Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा. ॥७९४॥
सब
हद्दति
ससस
अतोऽनेनैव भिन्नकार्यदर्शनेन तत्कारणभूतयोः पुण्य-पापयोभिन्नताऽनुमीयत इति । 'होज वेत्यादि' अथवा स्वभावत एव विनापि पुण्य-पापाभ्यां भवसंभूति:- भववैचित्र्यस्य संभवः कैश्चिदिष्यते । तदेवं दर्शिताः पञ्चापि पुण्य-पापविषया विकल्पाः । एतैश्च । भ्रमितमनोभिः संशयो न कर्तव्यः, एकस्यैव चतुर्थविकल्पस्यादेयत्वात् , शेषाणां चानादयेत्वात् । अत एवं प्रत्यासचिन्यायमङ्गीकृत्य पञ्चमविकल्पं तावद् दूषयितुमाह- 'भण्णईत्यादि' भण्यतेवोत्तरम्- न स्वभावतो भवसंभूतिः, यतः स्वभावो वस्तुरूपो वाभिमतो भवेदिति द्वितीयगाथायां संबन्धः, निष्कारणता वा, वस्तुधर्मो वा स्वभावोऽभिमतो भवेत् ? इति त्रयो विकल्पाः । तत्र यदि वस्तुरूपोऽयमिति प्रथमो विकल्पः, तर्हि तकोऽसौ स्वभावो नास्ति, अनुपलम्भात् , खपुष्पवदिति ॥ १९१२ ॥ १९१३ ॥
अथानुपलभ्यमानोऽप्यस्त्यसावित्याशक्याहअच्चतमणुवलडो वि अह तओ अत्थि नत्थि किं कम्मं । हेऊ व तदत्थित्ते जो नणु कम्मस्स वि स एव ॥१९१४॥ कैम्मस्स वाभिहाणं होज्ज सभावोत्ति होउ को दोसो ?। पइनिययागाराओ न य सो कत्ता घडस्सेव ॥ १९१५॥ मुत्तो अमुत्तो व तओ जइ मुत्तोतोऽभिहाणओ भिन्नो । कम्मत्तिसहावोत्ति य जइ वाऽमुत्तोन कत्ता तो॥१९१६॥ देहाणं वोमं पिव, जुत्ता कज्जाइओ य मुत्तिमया । अह सो निक्कारणया तो खरसिंगादओ होतु ॥१९१७॥ अह वत्थुणो स धम्मो परिणामो तो स कम्म-जीवाणं । पुन्ने-यराभिहाणो कारण-कज्जाणुमेओ सो ॥१९१८॥ किरियाणं कारणओ देहाईणं च कजभावाओ। कम्मं मदभिहियं ति य पडिवज तमग्गिभूइ व्व ॥१९१९॥ तं चिय देहाईणं किरियाणं पिय सुभा-ऽसुभत्ताओ । पडिवज्ज पुण्णपावं सहावओ भिन्नजाईयं ॥१९२०॥
२ कर्मणो वाभिधानं भवेत् स्वभाव इति भवतु को दोषः । प्रतिनियताकाराद् न च स कती घटस्येव ॥ १९१५ ॥ मूर्तोऽमूर्ती वा सको यदि मूर्तस्ततोऽभिधानतो भिन्नः । कर्मेति स्वभाव इति च यदि वाऽभूर्तो न कर्ता ततः ॥ १९१६ ॥ देहाना ब्योमेव, युक्ता कार्यादितच मूर्तिमत्ता । अथ स निष्कारणता ततः खरऋङ्गादयो भवन्तु ॥ १९१०॥ अथ वस्तुनः स धर्मः परिणामस्ततः स कम-जीवयोः । पुण्ये-तराभिधानः कारण-कार्यानुमेयः सः ॥१९१८ ॥ क्रियाणां कारणतो देहादीनां च कार्यभावात् । कर्म मदभिहितमिति च प्रतिपद्यस्व त्वमग्निभृतिरिव ।। १९१९ ॥ तदेव देहादीनां क्रियाणामपि च शुभाशुभत्वात् । प्रतिपद्यस्व पुण्य-पापे स्वभावतो भिखजातीये ॥ १९२० ।।
॥७९४॥
duona intem
Forson and Private Use Only
ww.janeibrary.org
Loading... Page Navigation 1 ... 194 195 196 197 198 199 200 201 202