Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 180
________________ REE विशेषा. ॥७७८॥ वसन्तम्' इत्यनेन त्वशेषशरीरापगमस्वभावो मोक्षः प्रतिपादितः । तथा, “स एष विगुणो विभुर्न बध्यते" इत्यादीन्यपि पदानि । | संसारिजीवस्य बन्ध-मोक्षाभावप्रतिपादकानि त्वं मन्यसे । तच्चायुक्तम् , मुक्तजीवविषयत्वात् तेषाम् । मुक्तस्य च बन्धाद्यभावेऽविपतिपत्तिरेवेति । तदेवं भगवता छिन्नस्तस्य संशयः।। १८६१ ॥ १८६२ ॥ ततः किम् ? इत्याह'छिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइओ अडुट्ठिहि सह खंडियसएहिं॥१८६ व्याख्या पूर्ववत , नवरमर्धचतुर्थैः शिष्यशतैः सह प्रबजितोऽयम् ॥ इति द्वाषष्टिगाथार्थः ।। १८६३ ।। ॥ इति षष्ठगणधरवादः समाप्तः॥ diDOICICRORRORIODONCEROICORING मामकारक सरकार प्रसार कार अथ सप्तमगणधरवक्तव्यतामभिधित्सुराहते पव्वइए सोउं मोरिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥१८६४॥ आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसी णं ॥१८६५॥ गाथाद्वयमपि प्रकटार्थम् ।। १८६४ ॥ १८६५ ॥ आभाष्य ततः किमुक्तः ? इत्याह"किं मण्णे अत्थि देवा उयाहु न त्थि त्ति संसओ तुज्झ ।वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥१८६६॥ हे आयुष्मन् मौर्य ! त्वमेवं मन्यसे- किं देवाः सन्ति, नवेति, उभयथापि वेदपदश्रवणात् । तथाहि-"स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति" इत्यादिः तथा, "अपाम सोमं अमृता अभूम अगमन् ज्योतिरविदाम देवान् , किं नूनमस्मात् तृण छिन्ने संशये जिनेन जरा-मरणविनमुक्तेन । स श्रमणः प्रवजितोऽर्धचतुर्थैः सह खण्डिकशतैः ॥ १८६३ ॥ २ तान् प्रवजितान् श्रुत्वा मौर्य आगच्छति जिनसकाशम् । व्रजामि वन्दे वन्दित्वा पर्युपासे ॥ १८६४ ॥ ३ गाथा १६०९। ४ किं मन्यसे सन्ति देवा उताहो न सन्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ १८६६ ॥ ७७८॥ NGS Jan Education Intematic FOC Pasonal and Private Use Only Adwww.janeibrary.org

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202