Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
दृत्तिः।
॥७६६॥
करना
PROPERRRRC
यथा घटस्य प्रागभावोऽनादिस्वभावजातीयोऽपि घटोत्पत्तौ सनिधनो विनश्वरो दृष्टः, एवं यदि भव्यत्वस्यापि ज्ञान-तपःसचिवचरणक्रियोपायतोऽभावः स्यात् , तर्हि को दोषः संपद्यते - न कश्चिदिति ॥ १८२५ ॥
आक्षेप-परिहारौ पाहअणुदाहरणमभावो खरसंगं पिव मई न त जम्हा । भावो च्चिय स विसिट्ठो कुंभाणुप्पत्तिमेत्तेणं ॥ १८२६ ॥
स्याद् मतिः परस्य- नन्वनुदाहरणमसौ प्रागभावः, अभावरूपतयैवावस्तुत्वात् , खरविषाणवत् । तन्न, यस्माद् भाव एवासौ घटमागभावः, तत्कारणभूतानादिकालप्रवृत्तपुद्गलसंघातरूपः, केवलं घटानुत्पत्तिमात्रेण विशिष्ट इति ॥ १८२६ ॥
भवतु तर्हि घटमागभाववद् भव्यत्वस्य विनाशः, केवलमित्थं सति दोषान्तरं प्रसजति । किम् ? इत्याह__ ऐवं भव्वुच्छेओ कोट्ठागारस्स वा अवचउ त्ति । तं नाणंतत्तणओऽणागयकालं-बराणं व ॥ १८२७ ॥
नन्वेवं सति भव्योच्छेदः- भव्यजीवैः संसारः शून्यः प्राप्नोति, अपचयात् । कस्य यथा समुच्छेदः? इत्याह- स्तोकस्तोकाकूप्यमाणधान्यस्य धान्यभृतकोष्ठागारस्य । इदमुक्तं भवति- कालस्यानन्त्यात् षण्मासपर्यन्ते चावश्यमेकस्य भव्यस्य जीवस्य सिद्धिगमनात् क्रमेणापचीयमानस्य धान्यकोष्ठागारस्येव सर्वस्यापि भव्यराशेरुच्छेदः प्रामोतीति । अत्रोत्तरमाह- तदेतद् न, अनन्तत्वाद् भव्यराशेः, अनागतकाला-ऽऽकाशवदिति । इह यद् बृहदनन्तकेनानन्तं, तत् स्तोक-स्तोकतयाऽपचीयमानमपि नोच्छिद्यते, यथा प्रतिसमयं वर्तमानतापत्याऽपचीयमानोऽप्यनागतकालसमयराशिः, प्रतिसमयं बुद्ध्या प्रदेशापहारेणापचीयमानः सर्वनभःप्रदेशराशिर्वा । इति न भव्योच्छेदः॥१८२७॥ कुतः इत्याहजं चातीता-ऽणागयकाला तुल्ला जओ य संसिद्धो । एक्को अणंतभागो भव्वाणमईयकालेणं ॥१८२८॥
, अनुदाहरणमभावः खरमिव मतिर्न तद् यस्मात् । भाव एव स विशिष्टः कुम्भानुत्पत्तिमात्रेण ॥ १८२६ ॥ २ एवं भव्योच्छेदः कोष्ठागारस्येवापचय इति । तद् नानन्तत्वतोऽनागतकाला-ऽम्बरयोरिव ॥ १८२७ ॥ ३ पचातीता-नागतकाली तुल्यौ यतश्च संसिद्धः । एकोऽनन्तभागो भव्यानामतीतकालेन ॥ १८२८ ॥
वापर
PROHI
॥७६६॥
Forsonal and Private Use Only
Loading... Page Navigation 1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202