SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥७६२॥ 'होजाणाईओ वा संबंधो तह विन घडए मोक्खो । जोऽणाई सोऽणंतो जीव-नहाणं व संबंधो ॥१८११॥ स्यादेतत् , अनादिरेव जीव-कर्मणोः संबन्धः संयोगः । ननु तथापि मोक्षो न घटते, यस्माद् योऽनादिः संयोगः सोऽनन्तो वृहद्वत्तिः । दृष्टः, यथा जीव-नभसोः । न ह्याकाशेन सह जीवस्य कदाचिदपि संयोगो निवर्तते । एवं कर्मणापि सहासौ न निवर्तेत, तथाच सति मुक्त्यभावप्रसङ्ग इति ॥ १८११ ।। उपसंहरन्नाह--- | इय जुत्तीए न घटइ सुव्वइ य सुईसु बंध-मोक्खा त्ति । तेण तुह संसओऽयं न य कजोऽयं जहा सुणसु ॥१८१२॥ इत्येवं युक्तयुक्त्या बन्धो मोक्षश्च न घटते, श्रूयते च श्रुतिषु वेदवाक्येष्वसौ । ततस्तव संशयोऽयम् । यथा चार्य न कार्यस्तथा शृणु सौम्य ! इति । उक्तः पूर्वपक्षः ।। १८१२ ॥ अत्र प्रतिविधीयते- तत्र यत् तावदुक्तम्- 'कि पूर्व जीवः पश्चात् कर्म, उत व्यत्ययः?" इत्यादि । तत् सर्वमयुक्तम् । कुतः ? इत्याह संताणोऽणाईओ परोप्परं हेउन्हेउभावाओ । देहस्स य कम्मस्स य मंडिय ! बीयं-कुराणं व ॥१८१३॥ शरीर-कर्मणोरनादिः संतान इति प्रतिज्ञा, परस्परं हेतु-हेतुमद्भावात् , बीजाङ्कुरवदिति । ततश्च 'किं पूर्व जीवः पश्चात् कर्म ?' इत्यादि प्लवत एव, अनादित्वात् तत्संतानस्येति ।। १८१३ ॥ एतदेव कर्मसंतानस्यानादित्वं साधयन्नाहअत्थि स देहो जो कम्मकारणं जो य कजमण्णस्स । कम्मं च देहकारणमत्थि य जं कज्जमण्णस्स ॥१८१४॥ अस्ति स कश्चिद् देहो योऽग्रेतनस्य कर्मणः कारणम् , यश्चान्यस्यातीतस्य कर्मणः कार्यम् । तथा, कर्मापि समस्ति । किंवि , भवेदनादिको वा संबन्धस्तथापि न घटते मोक्षः । योऽनादिः सोऽनन्तो जीव-नभसोरिव संबन्धः॥१८११॥ २ क.ग. 'मुक्ताभा'। ३ इति युक्त्या न घटते श्रूयते च श्रुतिषु बन्ध-मोक्षाविति । तेन तव संशयोऽयं न च कार्योऽयं यथा शृणु ॥ १४१२ ॥ ४ घ.ज.स.'मोक्यो त्ति' PRIMEn ५ क.ग. 'सुणेसु'। संतानोऽनादिकः परस्परं हेतु-हेतुमद्भावात् । देहस्य च कर्मणश्च मण्डिक ! बीजा-गुरबोरिव ॥ १८१३ ॥ ७ ज.'दि पूर्ववदेव, अ'। ८ अस्ति स देहो यः कर्मकारणं यश्च कार्यमन्यस्य । कर्म च देहकारणमस्ति च यत् कार्यमन्यस्य ॥ १८१४ ॥ O कास For and Prive Onty
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy