Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥७६२॥
'होजाणाईओ वा संबंधो तह विन घडए मोक्खो । जोऽणाई सोऽणंतो जीव-नहाणं व संबंधो ॥१८११॥
स्यादेतत् , अनादिरेव जीव-कर्मणोः संबन्धः संयोगः । ननु तथापि मोक्षो न घटते, यस्माद् योऽनादिः संयोगः सोऽनन्तो वृहद्वत्तिः । दृष्टः, यथा जीव-नभसोः । न ह्याकाशेन सह जीवस्य कदाचिदपि संयोगो निवर्तते । एवं कर्मणापि सहासौ न निवर्तेत, तथाच सति मुक्त्यभावप्रसङ्ग इति ॥ १८११ ।।
उपसंहरन्नाह--- | इय जुत्तीए न घटइ सुव्वइ य सुईसु बंध-मोक्खा त्ति । तेण तुह संसओऽयं न य कजोऽयं जहा सुणसु ॥१८१२॥
इत्येवं युक्तयुक्त्या बन्धो मोक्षश्च न घटते, श्रूयते च श्रुतिषु वेदवाक्येष्वसौ । ततस्तव संशयोऽयम् । यथा चार्य न कार्यस्तथा शृणु सौम्य ! इति । उक्तः पूर्वपक्षः ।। १८१२ ॥
अत्र प्रतिविधीयते- तत्र यत् तावदुक्तम्- 'कि पूर्व जीवः पश्चात् कर्म, उत व्यत्ययः?" इत्यादि । तत् सर्वमयुक्तम् । कुतः ? इत्याह
संताणोऽणाईओ परोप्परं हेउन्हेउभावाओ । देहस्स य कम्मस्स य मंडिय ! बीयं-कुराणं व ॥१८१३॥
शरीर-कर्मणोरनादिः संतान इति प्रतिज्ञा, परस्परं हेतु-हेतुमद्भावात् , बीजाङ्कुरवदिति । ततश्च 'किं पूर्व जीवः पश्चात् कर्म ?' इत्यादि प्लवत एव, अनादित्वात् तत्संतानस्येति ।। १८१३ ॥
एतदेव कर्मसंतानस्यानादित्वं साधयन्नाहअत्थि स देहो जो कम्मकारणं जो य कजमण्णस्स । कम्मं च देहकारणमत्थि य जं कज्जमण्णस्स ॥१८१४॥ अस्ति स कश्चिद् देहो योऽग्रेतनस्य कर्मणः कारणम् , यश्चान्यस्यातीतस्य कर्मणः कार्यम् । तथा, कर्मापि समस्ति । किंवि
, भवेदनादिको वा संबन्धस्तथापि न घटते मोक्षः । योऽनादिः सोऽनन्तो जीव-नभसोरिव संबन्धः॥१८११॥ २ क.ग. 'मुक्ताभा'।
३ इति युक्त्या न घटते श्रूयते च श्रुतिषु बन्ध-मोक्षाविति । तेन तव संशयोऽयं न च कार्योऽयं यथा शृणु ॥ १४१२ ॥ ४ घ.ज.स.'मोक्यो त्ति' PRIMEn ५ क.ग. 'सुणेसु'। संतानोऽनादिकः परस्परं हेतु-हेतुमद्भावात् । देहस्य च कर्मणश्च मण्डिक ! बीजा-गुरबोरिव ॥ १८१३ ॥ ७ ज.'दि पूर्ववदेव, अ'।
८ अस्ति स देहो यः कर्मकारणं यश्च कार्यमन्यस्य । कर्म च देहकारणमस्ति च यत् कार्यमन्यस्य ॥ १८१४ ॥
O
कास
For
and Prive
Onty
Loading... Page Navigation 1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202