________________
विशेषा०
॥७६९॥
Jain Education Internation
वियुज्यते, यस्य वियोगसामग्रीसंप्राप्तिरिति । किं पुनः १ एतद् भुजमुत्क्षिप्य ब्रूमः - या वियोगसामग्री प्राप्तिः सा वियोगस्यैव सुवर्णोपलस्य भवति, न तु तदयोग्यस्य, तथा तेनैव प्रकारेण यः सर्वकर्मक्षयलक्षणो मोक्षः स नियमाद् भन्यानामेव भवति, नेतरेषामभाव्यानामिति भव्या-भव्ययोर्विशेष इति ।। १८३५ ।। १८३६ ।।
अथ प्रकारान्तरेणाक्षेप परिहारौ प्राह-
haगाइमचणाओ मोक्खो निचो न होइ कुंभो व्व । नो पद्धंसाभावो भुवि तद्धम्मा वि जं निच्चो ॥ १८३७ ॥
अणुदाहरणमभावो एसो वि मई न तं जओ नियओ । कुंभविणासविसिडो भावो च्चिय पोग्गलमओ य॥१८३८॥
व्याख्या - ननु मोक्षो नित्यो न भवति किन्त्वनित्यो विनाशी, कृतकत्वात् ; आदिशब्दात् प्रयत्नानन्तरीयकत्वाऽऽदिमत्वादिपरिग्रहः । कुम्भवदिति दृष्टान्तः । अत्रोच्यते - अनैकान्तिकता हेतूनाम्, विपक्षेऽपि गमनात्, यस्मादिह घटादिप्रध्वंसाभावः कृंतकादिस्वभावोst नित्य एव तदनित्यत्वे घटादेस्तद्रूपतयैवोन्मज्जनप्रसङ्गादिति । अथैवं परस्य मतिः- न केवलं पूर्वोक्तः प्रागभावः किन्त्वेषोऽपि प्रध्वंसाभावोऽभावत्वेनावस्तुत्वादनुदाहरणमेव । तदेतद् न, यतो यस्माद् नियतो निश्चितः कुम्भविनाशविशेषेण विशिष्ट: पुद्गलात्मको भाव एवायमपि प्रध्वंसाभावः । अतो युक्तमेतदुदाहरणमिति । एतच्च मोक्षस्य कृतकत्वमभ्युपगम्योक्तम् || १८३७ ।। १८३८ ।।
यदिवा, न भवत्येव कृतको मोक्ष इति दर्शयन्नाह-
किं वेगंतेण कथं पोग्गलमेत्तविलयम्मि जीवस्स । किं निव्वत्तियमहियं नभसो घडमेत्तविलयम्मि ? || १८३९ || किमिह पुद्गलमात्रविलये सँति समस्त कर्मगलपरिशाटसमये जीवस्यात्मनः स्वतचे वृत्तिमादधत एकान्तेन कृतं विहितम्, येन कृतको मोक्षः स्यात् ? । एतदुक्तं भवति इहात्म-कर्मपुङ्गलवियोगो मोक्षोऽभिप्रेतः । तत्र तपः- संयममभावतो जीवात् कर्मणि पृथग् जायमाने किमात्मनः क्रियते, येन कृतकत्वादनित्यत्वं मोक्षस्य प्रतिपाद्यते । अथ स एवात्म-कर्मवियोगः क्रियमाणत्वात् कृतकः, ततोऽनित्य इत्याशङ्कयाह- 'किं निव्वत्तियमित्यादि' मुद्गरादिना घटमात्रस्य विनाशे सति किं नाम नभसोऽभ्यधिकं निर्वर्तितम् ? -
९७
१ कृतकादिमत्त्वाद् मोक्षो नित्यो न भवति कुम्भ इव । नो प्रध्वंसाभावो भुवि तद्धर्मापि यद् नित्यः ॥ १८३७ ॥ अनुदाहरणमभाव एषोऽपि मतिनं तद् यतो नियतः । कुम्भविनाशविशिष्टो भाव एव पुद्गलमयश्च ।। १८३८ ॥ २ ज. 'शविशि' । ३ किं वैकान्तेन कृतं पुलमात्रविलये जीवस्य । किं निर्वर्तितमधिकं नभसो घटमात्रविलये ? || १८३९ ॥ ४घ.ज. 'सम' ।
For Personal and Private Use Only
बृहद्वचिः ।
॥७६९ ॥
www.jainelibrary.org