SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ REE विशेषा. ॥७७८॥ वसन्तम्' इत्यनेन त्वशेषशरीरापगमस्वभावो मोक्षः प्रतिपादितः । तथा, “स एष विगुणो विभुर्न बध्यते" इत्यादीन्यपि पदानि । | संसारिजीवस्य बन्ध-मोक्षाभावप्रतिपादकानि त्वं मन्यसे । तच्चायुक्तम् , मुक्तजीवविषयत्वात् तेषाम् । मुक्तस्य च बन्धाद्यभावेऽविपतिपत्तिरेवेति । तदेवं भगवता छिन्नस्तस्य संशयः।। १८६१ ॥ १८६२ ॥ ततः किम् ? इत्याह'छिन्नम्मि संसयम्मी जिणेण जर-मरणविप्पमुक्केणं । सो समणो पव्वइओ अडुट्ठिहि सह खंडियसएहिं॥१८६ व्याख्या पूर्ववत , नवरमर्धचतुर्थैः शिष्यशतैः सह प्रबजितोऽयम् ॥ इति द्वाषष्टिगाथार्थः ।। १८६३ ।। ॥ इति षष्ठगणधरवादः समाप्तः॥ diDOICICRORRORIODONCEROICORING मामकारक सरकार प्रसार कार अथ सप्तमगणधरवक्तव्यतामभिधित्सुराहते पव्वइए सोउं मोरिओ आगच्छई जिणसगासं । वच्चामि ण वंदामी वंदित्ता पज्जुवासामि ॥१८६४॥ आभट्ठो य जिणेणं जाइ-जरा-मरणविप्पमुक्केणं । नामेण य गोत्तेण य सवण्णू सव्वदरिसी णं ॥१८६५॥ गाथाद्वयमपि प्रकटार्थम् ।। १८६४ ॥ १८६५ ॥ आभाष्य ततः किमुक्तः ? इत्याह"किं मण्णे अत्थि देवा उयाहु न त्थि त्ति संसओ तुज्झ ।वेयपयाण य अत्थं न याणसी तेसिमो अत्थो॥१८६६॥ हे आयुष्मन् मौर्य ! त्वमेवं मन्यसे- किं देवाः सन्ति, नवेति, उभयथापि वेदपदश्रवणात् । तथाहि-"स एष यज्ञायुधी यजमानोऽञ्जसा स्वर्गलोकं गच्छति" इत्यादिः तथा, "अपाम सोमं अमृता अभूम अगमन् ज्योतिरविदाम देवान् , किं नूनमस्मात् तृण छिन्ने संशये जिनेन जरा-मरणविनमुक्तेन । स श्रमणः प्रवजितोऽर्धचतुर्थैः सह खण्डिकशतैः ॥ १८६३ ॥ २ तान् प्रवजितान् श्रुत्वा मौर्य आगच्छति जिनसकाशम् । व्रजामि वन्दे वन्दित्वा पर्युपासे ॥ १८६४ ॥ ३ गाथा १६०९। ४ किं मन्यसे सन्ति देवा उताहो न सन्तीति संशयस्तव । वेदपदानां चार्थ न जानासि तेषामयमर्थः ॥ १८६६ ॥ ७७८॥ NGS Jan Education Intematic FOC Pasonal and Private Use Only Adwww.janeibrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy