SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥७६८॥ अत्र प्रेरकः प्राहभव्वा वि न सिज्झिस्संति केइ कालेण जइ वि सव्वेण । नणु ते वि अभव्व च्चिय किंवा भव्बत्तणं तेसिं ?॥१८३३॥ ननु भव्या अपि सन्तो यदि सर्वेणापि कालेन सर्वेऽपि न सेत्स्यन्ति, तर्हि येषां सिद्धिर्न भविष्यति, अभव्या एव ते किं न व्यपदिश्यन्ते ? केन वा विशेषेण तेषां भव्यत्वम् ? इति निवेद्यतामिति ॥ १८३३ ।। अत्रोत्तरमाहभैण्णइ भव्वोजाग्गोन य जोग्गत्तेण सिज्झए सव्वो। जह जोग्गम्मि विदलिए सव्वम्मिन कीरए पडिमा ॥१८३४॥ भण्यतेऽत्रोत्तरम् । किम् ? इत्याह- भव्योऽत्र सिद्धिगमनयोग्योऽभिप्रेतः, न तु यः सिद्धिगतिं यास्यत्येव, न च योग्यतमस्तीत्येतावतैव सर्वः सिध्यति, किन्तु सिद्धिगमनसामग्रीसंभवे सति । दृष्टान्तमाह- यथा हेम मणि-पाषाण-चन्दन-काष्ठादिके योग्येऽपि प्रतिमाहेऽपि दलिके न सर्वस्मिन् प्रतिमा विधीयते, किन्तु यत्रैव तनिष्पत्तियोग्या सामग्री संभवति तत्रैवासौ क्रियते । न च तदसंभवमात्रेण प्रतिमाविषयेऽयोग्यता भवति । नियमश्वेह नैवं विधीयते यदुत-प्रतिमायोग्य वस्तुनि प्रतिमा भवत्येवेति, किन्तु यदा तदा वा तद्योग्य एव सा भवति, नान्यत्रेतिएवमिहापि न 'भव्यः' इत्येतावन्मात्रेणैव सर्वः सिध्यति, किन्तु सामग्रीसंपत्ती, न च तदसंपत्तावपि तस्याभव्यता भवति, किन्तु यदा तदा वा भव्यस्यैव मुक्ति भव्यस्येति ॥ १८३४ ॥ दृष्टान्तान्तरमाहजह वा स एव पासाण-कणगजोगो विओगजोग्गो वि।न विजुज्जइ सव्वो च्चिय स विजुज्जइ जस्स संपत्ती ॥१८३५॥ किं पुण जा संपत्ती सा जोग्गरसेव न उ अजोग्गस्स। तह जो मोक्खो नियमा सो भव्याणं न इयरेसिं ॥ १८३६ ॥ व्याख्या- यथा वा स एव पूर्वोक्तः सुवर्णपाषाण-कनकयोर्योगो वियोगयोग्यतान्वितोऽपि सर्वो न वियुज्यते, किन्तु स एव SION . भव्या अपि न सेत्स्यन्ति केऽपि कालेन यद्यपि सर्वेण । ननु तेऽप्यभव्या एवं किंवा मध्यावं तेषाम् ॥ १८३३ ॥ २ भण्यते भन्यो योग्यो न च योग्यत्वेन सिध्यति सर्वः । यथा योग्येऽपि दलिक सर्वस्मिन् न क्रियते प्रतिमा ॥ १८३४ । ३ यथा वा स एव पाषाण-कनकयोगो वियोगयोग्योऽपि । न वियुज्यते सर्व एव स वियुज्यते यस्य संप्राप्तिः ॥ १८३५॥ किं पुन्या संप्राप्तिः पा योग्यस्यैव न त्वयोग्यस्य । तथा यो मोक्षो नियमात् स भव्यानां नेतरेषाम् ॥ १८३६ ॥ ||७६८॥ Jan Education Internatio FOR P and Private Use Only www.jaineibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy