Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥७५३।।
ततश्च तत्फलाभावाद् न परलोके जन्तुवैसदृश्यम् । अत्रोत्तरमाह- 'तो सम्बहा न सरिसत्तं ति' तत एवं सति यत् तवाभिप्रेतं तत् । सर्वथा परभचे जीवानां सदृशत्वं न स्यात् । तद्धि कर्मणा जन्यते, तच्च नास्ति, पारभविकक्रियाणां त्वया निष्फलत्वाभ्युपगमात् , बृहदत्तिः तनिष्फलत्वे च कर्माभावात् । अथ कर्माभावेऽपि भवेत् सादृश्यम् , ताकृतस्यैव तस्य निर्हेतुकस्याऽऽगमः प्राप्नोति, कृतस्य च दानहिंसादिक्रियाफलरूपस्य कर्मणो नाशः प्रसजति । अथवा, मूलत एवं कर्मणामभावः प्राप्तः-दान-हिंसादिक्रियाणां निष्फलत्वाभ्युपगमाद् मूलत एवं कर्मणो बन्धोऽपि न स्यादिति भावः । ततः किम् ? इत्याह- कर्माभावे च कारणाभावात् कुतो भवान्तरम् , तदभावे च दूरोत्सारितमेव सादृश्यम् । अथ कर्माभावेऽपि भव इष्यते, तर्हि निष्कारण एवासौ स्यात् । यदि चैवमयमिष्येत, ततो नाशोऽपि तस्य भवस्य निष्कारण एव स्यात् , अतो व्यर्थस्तपो-नियमाद्यनुष्ठानप्रयासः । निष्कारणे च भवेऽभ्युपगम्यमाने वैसदृश्यमपि जीवानां निकारणं किं नेष्यते, विशेषाभावात् ? इति ॥ १७८३ ।। १७८४ ।।
अथ प्रेरकमाशय परिहरनाह
कैम्माभावे वि मई को दोसो होज्ज जइ सभावोऽयं । जह कारणाणुरूवं घडाइ कज्जं सहावेणं ॥ १७८५॥ अथ परस्यैवंभूता मतिः स्याद् यदुत- कर्माभावेऽपि यदि भवसद्भावरूपः स्वभाव एवायं भवेत् तर्हि को दोषः स्यात् ?-- विनापि कर्म यदि स्वभावादेव भवः स्यात् तर्हि किं दूषणं भवेत् - न किश्चिदित्यर्थः । दृष्टान्तमाह- यथा कर्म विनापि मृत्पिण्डादिकारणानुरूपं घटादि कार्य स्वस्वभावेनैवोत्पद्यमानं दृश्यते, तथा सदृशप्राणिजन्मपरम्परारूपो भवोऽपि स्वभावादेव भविष्यति । अत्रोच्यते| ननु घटोऽपि न स्वभावत एव जायते, कठ-करणाद्यपेक्षित्वात् तस्य । ततश्चेहापि कर्तुरात्मनः पारभविकस्य च शरीरादिकार्यस्य करणं संभाव्यते, तच्च कर्तृ-कार्याभ्यां भिन्नं लोकेऽपि दृश्यते, कुलाल-घटाभ्यां चक्रादिवत् , यच्चेहात्मनः शरीरादि कार्य कुर्वतः करणं तत् कर्मेति प्रतिपद्यख । स्यादेतत् , घटादेः प्रत्यक्षसिद्धत्वाद् भवन्तु कुलालादयः कर्तारः, शरीरादि कार्य त्वभ्रादिविकारवत् स्वभावतोऽपि भविष्यति, ततो न कर्मसिद्धिः । तदयुक्तम् , यतो न स्वाभाविकं शरीरादि, आदिमत्पतिनियताकारत्वात्, घटवदिति । किञ्च, 'कारणानुरूपमेव कार्यम्' इत्येवं यत् परभवे सादृश्यं त्वयाऽभ्युपगम्यते, तदपि खभाववादिनस्तवाभ्रादिविकारदृष्टान्ते परिहीयते, अभ्रादिविकारस्य स्वकारणभूतपुद्गलद्रव्यादतिविलक्षणत्वादिति ॥ १७८५ ॥
१ क. ग. 'मिष्यते'। २ प.ज. 'रकामाद्द'। ३ काभावेऽपि मतिः को दोषो भवेद् यदि स्वभावोऽयम् । यथा कारणानुरूपं घटादि कार्य स्वभावेन ॥ १७८५ ॥ ४ ज.'र्तृकार' ।
७५३॥
Ford PU Only
न
www.janelibrary.org
Loading... Page Navigation 1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202