Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
बृहद्वत्तिः ।
॥७५७||
को सव्वहेव सरिसो असरिसो वा इहभवे परभवे वा ? सरिसासरिसं सव्वं निच्चानिच्चाइरूवं च ॥१७९६॥
को ह्यर्थोऽर्थान्तरैरात्मना वा सहेहभवेऽपि सर्वथा सदृशोऽसदृशो वा, किं पुनः परभवे । तस्मात् सर्वमपि वस्तु सर्वेणापि सह समाना-ऽसमानरूपमेवेहभवेऽपि, इति कुतः परभवे सादृश्यमेव प्रतिज्ञायते भवता ? इति भावः। तथा, सर्वमपि नित्या-अनित्याधनन्तधर्मात्मकमिति ॥ १७९६ ॥ अमुमेवार्थ दृष्टान्तेन प्रतिपादयितुमाहजेह नियएहिं वि सरिसोन जुवा भुवि बाल-वुड्ढधम्मेहिं । जगओ वि समोसत्ताइएहिं तह परभवे जीवो॥१७९७॥
यथेह युवा निजैरप्यतीता-ऽनागाल-वृद्धत्वादिपर्यायैरात्मनोऽपि सर्वथा न समानः, सत्तादिभिस्तु सामान्यपर्यायैर्जगति न केनचिद् न समानः, तथायमपि जीवः परलोकं गतः सर्वेणापि सह समाना-ऽसमानरूप एव, इति कुतः सर्वथा सादृश्यम् ? इति ॥ १७९७॥
एतदेव दृष्टान्तेन भावयति
मणुओ देवीभूओ सरिसो सत्ताइएहिं जगओ वि । देवाईहि विसरिसो निच्चानिच्चो वि एमेव ॥१७९८॥
मनुष्यो मृत्वा देवत्वमापन्नो जगत्त्रयस्यापि सत्तादिभिः पर्यायैः सदृशः, देवत्वादिभिस्तु विसदृशः, इति नैकान्तेन कापि सदृशता । तथा, द्रव्यतयाऽसौ नित्यः, पर्यायतया त्वनित्य इत्याद्यपि वक्तव्यम् । अत्राह- नन्वस्माभिरपि नैकान्तेन परभवे सादृश्यमभ्युपगम्यते, किन्तु समानजात्यन्वयमात्रमेवेष्यते, पुरुषादिमतः पुरुषादिरेव भवतीति । एतदप्ययुक्तम् , कर्मजनितो हि परभव इति साधितम् । तच्च मिथ्यात्वादिविचित्र हेतुजन्यत्वाद् विचित्रमेवेति, अतस्तजन्यः परभवो विचित्र एव युज्यते, न तु समानजात्यन्वयः सिध्यतीति ।। १७९८ ॥
,कः सर्वथैव सरशोऽसरशो वेहभवे परभवे वा ! । सदशासदृशं सर्वं नित्यानित्यादिरूपं च ॥ १७९६ ॥ २ यथा निजकैरपि सदशो न युवा भुवि वाल-वृद्धधमैंः । जगतोऽपि समः सत्तादिकैस्तथा परभवे जीवः ॥ १७९७ ॥ । मनुजो देवीभूतः सदशः सत्तादिकैर्जगतोऽपि । देव स्वादिभिर्विसहमो नित्यानित्योऽप्येवमेव ॥ १.९८ ॥
८॥७५७||
Jai Education Internat
For Personal and Private Use Only
AW
ww.jaineltrary.org
Loading... Page Navigation 1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202