Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text
________________
विशेषा ०
॥७४७॥
Jain Educationis Internation
प्राप्नोति । न चासौ कस्यापि तीर्थान्तरीयस्येष्टा यतः तेन तस्मात् कारणात् सिद्धं सच्चानामानन्त्यम् । ते च संसारित्वादवश्यं भूताधाराः शरीरिण एवेत्यर्थः । न च वनस्पत्यादीनन्तरेणान्यत् तेषां शरीरमुपपद्यते । निवेद्यन्तां वा यच्छरीरास्ते, अभ्युपगम्यतां वा वनपत्यादीनां सात्मकत्वमिति भावः ।। १७६० ।। १७६१ ।।
अथ प्रेरकमाशङ्कय परिहारमाह
महिंसाभावो जीवघणं ति न य तं जओऽभिहिअं । सत्थोवहयमजीवं न य जीवघणं ति तो हिंसा || १७६२ ||
नन्वेवं सति लोकस्यातीवपृथिव्यादिजीव घनत्वादहिंसाऽभावः संयतैरप्यहिंसाव्रतमित्थं निर्वाहयितुमशक्यमिति भावः । तदेतद् न, यतोऽनन्तरमेवाभिहितमस्माभिः - 'शस्त्रोपहतं पृथिव्यादिकमजीवं भवति । तदजीवत्वे चाकृता ऽकारितादिपरिभोगेन निर्वत्येव यतीनां संयमः । न च 'जीवघनो लोकः' इत्येतावन्मात्रेणैव हिंसा संभवतीति । १७६२ ॥
आह- ननु जीवाकुले लोकेऽवश्यमेव जीवघातः संभाव्यते, जीवांश्च घ्नन् कथं हिंसको न स्यात् ? इत्याह
ने य घायउ त्ति हिंसो नाघायंतो त्ति निच्छियमहिंसो । न विरलजीयमहिंसो न य जीवघणं ति तो हिंसो ॥१७६३ ॥ अहणतो व हंसो ट्टत्तणओ मओ अहिमरो व्व । बाहिंतो न वि हिंसो सुद्धत्तणओ जहा विज्जो ॥१७६४॥
हु
न हि 'घातकः' इत्येतावता हिंस्रः, न चानन्नपि निश्श्यनयमतेनाहिंस्रः, नापि 'विरलजीवम्' इत्येतावन्मात्रेणा हिंस्रः, न चापि 'जीवनम्' इत्येतावता च हिंस्र इति । किं तर्हि ? अभिमरो गजादिघातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो मतः । बाघमानोsपि च शुद्धपरिणामो न हिंस्रो यथा वैद्यः, इति घन्नप्यासः, अघ्नन्नपि च हिंस्र उक्तः ।। १७६३ ।। १७६४ ।।
स इह कथंभूतो ग्राह्यः १ इत्याह
पंचसमिओ तिगुतो नाणी अविहिंसओ न विवरीओ । होउ व संपत्ती से मा वा जीवोवरोहेणं ।। १७६५ ।।
१ एवमहिंसाऽभावो जीवधनमिति न च तद् यतोऽभिहितम् । शस्त्रोपहतमजीवं न च जीवचनमिति ततो हिंसा ॥१७६२ ॥
२ न च घातक इति हिंस्रो नाप्ननिति निश्चितमहिंस्रः । न विरलजीवमहिंस्रो न च जीवचनमिति ततो हिंस्रः ॥ १७६३ ॥
अम्नन्नपि खलु हिंस्रो दुष्टत्वतो मतोऽभिमर इव । बाधमाना नापि हिंस्रः शुद्धत्वतो यथा वैद्यः || १७६४ ।।
३ पञ्चसमितस्त्रिगुप्त ज्ञान्यविहिंसको न विपरतिः । भवतु वा संपत्तिस्तस्य मा वा जीवोपरोधेन ॥। १७६५ ॥
For Personal and Private Use Only
बृहद्वत्तिः ।
॥७४७॥
www.tainelibrary.bra