Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 149
________________ विशेषा ० ॥७४७॥ Jain Educationis Internation प्राप्नोति । न चासौ कस्यापि तीर्थान्तरीयस्येष्टा यतः तेन तस्मात् कारणात् सिद्धं सच्चानामानन्त्यम् । ते च संसारित्वादवश्यं भूताधाराः शरीरिण एवेत्यर्थः । न च वनस्पत्यादीनन्तरेणान्यत् तेषां शरीरमुपपद्यते । निवेद्यन्तां वा यच्छरीरास्ते, अभ्युपगम्यतां वा वनपत्यादीनां सात्मकत्वमिति भावः ।। १७६० ।। १७६१ ।। अथ प्रेरकमाशङ्कय परिहारमाह महिंसाभावो जीवघणं ति न य तं जओऽभिहिअं । सत्थोवहयमजीवं न य जीवघणं ति तो हिंसा || १७६२ || नन्वेवं सति लोकस्यातीवपृथिव्यादिजीव घनत्वादहिंसाऽभावः संयतैरप्यहिंसाव्रतमित्थं निर्वाहयितुमशक्यमिति भावः । तदेतद् न, यतोऽनन्तरमेवाभिहितमस्माभिः - 'शस्त्रोपहतं पृथिव्यादिकमजीवं भवति । तदजीवत्वे चाकृता ऽकारितादिपरिभोगेन निर्वत्येव यतीनां संयमः । न च 'जीवघनो लोकः' इत्येतावन्मात्रेणैव हिंसा संभवतीति । १७६२ ॥ आह- ननु जीवाकुले लोकेऽवश्यमेव जीवघातः संभाव्यते, जीवांश्च घ्नन् कथं हिंसको न स्यात् ? इत्याह ने य घायउ त्ति हिंसो नाघायंतो त्ति निच्छियमहिंसो । न विरलजीयमहिंसो न य जीवघणं ति तो हिंसो ॥१७६३ ॥ अहणतो व हंसो ट्टत्तणओ मओ अहिमरो व्व । बाहिंतो न वि हिंसो सुद्धत्तणओ जहा विज्जो ॥१७६४॥ हु न हि 'घातकः' इत्येतावता हिंस्रः, न चानन्नपि निश्श्यनयमतेनाहिंस्रः, नापि 'विरलजीवम्' इत्येतावन्मात्रेणा हिंस्रः, न चापि 'जीवनम्' इत्येतावता च हिंस्र इति । किं तर्हि ? अभिमरो गजादिघातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो मतः । बाघमानोsपि च शुद्धपरिणामो न हिंस्रो यथा वैद्यः, इति घन्नप्यासः, अघ्नन्नपि च हिंस्र उक्तः ।। १७६३ ।। १७६४ ।। स इह कथंभूतो ग्राह्यः १ इत्याह पंचसमिओ तिगुतो नाणी अविहिंसओ न विवरीओ । होउ व संपत्ती से मा वा जीवोवरोहेणं ।। १७६५ ।। १ एवमहिंसाऽभावो जीवधनमिति न च तद् यतोऽभिहितम् । शस्त्रोपहतमजीवं न च जीवचनमिति ततो हिंसा ॥१७६२ ॥ २ न च घातक इति हिंस्रो नाप्ननिति निश्चितमहिंस्रः । न विरलजीवमहिंस्रो न च जीवचनमिति ततो हिंस्रः ॥ १७६३ ॥ अम्नन्नपि खलु हिंस्रो दुष्टत्वतो मतोऽभिमर इव । बाधमाना नापि हिंस्रः शुद्धत्वतो यथा वैद्यः || १७६४ ।। ३ पञ्चसमितस्त्रिगुप्त ज्ञान्यविहिंसको न विपरतिः । भवतु वा संपत्तिस्तस्य मा वा जीवोपरोधेन ॥। १७६५ ॥ For Personal and Private Use Only बृहद्वत्तिः । ॥७४७॥ www.tainelibrary.bra

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202