SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अपिच, विशेषा होज सहावो वत्थु निकारणया व वत्थुधम्मो वा ?। जइ वत्थु णत्थि तओऽणुवलद्धीओ खपुप्फ व ॥१७८६॥ ॥७५४|| अच्चतमणुवलद्धो वि अह तओ अत्थि नत्थेि किं कम्मं । हेऊ व तदत्थित्ते जो नणु कम्मस्स वि स एव॥१७८७॥ कम्मस्स वाभिहाणं होज्ज सहावो त्ति होउ को दोसो । निच्चं व सो सभावो सरिसो एत्थं च को हेऊ ? ॥१७८८॥ एतद् गाथात्रयमपि प्रायः प्रागेव व्याख्यातार्थम् , नवरं 'निच्छ' इत्यादि तृतीयगाथोत्तरार्धम् । इदमत्र हृदयम्- स स्वभावो नित्यं सदृश एव त्वयाऽभ्युपगन्तव्यः, भवान्तरे सदृशस्यैव मनुष्यादिभवस्य जननात , तस्य च स्वभावस्य नित्यं सदृशत्वे को हेतुः? TO न कश्चिदित्यभिप्रायः । स्वभावत एवायं स्वभावः सदृश इति चेत् । ननु भवविसदृशतायामप्येतद् वक्तुं शक्यत एवेति ॥१७८६-८८॥ किश्च, सो मुत्तोऽमुत्तो वा जइ मुत्तो तो न सव्वहा सरिसो। परिणामओ पयं पिव न देहहेऊ जइ अमुत्तो ॥१७८९॥ उवगरणाभावाओ न य हवइ सुहम्म! सो अमुत्तो वि । कजस्स मुत्तिमत्ता सुहसंवित्तादिओ चेव ॥१७९०॥ व्याख्या- स स्वभावो मूर्तः, अमूर्तो वा । यदि मूर्तः, तर्हि कर्मणा सह तस्य को विशेषः १- संज्ञान्तरमात्रविशिष्टकमैवे| स्थमुक्तं स्यादिति। न चासौ सर्वदैव सर्वथा सदृशो युज्यते, परिणामित्वात् , दुग्धादिवत् । अथवा, मूर्तत्वादेवाभ्रादिविकारवदिति । अथामूर्तोऽसौ खभावः, तर्हि नैष देहादीनामारम्भकः, अनुपकरणत्वात् , दण्डादिविकलकुलालवत् , अमूर्तत्वादेव वा, आकाशवत् । 'न य हवइ सुहम्म ! सो अमुत्तो वि त्ति' किश्च, सुधर्मन् ! इतोऽपि स स्वभावोऽमूर्तो न युक्तः, शरीरादेस्तत्कार्यस्य मूर्तिमत्वात् । न ह्यमूर्तस्य नभस , भवेत् स्वभावो वस्तु निष्कारणता वा वस्तुधर्मो वा । यदि वस्तु नास्ति सकोऽनुपलब्धः खपुष्पमिव ॥ १७८६ ॥ अत्यन्तमनुपलब्धोऽप्यथ सकोऽस्ति नास्ति किं कर्म । हेतुर्वा तदस्तित्वे यो ननु कर्मणोऽपि स एव ॥ १७८७ ॥ कर्मणो वाभिधानं भवेत् स्वभाव इति भवतु को दोषः । नित्यं वा स स्वभावः सरशोऽन्न च को हेतुः ॥ १७८८ ॥ २ क.ग.'स्थि तो क' । AN७५४॥ | " स मूर्ती मूर्ती वा यदि मूर्तस्ततो न सर्वथा सदृशः । परिणामतः पय इव न देह हेतुर्यद्यमूर्तः ॥ १७४९ ॥ उपकरणाभावाद् न च भवति सुधर्मन् ! सोऽमूर्तोऽपि । कार्यस्य मूर्तिमश्चात् सुखसंविस्यादितचैव ॥ १७९.॥ EPARAMITAसकर Jai Education interna For Personal and Private Use Only www.jaineltrary.org
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy