । ३ किं वैकान्तेन कृतं पुलमात्रविलये जीवस्य । किं निर्वर्तितमधिकं नभसो घटमात्रविलये ? || १८३९ ॥ ४घ.ज. 'सम' ।
For Personal and Private Use Only
बृहद्वचिः ।
॥७६९ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202