Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
बृहद्वृत्तिः
॥७५६॥
पुद्गलधर्मो वा ? । यद्यात्मधर्मः, तर्हि नासौ शरीरादीनां कारणम् , अमूर्तत्वात् , आकाशादिवत् । अथ पुद्गलधर्मः, तईि कमैवासी, कर्मणोऽपि हि पुद्गलास्तिकायधर्मत्वेनास्माभिरभ्युपगतत्वादिति ॥१७९२।।
किञ्च, कम्मस्स वि परिणामो सुहम्म ! धम्मो स पोग्गलमयस्स। हेऊ चित्तो जगओ होइ सहावो त्ति को दोसो ?॥१७९३॥
सुधर्मन् ! असौ वस्तुधर्मो भवत्स्वभावो धर्मो भवतु, को दोषः ?-न कश्चित् , युक्तियुक्तत्वात् । किंविशिष्टो धर्मः ? इत्याहपरिणामः । कस्य । कर्मणः । कथंभूतस्य । पुद्गलमयस्य । कथंभूतो यः कर्मपरिणामः ? इत्याह-हेतुः । कस्य ?। जगतः- जगद्वचित्र्यस्य । तदेवं कर्मलक्षणस्य वस्तुनः कर्मपरिणामरूपो धर्मो भवति स्वभावः, नात्र काचिद् दोषापत्तिः । अस्माकमपि समतोऽयमर्थः, केवलं सर्वदा सदृशोऽसौ न भवति, किन्तु चित्रो मिथ्यात्वादिहेतुवैचित्र्याद् विचित्रो विविधस्वभावः । अतो न तस्मात् परभत्रे सादृश्यमेव, किन्तु विचित्ररूपतेति ॥ १७९३ ॥ यदिवा, किमनेनाव्यापकेन, मिथ्यारूपेण चैकान्तवादेन ? । सर्वव्यापकम् , अवितथरूपं चानेकान्तवादमेव दर्शयन्नाहअहवा सव्वं धत्थु पइक्खणं चिय सुहम्म ! धम्मेहिं । संभवइ वेइ केहि वि केहि वि तदवत्थमचंतं ॥१७९४॥ तं अप्पणो वि सरिसं न पुव्वधम्मेहिं पच्छिमिल्लाणं । सयलस्स तिहुअणस्स च सरिसं सामण्णधम्महि ॥१७९५॥
व्याख्या- अथवा, सुधर्मन् ! किमेक एव परभवः ?, सर्वमेव हि घट-पटादिकं भुवनान्तर्गतं वस्तु कैश्चित् पूर्वपर्यायैः समाना-ऽसमानपर्यायः प्रतिक्षणमुत्पद्यते, कैश्चित् पुनरुत्तरपर्यायैः समाना-समानपर्यायैर्येति व्युपरमति, कैश्चित्तु तदवस्थमेवास्ते । ततश्चैवं सति तद्वस्त्वात्मनोऽपि पूर्वपूर्वधमैरुत्तरोत्तरधर्माणां न सदृशम् , किं पुनरन्यवस्तूनाम् ?; सामान्यधर्मेस्तु सर्वस्यापि त्रिभुवनस्य समानम् , किं पुनरेकस्यैव निजपूर्वजन्मनः ? इति ॥ १७९४ ॥ १७९५ ॥ ___ततः किं स्थितम् ? इत्याह
कर्मणोऽपि परिणामः सुधर्मन् ! धर्मः स पुद्गलमयस्य । हेतुश्चित्रो जगतो भवति स्वभाव इति को दोषः ।। १७९३ ॥ २ अथवा सर्व वस्तु प्रतिक्षणमेव सुधर्मन् ! धर्मैः । संभवति व्येति कैरपि कैरपि तदवस्थमत्यन्तम् ॥ १७९४ ॥
वदात्मनोऽपि सरशं न पूर्वधर्मः पाश्चात्यानाम् । सकलस्य त्रिभुवनस्य च सदृशं सामान्यधमैंः ।। १७९५ ॥
॥७५६।
Jain Education Internat
Forson and Private Use Only
ISANwww.jainelibrary.org
Loading... Page Navigation 1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202