Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
DU
॥७७०॥
न किञ्चिदित्यर्थः । एवमिहापि कर्मा सति कि जावस्याधिकं कृतम् , येन तदेकाकितारूपस्य मोक्षस्य कृतकत्वेनानित्यत्वं विशेषा. | स्यात् । स एव कर्मणो विनाशो घटविनाशवत् क्रियमाणत्वात् कृतकः, ततः सर्वकर्मक्षयलक्षणो मोक्षोऽनित्य इति चेत् । तदयुक्तम् ,
यतो यथाऽयमेव घटविनाशो यः केवलाकाशसद्भावो न पुनस्ततो विभिन्नोऽसौ, न चाकाशस्य किमप्यधिक क्रियते, तस्य सदाचस्थितत्वेन नित्यत्वात् , एवमिहाप्ययमेव कर्मणो विनाशो यः केवलात्मसद्भावः, न त्वात्मनो विभिन्नोऽसौ, न चात्मनः किश्चिदधिक विधीयते, तस्यापि नभोवद् नित्यत्वात् । तस्माद् न मोक्षस्य कृतकत्वमनित्यत्वं वा । कथश्चिच्चानित्यत्वे सिद्धसाध्यतैव, द्रव्य-पर्यायोभयरूपतया सर्वस्यापि वस्तुनो नित्यानित्यरूपत्वादिति ।। १८३९ ।।
आह- ननु कर्मपुद्गला ये निर्जीर्य जीवन परित्यक्तास्ते लोकमेवाभिव्याप्य तिष्ठन्ति, न पुनस्तद्वहिः कापि गच्छन्ति, जीवोऽपि च लोकमध्य एव तिष्ठति । ततश्च यथा घटवियुक्तस्याप्याकाशस्य तत्कपालपुद्गलसंयोगस्तदवस्थ एव, एवं कर्मवियुक्तस्याप्यात्मनो निर्जीर्णतत्पुद्गलसंयोगः समस्त्येव, इति कथं पुनरपि न तस्य तद्वन्धः ? इत्याशङ्कयाह--
'सोऽणवराहो व्व पुणो न बज्झए बंधकारणाभावा । जोगा य बंधहेऊ न य ते तस्सासरीरो त्ति ॥१८४०॥
स मुक्तो जीवः पुनरपि न बध्यते, बन्धकारणाभावात् , अनपराधपुरुषवत् , मनो-वाक्-काययोगादयश्च बन्धहेतबोऽभिधीयन्ते, न च ते मुक्तस्य सन्ति, शरीराद्यभावात् । न च कर्मवर्गणागतपुद्गलमात्रसंयोगमात्ररूपोत्र बन्धोऽधिक्रियते, अतिप्रसङ्गादिदोषाघ्रातत्वात् , किन्तु मिथ्यात्वादितहेतुनिबन्धन इति ।। १८४० ॥
आह- नन्वयं मुक्तात्मा सौगतानामिव भवतामप्यभिप्रायेण पुनरपि भवे प्रादुर्भवति, नवा ? इत्याशङ्कयाहन पुणो तस्स पसूई बीयाभावादिहंकुरस्सेव । बीयं च तस्स कम्मं न य तस्स तयं तओ निच्चो ॥१८४१॥
न तस्य मुक्तस्य पुनरपि भवप्रमूतिरुपजायते, बीजाभावात्- कारणस्यासत्त्वात् , यथाऽङ्करस्य तदभावाद् न प्रमूतिः । वीज चास्य कमवावगन्तव्यम् , तच मुक्तस्य नास्त्येव, ततः पुनरावृश्यभावाद् नित्योऽसाविति ॥ १८४१ ॥ इत्यश्च नित्यो मुक्तः । कुतः ? इत्याह
HD||७७०॥ १ सोऽनपराध इव पुनर्न बध्यते बन्धकारणाभावात् । योगाश्च बन्धहेतवो न च ते तस्याशरीर इति ॥ १८४०॥ २ क.ग.झ. 'जोगो य'। IR३ क.ग.स.'य सो त'। न पुनस्तस्य प्रसूति/जाभावादिहाङ्करस्येव । बीजं च तस्य कर्म न च तस्प तत् ततो नित्यः ।। १८४१ ॥ ५क.ग. "तिजा' ।
शकुमार
मारामाराम
STO
Jan Education Internati
For Personal and Private Use Only
www.jaineltrary.ory
Loading... Page Navigation 1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202