Book Title: Visheshavashyak Bhashya Part 04
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 143
________________ विशेषा ॥७४२॥ अपि च, सव्वाभावे वि कओ आरा-पर-मझभागनाणत्तं । अह परमईए भण्णइ स-परमइविसेसणं कत्तो? ॥१७४१॥ चार७४||बृहदत्तिः। आर-पर-मज्झभागा पडिवण्णा जइ न सुण्णया नाम । अप्पडिवण्णेसु वि का विगप्पणा खरविसाणस्स ? सव्वोभावे वाराभागो किं दीसए न परभागो । सव्वागहणं व न किं किं वा न विवजओ होइ ? ॥१७४३॥ तिस्रोऽपि प्रतीतार्था एवेति ॥ १७४१ ॥ १७४२ ॥ १७४३ ॥ किच, यदि परभागादर्शनाद् भावानामसत्त्वं प्रतिपाद्यते, तर्हि स्फटिकादीनां तन्न स्यादिति दर्शयन्नाह-- पैरभागदरिसणं वा फलिहाईणं ति ते धुवं संति । जइवा ते वि न संता परभागादरिसणमहेऊ ॥१७४४॥ सव्वादरिसणउ च्चिय न भण्णइ कीस, भणइ तन्नाम । पुव्वब्भुवगयहाणी पच्चक्खविरोहओचेव॥ १७४५॥ ननु येषां स्फटिका-ऽभ्रपटलादीनां भावानां परभागदर्शनमस्ति ते तावद् धुर्व सन्त्येव, इति 'परभागादर्शनात' इत्यनेन हेतुना सर्वभावानामसत्त्वं न सिध्यति । अथ स्फटिकादयोऽपि न सन्ति तर्हि 'परभागादर्शनात्' इत्ययमहेतुः, त्वदभिप्रेतस्य सर्वभावासत्त्वस्यासाधकत्वात् । अतोऽव्यापकममुं हेतुं परित्यज्य 'सर्वादर्शनाद् न सन्ति भावाः' इत्ययमेव व्यापको हेतुः कस्माद् न भण्यते ? | 'भणइ तमाम त्ति' अत्र पर उत्तरं भणति । किम् ? इत्याह- तन्नामास्तु 'सर्वादर्शनात्' इति-अयं हेतुस्तहिं भवत्वित्यर्थः, यथा तथा शून्यतैवास्माभिः साधयितव्या, सा च 'सर्वादर्शनात्' इत्यनेनापि हेतुना सिध्यतु, किमनेनाऽऽग्रहेणास्माकम् ? इति भावः । अथ मूरिराह| 'पुव्वेत्यादि' नन्विदानीं 'सर्वादर्शनात्' इति ब्रुवतो भवतः 'परभागादरिसणओ' इति पूर्वाभ्युपगतस्य हानिः प्रामोति । किञ्च, ग्राम S सरासर । सर्वाभावेऽपि कुत आरात्-पर-मध्यभागनानात्वम् । अथ परमत्या भण्यते स्व-परमतिविशेषणं कुतः ॥ १७४१॥ भारात्-पर-मध्यभागाः प्रतिपन्ना यदि न शून्यता नाम । अप्रतिपनेवपि का विकल्पना खरविषाणस्य ? ॥ १७४२ ॥ सर्वाभावे वाराद्भागः किं दृश्यते न परभागः । सर्वाग्रहणं च न किं किं वा न विपर्ययो भवति ।। १७४३ ॥ २ परभागदर्शनं वा स्फटिकादीनामिति ते धुर्व सन्ति । यदिवा तेऽपि न सन्तः परभागादर्शनमहेतुः ॥ १७४४ ॥ सर्वादर्शनत एव न भण्यते कस्मात् , भणति तमाम । पूर्वाभ्युपगतहानिः प्रत्यक्षविरोधतश्चैव ॥ 10४५ ॥ ३ गाथा १६५६ । FR||७४१॥ For Pes e ry

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202