Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
॥७३९॥
सर्वभावानामसत्त्वे सर्वोऽपि प्रतिनियतो लोकव्यवहारः समुच्छिद्यते, तथाहि- भावाभावस्य सर्वत्राविशिष्टत्वात् किमिति सिकताकणसामग्रीतस्तैलं न भवति, तिलादिसामग्य वा तत् किमस्ति । किं वा खपुष्पसामग्रीतः सर्वमपि कार्यजातं न सिध्यति। न चैवम् , तस्मात् प्रतिनियतकार्यकारणभावदर्शनाद् नाभावसामग्रीतः किमप्युत्पद्यते, किन्तु यथास्वभावसामग्रीतः, तथा च सति न शून्यं जगदिति ॥ १७३६ ॥
किञ्च,
सव्वं सामग्गिमयं नेगंतोऽयं जओऽणुरपएसो। अह सो वि सप्पएसो जत्थावत्था स परमाणू॥ १७३७ ॥
सर्व सामग्रीमयं सामग्रीजन्यं वस्त्वित्ययमपि नैकान्तः, यतो घणुकादयः स्कन्धाः सप्रदेशत्वाद् द्यादिपरमाणुजन्यत्वाद् भवन्तु सामग्रीजन्याः, परमाणुः पुनरप्रदेश इति न केनचिजन्यते, इति कथमसौ सामग्रीजन्यः स्यात् ? । अस्ति चासौ, कार्यलिङ्गगम्यत्वात् । उक्तं च
"मूर्तेरणुरप्रदेशः कारणमन्त्यं भवेत् तथा नित्यः । एकरस-वर्ण-गन्धो द्विस्पर्शः कालिङ्गश्च ॥ १॥" अथायमपि सप्रदेशः, तीतत्पदेशोऽणुर्भविष्यति, तस्यापि सप्रदेशत्वे तत्पदेशोऽणुरित्येवं तावत् , यावद् यत्र कचिद् निष्पदेशतया भवबुद्धेरवस्थानं भविष्यति, स एव परमाणुः, तेनापि च सामग्रीजन्यत्वस्य व्यभिचार इति ॥ १७३७ ।।
न सन्त्येव ते परमाणवः, सामग्रीजन्यत्वाभावादित्याशङ्कयाह
दीसइ सामग्गिमयं न याणवो संति नणु विरुद्धमिदं। किं वाणूणमभावे निप्फण्णमिणं खपुप्फेहिं ? ॥१७३८॥लि
'सामग्रीमयं सर्व दृश्यते' इति भवतैव मागुक्तम् , 'अणवश्च न सन्ति' इत्यधुना ब्रूषे, ननु विरुद्धमिदम् , यथा 'सर्वमप्यनृतं वचनम्' इति ब्रुवतः स्ववचनविरोधः, तथाऽत्रापीत्यर्थः । यदेव हि सामग्रीमयं किमपि दृश्यते भवता, तदेवाणुसंघातात्मकम् , अतः खवचनेनैव प्रतिपादितत्वात् कथमणवो न सन्ति ? इति भावः। किश्च, अणुनामभाव इदं सर्वमपि घटादि कार्यजातं किं खपुष्पैनि
OH७३९।
१ सर्व सामग्रीमयं नैकान्तोऽयं यतोऽणुरप्रदेशः । अथ सोऽपि सप्रदेशो यत्रावस्था स परमाणुः ॥ १७३७॥ २ दृश्यते सामग्रीमयं न चाणवः सन्ति ननु विरुदमिदम् । किं बाऽणूनामभावे निष्पमिदं खपुष्पैः ॥ १७३८ ॥
हालसर
Jan Education interna
Forson and Private Use Only
www.jainelbrary.org
Loading... Page Navigation 1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202