Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 193
________________ SE विशेषा. ॥७९१॥ 'किह सव्वण्णु त्ति मई पच्चक्खं सव्वसंसयच्छेया । भय-रोग-दोसरहिओ तल्लिंगाभावओ सोम्म!॥१९०३॥ इयमपि व्याख्यातार्था । यदपि “नह वै प्रेत्य नारकाः सन्ति" इत्यादौ नारकाभावः शङ्कयते भवता, तदप्ययुक्तम् , यतोऽयमत्राभिप्रायो मन्तव्यः- न खलु प्रेत्य परलोके मेळदिवच्छाश्चताः केचनाप्यवस्थिता नारकाः सन्ति, किन्तु य इहोत्कृष्टं पापमर्जयति, स इतो गत्वा प्रेत्य नारको भवति, अतः केनापि तत्पापं न विधेयं येन प्रेत्य नारकैर्भूयते । तदेवं छिन्नस्तत्संशयो भगवता ॥१९०३। ततः किं कृतवानसौ ? इत्याह छिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइओ तिहि ओ सह खंडियसएहिं ॥१९०४॥ सुबोधा ।। इति विंशतिगाथार्थः ॥ १९०४ ॥ ॥ इत्यष्टमो गणधरवादः समाप्तः ॥ अथ नवमगणधरवक्तव्यतामभिधित्सुराहते पव्वइए सोउं अयलभाया आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥१९०५॥ गतार्था, नवरमचलभ्राता द्विजोपाध्यायो नवमो गणधर इति ॥ १९०५॥ आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसी णं ॥१९०६॥ तथैव ॥ १९०६॥ आभाष्य ततः किमुक्तम् ? इत्याह*किं मण्णे पुण्ण-पावं अत्थि नत्थि त्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्थो ॥१९०७॥ १ कथं सर्वज्ञ इति मतिः प्रत्यक्ष सर्वसंशयच्छेदात् । भय-रोग-दोषरहितस्तलिङ्गाभावतः सौम्य ! ॥ १९०३ ।। २ छिने संशये जिनेन जरा मरणविप्रमुक्तेन । स श्रमणः प्रवजितस्त्रिभिस्तु सह खण्डिकशतैः ॥ १९०४ ॥ ३ तान् प्रबजितान् श्रुत्वाऽचलभ्राताऽगच्छति जिनसकाशम् । व्रजामि वन्दे बन्दित्वा पर्युपासे ॥ १९०५ ॥ ४ गाथा १६.९। ५ किं मन्यसे पुण्य पापे स्तो न स्त इति संशयस्तव । वेदपदानां चाथै न जानासि तेषामयमयः ॥ १९०७ ॥ ७९१॥ Jan Education Internation FOC Parman and Present P Hwww.jainelibrary.org

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202