Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वत्तिः ।
॥७८२॥
निलयेत्यादि' न च निलया आलया नित्यमेव शून्या भवन्ति । अयमभिप्रायः- ये केचिदालयास्ते प्राग , इदानी, एष्यति वा कालेऽवश्यमेव तन्निवासिभिरधिष्ठिता एव भवन्ति, न तु नित्यमेव परिशून्याः । ततो यदा तदा वा चन्द्राद्यालयनिवासिनो देवाः सिध्यन्तीति ॥ १८७१ ॥
पुनरप्यत्र पराभिप्रायमाशक्य परिहारमाह
को जाणइ व किमेयं ति होज्ज निस्संसयं विमाणाई । रयणमयनभोगमणादिह जह विज्जाहराईणं ॥ १८७२ ॥
यदिवा, एवंभूता मतिः परस्य भवेद् यदुत- चन्द्राद्यालयत्वेन यद् गीयते भवद्भिस्तदिदं को जानाति किश्चिद् भवेत् , किं सूर्योऽग्निमयो गोला, चन्द्रस्त्वम्बुमयः स्वभावतः स्वच्छः, आहोस्विदेवंभूता एवैते भास्वररत्नमया गोलका ज्योतिष्कविमानानि ?, अतः कथमेतेषामालयत्वसिद्धिः । अत्र प्रतिविधानमाह-निःसंशयं विमानान्येतानि, रत्नपयत्वे सति नभोगमनात् , पुष्पकादिविद्याधरतप:सिद्धविमानवदिति । अभ्रविकार-पवनादिव्यवच्छेदार्थ रत्नमयत्वविशेषणमिति ॥ १८७२ ।। __अपरमपि पराभिमायमाशङ्वय परिहरनाह-- होज्ज मई माएयं तहा वि तक्कारिणो सुरा जे ते । न य मायाइविगारा पुरं व निच्चोवलम्भाओ ॥ १८७३ ॥
अथ परस्य मतिभवेत्- नैते चन्द्रादिविमानान्यालयाः, किन्तु मायेयं मायाविना केनापि प्रयुक्ता । अत्रोच्यते- मायात्वममीषामासेद्धम् , वामात्रेणैव भवताऽभिधानात् । तथाप्यभ्युगम्योच्यते- ये तत्कारिणस्तथाविधमायाप्रयोक्तारस्ते सुराः सिद्धा एव, मनुष्यादीनां तथाविधवैक्रियकरणादर्शनात् । अभ्युपगम्य च मायात्वममीषामभिहितम् । न चैते मायादिविकाराः, नित्योपलम्भात् , सर्वेण सर्वदा दृश्यमानत्वादित्यर्थः, प्रसिद्धपाटलिपुत्रादिपुरवदिति । माये-न्द्रजाल कृतानि हि वस्तूनि न नित्यमुपलभ्यन्त इति नित्यविशेषणोपादानमिति ॥ १८७३ ॥
प्रकारान्तरेणापि देवास्तित्वं साधयन्नाहजैइ नारगा पवन्ना पगिट्ठपावफलभोइणो तेणं । सुबहुगपुण्णफलभुजो पवज्जियव्वा सुरगणा वि ॥१८७४॥
, को जानाति वा किमेतदिति भवेद् निस्संशयं विमानानि । रत्नमयनभोगमनादिह यथा विद्याधरादीनाम् ॥ १८७२ ॥ २ भवेद् मतिमायेयं तथापि तत्कारिणः सुरा ये ते । न च मायादिविकाराः पुरमिव नित्योपलम्भात् ॥ १८७३ ॥ । यदि नारकाः प्रपन्नाः प्रकृष्पापफलभोगिनस्तेन । सुबहुकपुण्यफलभुजः प्रपत्तव्याः सुरगणा अपि ॥ १८७४ ॥
11७८१॥
Loading... Page Navigation 1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202