Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text
________________
अपिच, विशेषा
होज सहावो वत्थु निकारणया व वत्थुधम्मो वा ?। जइ वत्थु णत्थि तओऽणुवलद्धीओ खपुप्फ व ॥१७८६॥ ॥७५४||
अच्चतमणुवलद्धो वि अह तओ अत्थि नत्थेि किं कम्मं । हेऊ व तदत्थित्ते जो नणु कम्मस्स वि स एव॥१७८७॥ कम्मस्स वाभिहाणं होज्ज सहावो त्ति होउ को दोसो । निच्चं व सो सभावो सरिसो एत्थं च को हेऊ ? ॥१७८८॥
एतद् गाथात्रयमपि प्रायः प्रागेव व्याख्यातार्थम् , नवरं 'निच्छ' इत्यादि तृतीयगाथोत्तरार्धम् । इदमत्र हृदयम्- स स्वभावो नित्यं सदृश एव त्वयाऽभ्युपगन्तव्यः, भवान्तरे सदृशस्यैव मनुष्यादिभवस्य जननात , तस्य च स्वभावस्य नित्यं सदृशत्वे को हेतुः? TO न कश्चिदित्यभिप्रायः । स्वभावत एवायं स्वभावः सदृश इति चेत् । ननु भवविसदृशतायामप्येतद् वक्तुं शक्यत एवेति ॥१७८६-८८॥
किश्च, सो मुत्तोऽमुत्तो वा जइ मुत्तो तो न सव्वहा सरिसो। परिणामओ पयं पिव न देहहेऊ जइ अमुत्तो ॥१७८९॥ उवगरणाभावाओ न य हवइ सुहम्म! सो अमुत्तो वि । कजस्स मुत्तिमत्ता सुहसंवित्तादिओ चेव ॥१७९०॥
व्याख्या- स स्वभावो मूर्तः, अमूर्तो वा । यदि मूर्तः, तर्हि कर्मणा सह तस्य को विशेषः १- संज्ञान्तरमात्रविशिष्टकमैवे| स्थमुक्तं स्यादिति। न चासौ सर्वदैव सर्वथा सदृशो युज्यते, परिणामित्वात् , दुग्धादिवत् । अथवा, मूर्तत्वादेवाभ्रादिविकारवदिति । अथामूर्तोऽसौ खभावः, तर्हि नैष देहादीनामारम्भकः, अनुपकरणत्वात् , दण्डादिविकलकुलालवत् , अमूर्तत्वादेव वा, आकाशवत् । 'न य हवइ सुहम्म ! सो अमुत्तो वि त्ति' किश्च, सुधर्मन् ! इतोऽपि स स्वभावोऽमूर्तो न युक्तः, शरीरादेस्तत्कार्यस्य मूर्तिमत्वात् । न ह्यमूर्तस्य नभस
, भवेत् स्वभावो वस्तु निष्कारणता वा वस्तुधर्मो वा । यदि वस्तु नास्ति सकोऽनुपलब्धः खपुष्पमिव ॥ १७८६ ॥
अत्यन्तमनुपलब्धोऽप्यथ सकोऽस्ति नास्ति किं कर्म । हेतुर्वा तदस्तित्वे यो ननु कर्मणोऽपि स एव ॥ १७८७ ॥ कर्मणो वाभिधानं भवेत् स्वभाव इति भवतु को दोषः । नित्यं वा स स्वभावः सरशोऽन्न च को हेतुः ॥ १७८८ ॥ २ क.ग.'स्थि तो क' ।
AN७५४॥ | " स मूर्ती मूर्ती वा यदि मूर्तस्ततो न सर्वथा सदृशः । परिणामतः पय इव न देह हेतुर्यद्यमूर्तः ॥ १७४९ ॥
उपकरणाभावाद् न च भवति सुधर्मन् ! सोऽमूर्तोऽपि । कार्यस्य मूर्तिमश्चात् सुखसंविस्यादितचैव ॥ १७९.॥
EPARAMITAसकर
Jai Education interna
For Personal and Private Use Only
www.jaineltrary.org