SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥७४२॥ अपि च, सव्वाभावे वि कओ आरा-पर-मझभागनाणत्तं । अह परमईए भण्णइ स-परमइविसेसणं कत्तो? ॥१७४१॥ चार७४||बृहदत्तिः। आर-पर-मज्झभागा पडिवण्णा जइ न सुण्णया नाम । अप्पडिवण्णेसु वि का विगप्पणा खरविसाणस्स ? सव्वोभावे वाराभागो किं दीसए न परभागो । सव्वागहणं व न किं किं वा न विवजओ होइ ? ॥१७४३॥ तिस्रोऽपि प्रतीतार्था एवेति ॥ १७४१ ॥ १७४२ ॥ १७४३ ॥ किच, यदि परभागादर्शनाद् भावानामसत्त्वं प्रतिपाद्यते, तर्हि स्फटिकादीनां तन्न स्यादिति दर्शयन्नाह-- पैरभागदरिसणं वा फलिहाईणं ति ते धुवं संति । जइवा ते वि न संता परभागादरिसणमहेऊ ॥१७४४॥ सव्वादरिसणउ च्चिय न भण्णइ कीस, भणइ तन्नाम । पुव्वब्भुवगयहाणी पच्चक्खविरोहओचेव॥ १७४५॥ ननु येषां स्फटिका-ऽभ्रपटलादीनां भावानां परभागदर्शनमस्ति ते तावद् धुर्व सन्त्येव, इति 'परभागादर्शनात' इत्यनेन हेतुना सर्वभावानामसत्त्वं न सिध्यति । अथ स्फटिकादयोऽपि न सन्ति तर्हि 'परभागादर्शनात्' इत्ययमहेतुः, त्वदभिप्रेतस्य सर्वभावासत्त्वस्यासाधकत्वात् । अतोऽव्यापकममुं हेतुं परित्यज्य 'सर्वादर्शनाद् न सन्ति भावाः' इत्ययमेव व्यापको हेतुः कस्माद् न भण्यते ? | 'भणइ तमाम त्ति' अत्र पर उत्तरं भणति । किम् ? इत्याह- तन्नामास्तु 'सर्वादर्शनात्' इति-अयं हेतुस्तहिं भवत्वित्यर्थः, यथा तथा शून्यतैवास्माभिः साधयितव्या, सा च 'सर्वादर्शनात्' इत्यनेनापि हेतुना सिध्यतु, किमनेनाऽऽग्रहेणास्माकम् ? इति भावः । अथ मूरिराह| 'पुव्वेत्यादि' नन्विदानीं 'सर्वादर्शनात्' इति ब्रुवतो भवतः 'परभागादरिसणओ' इति पूर्वाभ्युपगतस्य हानिः प्रामोति । किञ्च, ग्राम S सरासर । सर्वाभावेऽपि कुत आरात्-पर-मध्यभागनानात्वम् । अथ परमत्या भण्यते स्व-परमतिविशेषणं कुतः ॥ १७४१॥ भारात्-पर-मध्यभागाः प्रतिपन्ना यदि न शून्यता नाम । अप्रतिपनेवपि का विकल्पना खरविषाणस्य ? ॥ १७४२ ॥ सर्वाभावे वाराद्भागः किं दृश्यते न परभागः । सर्वाग्रहणं च न किं किं वा न विपर्ययो भवति ।। १७४३ ॥ २ परभागदर्शनं वा स्फटिकादीनामिति ते धुर्व सन्ति । यदिवा तेऽपि न सन्तः परभागादर्शनमहेतुः ॥ १७४४ ॥ सर्वादर्शनत एव न भण्यते कस्मात् , भणति तमाम । पूर्वाभ्युपगतहानिः प्रत्यक्षविरोधतश्चैव ॥ 10४५ ॥ ३ गाथा १६५६ । FR||७४१॥ For Pes e ry
SR No.600165
Book TitleVisheshavashyak Bhashya Part 04
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy