SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥७६७॥ Jain Education Internati ऐस्सेण तत्तिउच्चिय जुत्तो जं तो वि सव्वभव्वाणं । जुत्तो न समुच्छेओ होज्ज मई कहमिणं सिद्धं ? || १८२९ ॥ भव्वाणमणत चणमणंतभागो व किह व मुक्को सिं । कालादओ व मंडिय ! मह वयणाओ व पडिवज्ज ॥ १८३०॥ व्याख्या - यस्माच्चातीता ऽनागतकालौ तुल्यावेव, यतश्वातीतनापि कालेनैक एव निगोदानन्ततमो भागोऽयापि भव्यानां सिद्धः, एष्यतापि भविष्यत्कालेन तावन्मात्र एव भव्यानन्तभागः सिद्धिं गच्छन् युक्तो घटमानकः, न हीनाधिकः, भविष्यतोऽपि कालस्यातीततुल्यत्वात् । तत एवमपि सति न सर्वभव्यानामुच्छेदो युक्तः, सर्वेणापि कालेन तदनन्तभागस्यैव सिद्धिगमन संभवोपदर्शनात् । अथ परस्य मतिर्भवेत् तत् कथमिदं सिद्धं यदुत - अनन्ता भव्याः, तदनन्तभागथ सर्वेणैव कालेन सेत्स्यतीति ? | अत्रोच्यते - काला-ssकाशादय इवानन्तास्तावद् भव्याः, तदनन्तभागस्य च मुक्तिगमनात्, काला-ssकाशयोरिव न सर्वेषामुच्छेद इति प्रतिपद्यस्व मद्वचनाद् वा मण्डिक ! सर्वमेतत् श्रद्धेहीति ।। १८२८ ।। १८२९ ।। १८३० ।। कथं पुनस्त्वद्वचनात् सर्वमेतत् सत्यतया प्रतिपद्यामहे ? इत्याशङ्कयाह- संभूयमिणं गिहसु मह वयणाओऽवसेसवयणं व । सव्वण्णुताइओ वा जाणयमज्झत्थवयणं व ॥ १८३१ ॥ मसि हि सव्वष्णू सव्वेसिं सव्वसंसयच्छेया । दिहंताभावम्मि विपुच्छउ जो संसओ जस्स ॥ १८३२ ॥ व्याख्या - सद्भूतमिदमनन्तरोक्तं सर्वमपीति गृहाण त्वम् मद्वचनत्वात् यथा त्वत्संशयादिविषयमवशेषं मद्वचनम्, सर्वज्ञत्वादित्यादिभ्यो वा हेतुभ्यः, आदिशब्दाद् वीतरागत्वादिपरिग्रहः, ज्ञायकमध्यस्थवचनवदित्ययमत्र दृष्टान्त इति । अथैवं मन्यसे -- कथमिव सर्वज्ञस्त्वम् ? । अत्रोच्यते - सर्वेषां सर्वसंशयच्छेदात् । अन्यस्य सर्वसंशयच्छेत्तुः कस्याप्यदर्शनात् कोऽत्र दृष्टान्तः ? - न कश्चिदिति । अत्रोच्यते किमत्र दृष्टान्तान्वेषणेन १ । तदभावेऽपि हि यो यस्य संशयः स तं सर्वमपि पृच्छतु, येन स्वप्रत्ययसिद्ध एव मयि सर्वज्ञत्वनिश्चयो भवतीति ।। १८३१ ।। १८३२ ।। १ एष्यता तावानेव युक्तो यत् ततोऽपि सर्वभव्यानाम्। युक्तो न समुच्छेदो भवेद् मतिः कथमिदं सिद्धम् ? ॥ १८२९ ॥ भव्यानामनन्तत्वमनन्तभागो वा कथं वा मुक्त एषाम् ? कालादय इव मण्डिक ! मम वचनाद् वा प्रतिपचस्व ॥ १८३० ॥ २ सद्भूतमिदं गृहाण मद्वचनादवशेषवचनमिव । सर्वज्ञतादितो वा ज्ञायकमध्यस्थवचनमिव ॥ १८३१ ॥ मन्यसे कथं सर्वज्ञः सर्वेषां सर्वसंशयच्छेदात् । दृष्टान्ताभावेऽपि पृच्छतु यः संशयो यस्य ॥ १८३२ ॥ For Personal and Private Use Only बृहद्वतिः । ॥७६७॥ www.janetary.ing
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy