Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 179
________________ विशेषा. बृहद्वृत्तिः । भवओ सिद्धो त्ति मई तेणाइमसिद्धसंभवो जुत्तो । कालाणाइत्तणओ पढमसरीरं व तदजुत्तं ॥ १८५९ ॥ अथ स्याद् मतिः परस्य- यतो भवात् संसारात् सर्वोऽपि मुक्तात्मा सिद्धस्तेन ततः सर्वेषामपि सिद्धानामादिमत्त्वादवश्यमेव केनाप्यादिसिद्धेन भवितव्यम् । तदयुक्तम् , यतो यथा सर्वाण्यपि शरीराणि, अहोरात्राणि च सर्वाण्यादियुक्तान्येव, अथ च कालस्यानादित्वाद् नाद्यशरीरम् , आद्याहोरात्रं वा किमपि ज्ञायते, तथा कालस्यानादित्वात् सिद्धोऽपि नाद्यः प्रतीयत इति ।। १८५९ ॥ अथान्यदपि प्रेय परिहारं चाह-- परिमियदेसेऽणता किह माया मुत्तिविरहियत्ताओ। नियम्मि व नाणोई दिट्ठीओ वेगरूवम्मि ॥ १८६० ॥ आह- परिमितदेशमेव सिद्धिक्षेत्रम् , तत्र कथमनादिकालवर्तिनोऽनन्ताः सिद्धा मान्ति ? । अत्रोत्तरमाह- अमूर्तत्वात् सिद्धाः परिमितेऽपि क्षेोऽनन्तास्तिष्ठन्ति, यथा प्रतिद्रव्यमेवानन्तानि सिद्धानां संवन्धीनि केवलज्ञान-केवलदर्शनानि संपतन्ति, दृष्टयो वा यकस्यामपि नर्तक्यां सहस्रशः प्रपतन्ति, परिमितेऽपि वाऽपवरकादिक्षेत्रे बढ्योऽपि प्रदीपप्रभा मान्ति; एवमिहामूर्ताः सिद्धा कथं परिमितक्षेत्रेऽनन्ता न मास्यन्ति, मूर्तानामपि प्रदीपप्रभादीनां बहूनामेकत्रावस्थानं दृश्यते, किमुताऽमूर्तानाम् ? इति भावः ॥ १८६० ॥ तदेवं युक्तिभिः सप्रसङ्गो बन्ध-मोक्षौ व्यवस्थाप्य वेदवाक्यद्वारेणापि तद्वयवस्थामाह--- नै ह वई ससरीरस्स प्पिया-ऽप्पियावहतिरेवमाईणं । वेयपयाणं च तुमं न सदत्थं मुणसि तो संका॥१८६१॥ तुह बंधे मोक्खम्मि य, सा य न कज्जा जओ फुडो चेव । ससरीरे-यरभावो नणु जो सो बंध मोक्खो त्ति॥१७६२ ।। व्याख्या-"न हि वै सशरीरस्य प्रिया-ऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रिया-Sप्रिये न स्पृशतः" इत्यादीनां च वेदपदानां सदर्थ त्वं न मुणसि । ततो बन्धे मोक्षे च तव सौम्य ! शङ्का, सा च न कार्या, यतो ननु यः सशरीरे-तरभावः स स्फुट एव बन्धो मोक्षश्चेति कथं शङ्का युज्यते । एतदुक्तं भवति-'सशरीरस्य' इत्यनेन वाह्या-ऽऽध्यात्मिकानादिशरीरसंतानस्वरूपो बन्धः प्रोक्तः, तथा, अशरीरं वा , भवतः सिद्ध इति मतिस्तेनादिमसिद्धसंभवो युक्तः । कालानादित्वतः प्रथमशरीरमिव तदयुक्तम् ॥१८५९॥ २ परिमितदेशेऽनन्ताः कथं माता मूर्तिविरहितस्वात् । निजके वा ज्ञानादयो दृष्टयो वैकरूपे ॥ १८६० ॥ ३ घ.ज. 'णाई दि। ४ नहवे सशरीरस्य प्रिया-ऽप्रिययोरपहतिरेवमादीनाम् । वेदपदानां च त्वं न सदर्थ मुणसि ततः शङ्का ॥ १८६१॥ तव बन्धे मोक्षे च, सा च न कार्या यतः स्फुट एव । सशरीरे-तरभावो ननु यः स बन्धो मोक्ष इति ।। १८६२॥ ५ क.घ.ज. 'इ सरी' । ॥७७७॥ Jain Education internation Foco and Private Use Only Melwwwjainelibrary.org

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202